समाचारं

होङ्गमेङ्ग-शपथ-समागमः - प्रदोषः दृष्टिगोचरः अस्ति, "यदा पर्वतपुष्पाणि प्रफुल्लन्ते"।

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[शेन्झेन्, चीन, सितम्बर २५, २०२४] होङ्गमेङ्ग पारिस्थितिकीतन्त्रे मोबाईल-अनुप्रयोगानाम् एकीकरणस्य त्वरिततायै "यदा पर्वतपुष्पाणि खिलन्ति" इति विषयेण होङ्गमेङ्ग-सहस्र-पाल-शपथ-ग्रहण-समारोहः हुवावे-संस्थायाः बन्टियन-आधारे, २०२४ तमे वर्षे आयोजितः । यत् हाङ्गमेङ्ग पारिस्थितिकीतन्त्रस्य त्वरणं कृतवान् पूर्णव्यापारिकप्रयोगस्य प्रति नूतनयात्रा। अस्मिन् शपथग्रहणसभायां बैडु, बिलिबिली, डिङ्गटॉक, ओरिएंटल फॉर्च्यून, जेडी डॉट कॉम्, किङ्ग्सॉफ्ट ऑफिस, कुआइशौ, मेइटुआन्, अलिपे, शेन्झेन् कैहोङ्ग्, टेन्सेन्ट्, नेटईज ग्रुप्, वेइबो इत्यादयः भागिनः भागं गृहीतवन्तः (कम्पनीनुसारं वर्णमालाक्रमेण)

सर्वस्य बुद्धिमान् संयोजनस्य सर्वपरिदृश्ययुगं त्वरितम् अस्ति, ठोसमूलं समृद्धं पारिस्थितिकीतन्त्रं च युक्तं प्रचालनतन्त्रं कालस्य आवश्यकता अभवत् अधुना यावत्, 10,000 अनुप्रयोगाः मेटा-सेवाः च harmonyos next अनुप्रयोगबाजारे स्थापिताः, ये 18 प्रमुखक्षेत्राणि कवरं कुर्वन्ति तथा च उपयोक्तृणां उपयोगसमयस्य 99.9% भागं पूरयन्ति harmonyos next आधिकारिकतया 8 अक्टोबर् दिनाङ्के सार्वजनिकबीटा प्रारम्भं करिष्यति।

हुवावे-संस्थायाः उपाध्यक्षः, घूर्णन-अध्यक्षः च जू झीजुन् अवदत् यत्, "यदा हाङ्गमेङ्ग-संस्थायाः स्वकीयः पारिस्थितिकीतन्त्रं भवति तदा एव सा सच्चा मोबाईल-सञ्चालन-प्रणाली भवितुम् अर्हति । एतत् अनुभवं, सुरक्षां च निरन्तरं सुधारयितुम् अनुप्रयोगानाम्, ऑपरेटिंग्-प्रणालीनां, चिप्स्-इत्यस्य च समन्वयं कर्तुं शक्नोति । यतः हुवावे-इत्यस्य कृते decided to build hongmeng’s native ecosystem इत्यस्य प्रारम्भात् आरभ्य एप्लिकेशनस्वामिभ्यः विकासकेभ्यः च दृढं समर्थनं प्राप्तम् अधुना प्रदोषः दृश्यते, वयं च उज्ज्वलं भविष्यं प्रतीक्षामहे

यदा सर्वे अग्निदारुं योजयन्ति तदा ज्वालाः उत्तिष्ठन्ति होङ्गमेङ्ग-पारिस्थितिकीतन्त्रस्य निर्माणप्रक्रियायां हुवावे-कम्पनी दशसहस्राणि अनुप्रयोगसाझेदारैः सह निकटतया कार्यं कृतवान्, बहुधा अनुसंधानविकास-संसाधनं निवेशितवान्, तथा च पूर्ण-परिदृश्यस्य बुद्धिमान्-प्रचालन-प्रणालीं निर्मातुं मिलित्वा कार्यं कृतवान् सर्वेषां वस्तूनाम् बुद्धिमान् संयोजनं, उपभोक्तृभ्यः अधिकं a smooth, smarter and safer full-synario experience providing.

हुवावे मूलतः गत्वा स्वातन्त्र्यं प्राप्तुं कर्नेल् इत्यस्मात् आरभ्य सञ्चिकातन्त्रं, आँकडाधारं, प्रोग्रामिंगभाषा, संकलकं च यावत् पूर्ण-स्टैक्-प्रौद्योगिकीनां गहनतया संवर्धितवती अस्ति होङ्गमेङ्ग कर्नेल् पूर्ण-परिदृश्यं माइक्रोकर्नेल् आर्किटेक्चरं स्वीकुर्वति, यत्र लिनक्स इत्यस्य तुलने १०% अधिकं कार्यप्रदर्शने सुधारः भवति, यत् उच्चं लचीलतां मापनीयतां च दर्शयति हार्मोनी इंटेलिजेन्स्, होङ्गमेङ्गस्य देशीबुद्धिः, डिवाइस-क्लाउड्-सहकार्यस्य माध्यमेन पाङ्गु-बृहत्-माडलस्य आधारेण xiaoyi-इंटेलिजेण्ट्-एजेण्ट्-निर्माणं करोति, एआइ-सहितं ऑपरेटिंग्-प्रणालीं गभीररूपेण सशक्तं करोति, तृतीयपक्षीय-अनुप्रयोगानाम् सशक्तीकरणाय एआइ-क्षमताम् उद्घाटयति सुरक्षा सर्वदा harmony इत्यस्य मूल dna आसीत् star shield सुरक्षा आर्किटेक्चर इत्यस्य आधारेण harmonyos next उपयोक्तृणां गोपनीयतां सुरक्षां च मूलतः रक्षति ।

हाङ्गमेङ्ग-पारिस्थितिकीतन्त्रस्य प्रबलविकासः समाजस्य सर्वेषां क्षेत्राणां दृढसमर्थनात् पृथक् कर्तुं न शक्यते, ये मिलित्वा प्रतिभानां समृद्ध्यर्थं ठोसमूलं निर्मान्ति। देशस्य ८ प्रान्तेषु २३ नगरेषु हाङ्गमेङ्गप्रतिभाप्रशिक्षणनीतयः जारीकृताः हुवावे इत्यनेन उद्योगैः विश्वविद्यालयैः च सह मिलित्वा हाङ्गमेङ्गप्रतिभानां संयुक्तरूपेण संवर्धनं कृतम्, प्रतिमासं एकलक्षं हाङ्गमेङ्गविकासकाः योजिताः।

हुवावे इत्यस्य प्रबन्धनिदेशकः टर्मिनल् बीजी इत्यस्य अध्यक्षः च यू चेङ्गडोङ्गः अवदत् यत् "देशीयः हाङ्गमेङ्गः नूतनः जीवनः अस्ति तथा च वर्धयितुं परिश्रमं कुर्वन् अस्ति। भागिनानां विकासकानां च धन्यवादः तेषां पूर्णनिवेशस्य कृते, हाङ्गमेङ्गस्य गतिं निर्मातुं दिवारात्रौ कार्यं कुर्वन्तः; धन्यवादः बीटा उपयोक्तारः तेषां सशक्तसमर्थनस्य प्रतिक्रियायाश्च कृते अस्मान् कोटिकोटि सुझावः प्राप्ताः यत् hongmeng निरन्तरं संस्करणं पुनरावृत्तिं कर्तुं अनुभवं च सुधारयितुम् hongmeng न केवलं निर्मितं भवति, अपितु आगामिषु कतिपयेषु मासेषु, huawei भागिनानां विकासकानां च सह कार्यं करिष्यति मूलनिवासी हाङ्गमेङ्गस्य आधिकारिकव्यापारीकरणं ".

होङ्गमेङ्ग इकोसिस्टम् हुवावे इत्यस्य “एकपुरुषप्रदर्शनम्” नास्ति, तस्य निर्माणं सहस्राणां उद्योगानां भागिनानां सह मिलित्वा करणीयम् अस्ति । जू ज़िजुन् अपीलं कृतवान्, “वयं आशास्महे यत् सर्वे अनुप्रयोगस्वामिनः, सर्वकाराः, उद्यमाः, संस्थाः च सन्ति, होङ्गमेङ्गस्य देशीसंस्करणं विकसितुं शक्नुवन्ति, तथा च, तत्सहकालं हुवावे एप् मार्केट् इत्यस्य होङ्गमेङ्ग पायनियरक्षेत्रे गन्तुं शक्नुवन्ति, तथा च निरन्तरं कुर्वन्ति कार्यात्मक-अनुभवस्य उन्नयनं कुर्वन्तु, संयुक्तरूपेण होङ्गमेङ्ग-नगरस्य देशीय-पारिस्थितिकीतन्त्रस्य निर्माणं कुर्वन्तु, उपयोगं च कुर्वन्तु इदं मोबाईल-इण्टरनेट-ऑफ्-एवरीथिङ्ग्-इत्येतयोः कृते सच्चिदानन्द-प्रचालन-प्रणाली भविष्यति।”.

सम्मेलने वातावरणं उष्णम् आसीत्, भागिनः च मञ्चं गृहीत्वा क्रमेण वक्तुं, होङ्गमेङ्गेन सह हस्तेन हस्तेन कार्यं कृत्वा स्वस्य अनुभवान् अनुभवान् च साझां कृतवन्तः, भविष्ये च स्वस्य विश्वासं प्रकटितवन्तः भागिनानां मतं यत् नूतन-प्रचालन-प्रणाल्यां नूतन-अनुप्रयोग-अनुभवं साक्षात्कर्तुं शक्नुवन् स्वयमेव महती आव्हानं अवसरश्च अस्ति । ते विगतवर्षे प्रौद्योगिकीपरिपक्वता, पारिस्थितिकीसमृद्धिः, उपयोक्तृअनुभवः च इति दृष्ट्या harmonyos next इत्यस्य तस्य पारिस्थितिकीतन्त्रस्य च आश्चर्यजनकवृद्धिदरं दृष्टवन्तः। harmonyos next संस्करणस्य निरन्तरपुनरावृत्त्या उन्नयनेन च सहभागिनः स्वस्य विश्वासं प्रकटितवन्तः यत् harmony इत्यस्य वैश्विकस्मार्टटर्मिनल्-सञ्चालनप्रणालीनां विकासे अग्रणीः अग्रिमः नूतनः बेन्चमार्कः भवितुम् अवसरः अस्ति, तथा च अधिकान् भागिनान् डिजिटलीकरणे उद्योगसमृद्धौ च योगदानं दातुं आह्वानं कृतवन्तः