2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२७ सितम्बर् दिनाङ्के प्रातःकाले शङ्घाई-स्टॉक-एक्सचेंज-व्यापार-व्यवस्थायां विलम्बः अभवत् । तदनन्तरं शङ्घाई-स्टॉक-एक्सचेंजेन एकां घोषणां जारीकृतं यत् अद्यतन-स्टॉक-बोल-व्यवहारस्य उद्घाटनानन्तरं लेनदेन-पुष्टिः असामान्यतया मन्दः अभवत् विनिमय-संस्थायाः यथाशीघ्रं प्रासंगिक-स्थितौ ध्यानं दत्तम् अस्ति, प्रासंगिककारणानां अन्वेषणं च कुर्वन् अस्ति सम्प्रति क्रमेण विपण्यं सामान्यं जातम् ।
चीन बिजनेस न्यूजस्य संवाददाता अवलोकितवान् यत् अद्य अन्तर्जालस्य उपरि एकं चित्रं प्रसारितम् अस्ति, यत् दर्शयति यत् digital china system integration services co., ltd. (अतः digital china system integration इति उच्यते) 2024 तमस्य वर्षस्य होस्टस्य तथा सॉफ्टवेयर-रक्षण-समर्थन-सेवायाः बोलीं जित्वा खरीद परियोजना बोलीदाता शंघाई प्रतिभूति विनिमय तथा एसएसई प्रौद्योगिकी कं, लि. केचन नेटिजनाः प्रश्नं कृतवन्तः यत् शङ्घाई-स्टॉक-एक्सचेंजस्य व्यापारव्यवस्थायां विलम्बः एव सफलस्य बोलीदातुः कारणम् अस्ति वा इति।
चीन बिजनेस न्यूज संवाददातारः चीन बोली तथा बोली लोकसेवा मञ्चे दृष्टवन्तः यत् डिजिटल चीन प्रणाली एकीकरणेन वास्तवमेव "2024 होस्ट तथा सॉफ्टवेयर रखरखाव समर्थन सेवा क्रयण परियोजना" इत्यस्य बोली विजयी अभवत् विनिमय एवं शंघाई स्टॉक एक्सचेंज प्रौद्योगिकी लिमिटेड। तदतिरिक्तं डिजिटल चाइना सिस्टम् इन्टीग्रेशन इत्यनेन "२०२३ होस्ट् तथा सॉफ्टवेयर मेन्टेन्स् सपोर्ट सर्विस प्रोजेक्ट्" तथा "२०२२ होस्ट् एण्ड् सॉफ्टवेयर मेन्टेन्स् सपोर्ट सर्विस प्रोजेक्ट्" इत्यस्य बोली अपि विजयी अभवत् बोलीदातारः शङ्घाई प्रतिभूतिविनिमयः, शङ्घाई स्टॉक एक्स्चेन्ज प्रौद्योगिकी कम्पनी लि.
तियानन्चा-आँकडानां ज्ञायते यत् डिजिटल-चाइना-सिस्टम्-इण्टीग्रेशन-इत्येतत् ए-शेर्-सूचीकृत-कम्पनी चाइना इन्फॉर्मेशन-इत्यस्य पूर्णस्वामित्वयुक्ता सहायक-कम्पनी अस्ति । चीन बिजनेस न्यूज इत्यस्य एकः संवाददाता चीन इन्फॉर्मेशन सिक्योरिटीज इत्यस्य प्रतिनिधिं निवेशकरूपेण आहूतवान् प्रतिभूतिप्रतिनिधिः अवदत् यत् कम्पनी इत्यनेन अस्मिन् विषये आन्तरिकरूपेण संवादः कृतः प्रभारी इत्यनेन शङ्घाई स्टॉक एक्सचेंज इत्यनेन सह सम्पर्कः कृतः यत् चीनसूचनायाः सह विलम्बस्य किमपि सम्बन्धः नास्ति तथा च विशिष्टकारणानां कारणात् शङ्घाई स्टॉक एक्सचेंजः यथाशीघ्रं घोषणां करिष्यति।
"अस्माभिः (अस्मिन् समये) यत् बोली जिता तत् मूलकारखानानां अनुरक्षणस्य तृतीयपक्षस्य अनुरक्षणसेवानां च कृते अस्ति। अस्मिन् हार्डवेयरं न समाविष्टम्। अवधिः एकवर्षं यावत् अस्ति तथा च आगामिवर्षस्य अगस्तमासपर्यन्तं वितरणं सम्पन्नं न भविष्यति। कम्पनीयाः तकनीकीकर्मचारिभिः सम्पर्कः कृतः the customer व्यापारव्यवस्था तथा केचन परिधीयप्रणाल्याः, एतत् प्रणालीकारणं भवितुम् अर्हति, अथवा एतत् जालकारणात्, आगन्तुकानां बहूनां संख्यायाः, अन्यसमस्यानां वा कारणेन भवितुम् अर्हति विशिष्टकारणानि अद्यापि आधिकारिकतया घोषितानि सन्ति।
प्रतिभूतिकार्याणां प्रतिनिधिना उक्तं यत् कम्पनी प्रणाली एकीकरणं, अनुरक्षणसेवाः, तकनीकीसेवाः च प्रदाति। "(शङ्घाई-स्टॉक-एक्सचेंजस्य सर्वरः) अस्माकं सर्वरः नास्ति। एतत् प्रत्यक्षतया मूलनिर्मातृणां कृते क्रीतवान्, परन्तु शङ्घाई-स्टॉक-एक्सचेंज-संस्थायाः प्रयुक्तः सर्वरः कस्य निर्मातृणां आगतः इति अस्पष्टम् आसीत्।
चीन बिजनेस न्यूज इत्यस्य एकः संवाददाता चाइना टेण्डरिंग् एण्ड् बोलीडिंग् लोकसेवा मञ्चे दृष्टवान् यत् अस्मिन् वर्षे मञ्चे शङ्घाई स्टॉक एक्सचेंज सहित बोलीविजयस्य घोषणाः प्राप्ताः, यत्र "2023 सर्वर रिसोर्स पूल क्रयण परियोजना (xinchuang)" अपि अस्ति information आपूर्तिकर्ताओं में शामिल हैं "बीजिंग haofeng chuangyuan प्रौद्योगिकी कं, लिमिटेड, शंघाई huaxun नेटवर्क प्रणाली कं, लिमिटेड." तथा "डिजिटल चीन प्रणाली एकीकरण सेवा कं, लिमिटेड, युन्नान nantian इलेक्ट्रॉनिक सूचना उद्योग कं, लिमिटेड. तेषु, बीजिंग haofeng chuangyuan प्रौद्योगिकी कं, लिमिटेड डिजिटल चीन क्लाउड तः xinchuang kunpeng सर्वर आपूर्ति, शंघाई huaxun नेटवर्क प्रणाली कं, लिमिटेड tianggongzhi तः xinchuang kunpeng सर्वर आपूर्ति, तथा डिजिटल चीन प्रणाली एकीकरण सेवा कं, लिमिटेड माल कम्पनीद्वारा आपूर्तिः inspur तः xinchuang haiguang सर्वरः अस्ति, तथा च yunnan nantian electronic information industry co., ltd.द्वारा आपूर्तिः कृतः मालः new h3c तः xinchuang haiguang सर्वरः अस्ति
तदतिरिक्तं, डिजिटल चाइना सिस्टम् एकीकरणेन "ऑपरेशन टर्मिनल् वर्चुअलाइजेशन (चरण ii) निर्माण" परियोजनायाः बोलीं जित्वा, शङ्घाई कॉप्टिक इन्फॉर्मेशन सिस्टम्स् कम्पनी, लिमिटेड् "2024 सुरक्षा आधारभूतसंरचना अनुरक्षण परियोजना" इत्यस्य बोलीं जित्वा, तथा च beiming software co ., लिमिटेड "2024 सुरक्षा आधारभूतसंरचना अनुरक्षण परियोजना" "2024 संजाल तथा सुरक्षा उपकरण अनुरक्षण परियोजना", शंघाई पेंगशेंग प्रौद्योगिकी कं, लिमिटेड "2024 संजाल उपकरण अनुरक्षण परियोजना" तथा "सुरक्षा आधारभूत संरचना" के बोली जीती उपकरण क्रयण परियोजना", शंघाई huaxun नेटवर्क प्रणाली कं, लिमिटेड "2023 नेटवर्क उपकरण अनुरक्षण परियोजना" उपकरण अद्यतन विस्तार परियोजना (गैर-100g स्विच)" तथा "2023 xinchuang बड़ा डेटा मंच विस्तार परियोजना-सॉफ्टवेयर सेवा" बोली जिता। .