2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२७ सितम्बर् दिनाङ्के राज्यपरिषद् सूचनाकार्यालयेन "बीमाउद्योगस्य उच्चगुणवत्ताविकासाय प्रवर्धयितुं पर्यवेक्षणस्य सुदृढीकरणस्य जोखिमनिवारणस्य च विषये राज्यपरिषदः अनेकाः मताः" इति परिचयस्य कृते राज्यपरिषदः नीतीनां विषये नियमितरूपेण वृत्तान्तः आयोजितः
वित्तीयपर्यवेक्षणराज्यप्रशासनस्य व्यक्तिगतबीमापर्यवेक्षणविभागस्य निदेशकस्य लुओ यांजुनस्य भाषणस्य प्रमुखविन्दवः निम्नलिखितरूपेण सन्ति ।
स्टॉक्स् तथा स्टॉक् फण्ड् इत्यत्र निवेशिताः बीमानिधिः ३.३ खरब युआन् अतिक्रान्तवान्
बीमानिधिषु स्वाभाविकतया रोगीपुञ्जस्य गुणाः भवन्ति । अन्तिमेषु वर्षेषु वयं क्रमशः नियामकनीतीनां श्रृङ्खलां जारीकृतवन्तः, येन बीमानिधिः सार्वजनिकमूलसंरचनाप्रतिभूतिनिवेशकोषेषु निवेशं कर्तुं शक्नोति, वित्तीयइक्विटीनिवेशस्य उद्योगव्याप्तिम् रद्दं करोति, एकस्मिन् उद्यमपुञ्जकोषे निवेशस्य परिमाणे प्रतिबन्धान् रद्दं करोति, तथा च मूल्यनिवेशकरूपेण स्वस्य भूमिकां कर्तुं बीमाकम्पनीनां समर्थनं तथा च प्रत्यक्षवित्तपोषणस्य अनुपातं वर्धयितुं सहायतार्थं संस्थागतनिवेशकानां भूमिका।
अधुना यावत् बीमानिधिनां दीर्घकालीन इक्विटीनिवेशः २.८ खरब युआन् यावत् अभवत्, स्टॉक्स् तथा स्टॉक् निधिषु निवेशः ३.३ खरब युआन् अतिक्रान्तवान् तदतिरिक्तं राज्यपरिषदः अनुमोदनेन वयं निजीप्रतिभूतिनिवेशनिधिं स्थापयित्वा दीर्घकालीन-स्टॉक-निवेश-पायलट-परियोजनानि कर्तुं बीमा-संस्थानां प्रचारं कृतवन्तः। भविष्ये वयं पायलट्-व्याप्तेः विस्तारं करिष्यामः, अन्येषां योग्यबीमासंस्थानां पायलट्-प्रयोगे भागं ग्रहीतुं समर्थनं करिष्यामः, पूंजी-विपण्ये निवेशं निरन्तरं वर्धयिष्यामः |.
इक्विटी सम्पत्तिः ६ खरब युआन् अधिका अस्ति
अगस्तमासस्य अन्ते यावत् बीमानिधिभिः बन्धन-बैङ्कनिक्षेपादिषु विभिन्नेषु नियत-आय-सम्पत्तौ २१ खरब-युआन्-अधिकं धनं आवंटितम् आसीत्, तथा च ६ खरब-युआन्-अधिकं इक्विटी-सम्पत्तौ यथा स्टॉक्, प्रतिभूति-निवेश-निधिषु, असूचीकृतेषु च निवेशः कृतः आसीत् निगम इक्विटी प्रमुख सम्पत्तिवर्गाणां समग्रविनियोगः स्थिरं संतुलितं च, समग्रं जोखिमं नियन्त्रणीयम् अस्ति।
प्रौद्योगिकीकम्पनीषु ६०० अरब युआन् अधिकं निवेशं कुर्वन्तु
बीमानिधिनां निवेशविधयः तुल्यकालिकरूपेण विविधाः सन्ति, येषु बाण्ड्, स्टॉक्, प्रतिभूतिनिवेशकोषः, बीमासम्पत्त्याः प्रबन्धनस्य उत्पादाः, न्यासयोजनाः, असूचीकृतनिगमइक्विटी, सार्वजनिकमूलसंरचनाप्रतिभूतिनिवेशनिधिः इत्यादयः सन्ति
प्रमुखराष्ट्रीयरणनीतयः सेवां कर्तुं दृष्ट्या, याङ्गत्ज़ी नदी आर्थिकमेखलायाः विकासाय समर्थनार्थं बीमासंपत्तिप्रबन्धनउत्पादानाम् बीमानिजीइक्विटीनिधिनाञ्च पञ्जीकृतपरिमाणं १.७ खरब युआन् अधिकं भवति, बीजिंग-तियानजिन्-हेबेई इत्यस्य समन्वितविकासस्य समर्थनार्थं स्केलः अस्ति प्रायः ७५० अरब युआन्, तथा च गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ ग्रेटर बे एरिया इत्यस्य निर्माणस्य समर्थनार्थं स्केलः उत्पादपञ्जीकरणस्य परिमाणं ४३० अरब युआन् अधिकं भवति
प्रौद्योगिकीनवाचारस्य समर्थनस्य दृष्ट्या बीमानिधिभिः सूचीकृतकम्पनी-स्टॉक, प्रत्यक्ष-इक्विटी-निवेशः, उद्यम-पुञ्ज-निधिः, निजी-इक्विटी-निधिः इत्यादीनां माध्यमेन प्रौद्योगिकी-उद्यमेषु 600 अरब-युआन्-अधिकं निवेशः कृतः अस्ति
तदतिरिक्तं, बीमानिधिभिः जलसंरक्षणं, जलपरिवहनं, राजमार्गाः, रसदं च इत्यादीनां आधारभूतसंरचनापरियोजनानां वित्तपोषणसमर्थनं निरन्तरं वर्धितम् अस्ति निवेशैः राजमार्गस्य, मेट्रोनिर्माणस्य, शीतशृङ्खलारसदस्य, वायुस्य च क्षेत्रेषु विशिष्टानि परियोजनानि निर्मिताः परिवहन।
बीमाकम्पनीनां कृते अन्तरकालिकवित्तीयनियोजनसेवाः प्रदातुं प्रोत्साहयन्तु
"व्यावसायिकबीमावार्षिकी" बीमाकम्पनीभिः विकसितानां तृतीयस्तम्भानां उत्पादानाम् सामूहिकं नाम अस्ति यस्य उद्देश्यं वाणिज्यिकपेंशनबीमायाः तस्य कार्याणां च विषये जनानां अवगमनं वर्धयितुं सरलं लोकप्रियं च नामकरणं भवति, तथा च उद्योगस्य ब्राण्डस्य निर्माणार्थं प्रयत्नः करणीयः जनसमूहः । वाणिज्यिकवार्षिकीः भिन्नाः सन्ति तथा च प्रथमस्तम्भस्य मूलभूतपेंशनबीमा, द्वितीयस्तम्भस्य उद्यमवार्षिकी तथा व्यावसायिकवार्षिकी च सह सम्बद्धाः सन्ति, येन बीमाकम्पनयः तृतीयस्तम्भे मुख्यभूमिकां उत्तमरीत्या निर्वहणार्थं मार्गदर्शने सहायकाः भविष्यन्ति।
तदनन्तरं वयं शीघ्रमेव वाणिज्यिकवार्षिकीणां अभिप्रायं विस्तारं च वैज्ञानिकरूपेण परिभाषितुं समर्थननीतीनां परिचयं करिष्यामः, तथा च बीमाकम्पनीभ्यः प्रोत्साहयिष्यामः यत् ते एक्चुअरी-प्रौद्योगिक्यां, दीर्घकालीन-उत्पाद-विकासे, दीर्घकालीन-निधि-प्रबन्धने च स्वलाभान् लाभान्विताः भवेयुः येन जनानां कृते समृद्धानि च विविध पेन्शन सुरक्षा तथा अन्तरकालिक वित्त।
व्यक्तिगतपेन्शनस्य दृष्ट्या बीमाकम्पनीभ्यः समावेशीत्वस्य सुविधायाः च सिद्धान्तानां पालनम्, व्यक्तिगतपेंशनव्यवस्थायाः अनुकूलतां कृत्वा नूतनानि अनन्यपदार्थानि विकसितुं, विशेषतया बीमायाः सुविधायां सुधारः च आवश्यकः भवति उत्पादरूपस्य दृष्ट्या बीमाकम्पनीनां समर्थनं भवति यत् ते नूतनानि उत्पादानि निर्मातुं शक्नुवन्ति ये अवगन्तुं सरलाः, सुरक्षिताः, दृढाः च सन्ति, तथा च भिन्नवयसः ग्राहकानाम्, जोखिमप्राथमिकतानां च विभेदितानां आवश्यकतानां पूर्तये लचीलाः राजस्वविधयः सन्ति
बीमाकम्पनीभ्यः उत्पादपरिवर्तनं त्वरितुं प्रोत्साहयन्तु तथा च "व्यक्तिगतसंरक्षणं + गारण्टीकृतलाभान् + प्लवमानं आयं" इत्यादीनां बहुकार्यात्मकानां डिजाइनानाम् माध्यमेन, वयं ग्राहकानाम् पूर्णजीवनचक्रस्य व्यक्तिगतसंरक्षणस्य वित्तीयस्य च वैज्ञानिकतां, प्रभावशीलतां, स्थिरतां च सुधारयितुं शक्नुमः planning.