समाचारं

डीपीपी-अधिकारिणः ४ लक्षं जनान् प्रशिक्षयितुम् इच्छन्ति! ताइवानस्य नेटिजनः - लाई किङ्ग्डे वास्तवमेव सम्राट् इति मन्यते

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"ताइवान-देशस्य जनान् युद्धे आनयति इति लाइ चिङ्ग्-ते इत्यस्य निर्वाचनं भयंकरं भवति।"

ताइवानस्य अधिकारिणां नेता लाई चिंग-ते इत्यनेन २६ सितम्बर् दिनाङ्के "समग्र-समाज-रक्षा-लचीलता-समितेः" प्रथम-समागमस्य अध्यक्षता कृता । ताइवानसुरक्षापरिषदः उपमहासचिवः जू सिजियान् सभायां एकस्मिन् संक्षिप्तसमारोहे दर्शितवान् यत् भविष्ये ४ लक्षं नागरिकानां प्रशिक्षणं भविष्यति इति अपेक्षा अस्ति। लाई किङ्ग्डे इत्यनेन उक्तं यत् "समग्रसमाजस्य रक्षालचीलतायाः" एकं लक्ष्यं "आवश्यकसमये सैन्यकार्यक्रमेषु समर्थनं" इति । अतः रक्षां कः शृणोति ? लेनिंग् नागरिकाः ४,००,००० "ब्लैक् बिर्" सैनिकानाम् "लैहुआङ्ग् रॉयल वन सेना" इति अनुमोदितवन्तः ।

▲लाई किंगदे

ताइवान-देशस्य अधिकारिणः ४ लक्षं जनानां प्रशिक्षणं दातुम् इच्छन्ति

लाई किङ्ग्डे : आवश्यकतायां "सैन्यकार्यक्रमेषु" समर्थनं कुर्वन्तु

"समग्र-समाज-रक्षा-लचीलता-समितिः" लाइ किङ्ग्डे इत्यनेन आहूता, तस्याः प्रथमा सभा प्रायः चतुर्घण्टाः यावत् अभवत् । उपसंहारे लाई चिंग-ते उक्तवान् यत् अधिकारिणः स्थापितवन्तःसमग्रं लक्ष्यं आपदानां वा आपत्कालानां वा सम्मुखे सर्वकारस्य समाजस्य च मूलकार्यस्य निरन्तरसञ्चालनं जनानां आजीविकायाः ​​च निर्वाहः, आवश्यकतायां "सैन्यकार्यक्रमानाम्" समर्थनं च अस्ति

प्रतिवेदनानुसारं ."रक्षा लचीलापनसमितेः" चरणबद्धलक्ष्याणां प्रतिक्रियारूपेणलाई किङ्ग्डे इत्यनेन उक्तं यत् अस्मिन् वर्षे दिसम्बरमासे द्वितीया सभा आगामिवर्षे मार्चमासे तृतीयसमागमः एकादशाधिकं स्थानीयलघु-परिमाणस्य अभ्यासं करिष्यति; अभ्यासात् पूर्वं निर्देशकः अभ्यासः। सः बोधितवान् यत् यत्किमपि समाजं जनान् च स्पृशति तत् समग्रसमाजस्य रक्षालचीलतायाः व्याप्तेः अन्तः अस्ति, तथा च स्थानीयस्तरं गत्वा अलिपिबद्धं, लघु-स्तरीयं अभ्यासं कर्तव्यम् |.

जू सिजियान् इत्यनेन उक्तं यत् "समग्र-समाज-रक्षा-लचीलतायाः" पञ्च मुख्य-अक्षेषु नागरिक-प्रशिक्षणं उपयोगः च, सामरिक-सामग्री-समेकनं जीवन-स्थायि-वितरणं च, ऊर्जा-महत्त्वपूर्ण-मूलसंरचना-रक्षणं, समाजकल्याणं, चिकित्सा-शरण-सुविधा-रक्षणं, सूचना-परिवहनं, वित्तीयं च सन्ति जालसुरक्षा .

नागरिकबलानाम् प्रशिक्षणस्य उपयोगस्य च विषये जू सिजियान् अवदत् यत् सार्वजनिकजनशक्तिस्य अतिरिक्तं निजी आपदाराहतसमूहाः, सक्रियाः सेवानिवृत्ताः च विकल्पाः, स्वयंसेवी सामुदायिकनागरिककार्यदलाः अन्ये गैरसरकारीसंस्थाः अथवा दानसमूहाः अपि सन्ति।प्रशिक्षणस्य अभ्यासस्य च माध्यमेन मध्यम-तीव्रता-कर्तव्य-क्षमतायुक्तानां ४,००,००० विश्वसनीय-नागरिकाणां संवर्धनं लक्ष्यम् अस्ति ।

लैनिंग सिविल सेवा द्वारा अनुमोदितः : १.

४,००,००० "कृष्णभालू" सैनिकाः "रैहुआङ्ग साम्राज्यसेना" इति ।

कुओमिन्ताङ्गस्य राष्ट्रियप्रतिनिधिः लुओ ज़िकियाङ्गः अवदत् यत् लाई किङ्ग्डे इत्यस्य रक्षायाः प्रवर्धनं सुदृढीकरणं च "सरकारी-विपक्षीय-दलैः" द्वयोः समर्थनं कर्तव्यं तथापि रक्षा-नागरिक-रक्षा च ताइवानस्य प्रशासनिक-एजेन्सीषु पार-मन्त्रालय-समन्वयार्थं पुनः आगन्तुं अर्हति तथा च... ताइवानस्य रक्षा प्राधिकारिणां "रक्षा जुटान एजेन्सी"।लाई चिङ्ग्-ते इत्यनेन यत् कृतं तत् न केवलं गृहनिर्माणम्, अपितु ताइवान-देशस्य प्रशासनिक-संस्थानां अधिकारस्य उल्लङ्घनम् अपि आसीत् ।. "रक्षा लचीलापनसमितिः" "उच्चः अङ्गः" अस्ति । "४००,००० 'कृष्णऋक्ष'सैनिकाः 'लैहुआङ्ग युलिन् सेना' अभवन्", अधिकारस्य उत्तरदायित्वस्य च भ्रमः सैन्यरणनीतिज्ञानाम् कृते वर्ज्यः आसीत् कल्पयतु, त्साओ ह्सिंग-चेङ्ग इत्यादयः ताइवानस्य प्रशासनिकसंस्थानां "मन्त्रालयानाम्" अधिलिखनं कृत्वा नागरिकप्रशिक्षणस्य, सामरिकसामग्रीसमेकनस्य, ऊर्जासंरचनायाः अनुरक्षणस्य, समाजकल्याणस्य चिकित्सायाश्च, सूचनायाः वित्तीयसुरक्षायाः च विषये उपद्रवं कर्तुं शक्नुवन्ति संविधानस्य क्षतिं कृत्वा सर्वकारं बाधित्वा।" , "संविधानस्य नाशं कृत्वा सर्वकारं बाधितं" किम्?

कुओमिन्टाङ्गस्य प्रतिनिधिः वाङ्ग होङ्ग्वेइ इत्यनेन अपि प्रश्नः कृतः यत् पूर्वमेव "रक्षासङ्घटनसंस्था" अस्ति तथा च तेन तस्मिन् शय्या, फ्रेमः च निर्मिताः सन्ति किं "रक्षासङ्घटनसंस्था" रक्षाधिकारिणः शृणोति वा काओ क्षिंगचेङ्गः?"किं काओ ज़िंग्चेङ्गः रक्षाविभागस्य अर्धप्रमुखः अभवत्?"

कुओमिन्ताङ्गस्य राष्ट्रियप्रतिनिधिः लाई शिबाओ इत्यनेन प्रश्नः कृतः यत् काओ क्षिङ्गचेङ्गः "ताइवान-स्वतन्त्रतायाः" वकालतम् करोति, अन्ययोः द्वयोः "ब्लैक् बियर-महाविद्यालये" पृष्ठभूमिः अस्ति इति"लाइ किङ्ग्डे यत् किमपि चालनं करोति तत् युद्धाय गच्छति इव भवति "रक्षा लचीलापनसमितिः" "'ताइवानस्वतन्त्रतायाः' प्रति समितिः" अभवत् ।