2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बीजिंग बिजनेस न्यूज (रिपोर्टरः फाङ्ग बिननन्) अद्यैव एडिलेड्-नगरस्य नूतनविश्वविद्यालयेन स्वस्य नूतनपाठ्यक्रमव्यवस्थायाः शोधयोजनायाः च आरम्भार्थं शङ्घाई-बीजिंग-नगरयोः एकत्रैव आधिकारिक-प्रक्षेपण-समारोहाः आयोजिताः, तथा च घोषितं यत् सः २०२६ तमे वर्षे चीनीय-छात्राणां नामाङ्कन-योजनां प्रारभते |नवीनम् छात्राणां प्रवेशः जनवरीमासे प्रथमे भविष्यति। वर्तमान एडिलेड् विश्वविद्यालयस्य दक्षिण-ऑस्ट्रेलिया-विश्वविद्यालयस्य च विलयेन अस्य विश्वविद्यालयस्य निर्माणं जातम् इति कथ्यते ।
एडिलेड्-नगरस्य नूतनविश्वविद्यालयेन २०२६ शैक्षणिकवर्षस्य प्रवेशमानकानि अपि निर्धारितानि सन्ति, सम्प्रति विश्वस्य सर्वेभ्यः आवेदनपत्राणि उद्घाटयति । आवेदकाः छात्रवृत्तिसूचनाः आवेदनमार्गदर्शिकाः च प्राप्तुं एडिलेड् विश्वविद्यालयस्य आधिकारिकजालस्थले प्रवेशं कर्तुं शक्नुवन्ति। चीनीयछात्राः स्वयमेव आवेदनं कर्तुं वा प्रमाणितशिक्षासंस्थायाः उपयोगं कृत्वा पूर्णानुरोधं वीजासहायतां च दातुं शक्नुवन्ति। आवेदनं कुर्वन् भवद्भिः शैक्षणिकाङ्काः, आङ्ग्लप्रवीणतायाः प्रमाणं च दातव्यम् ।
वर्तमान समये एडिलेड्-नगरस्य नवीनविश्वविद्यालयेन चीनीयछात्राणां कृते विस्तृतं सटीकं च परामर्शं प्रदातुं विदेशेषु आधिकारिकसहकारी-अध्ययन-एजेण्ट्-प्रथम-समूहं आधिकारिकतया मान्यतां दत्तम् अस्ति सूचना अस्ति यत् विदेशे आधिकारिकसहकारी अध्ययन एजेन्सीनां प्रथमसूचौ अन्तर्भवति: अमेरिकन-ऑस्ट्रेलियाई अन्तर्राष्ट्रीयशिक्षासमूहः, एमिटी अध्ययनविदेशः, आओजी अध्ययनविदेशः, न्यू ओरिएंटल कियान्टु विदेशे, जियाचेङ्ग बोजियाओ, डालिटोङ्ग अध्ययन विदेशे, शिहुआ शिक्षा, ओरिएंटल अन्तर्राष्ट्रीयशिक्षाविनिमयकेन्द्रम् , एडी इन्टरनेशनल, कै तक एजुकेशन, आदि। एतेषां संस्थानां योजनेन चीनीयविपण्ये एडिलेड्विश्वविद्यालयस्य सेवाजालस्य अधिकं विस्तारः जातः, तथा च, ऑस्ट्रेलियादेशे अध्ययनं कुर्वतां अधिकाधिकं चीनीयछात्राणां कृते व्यावसायिकं सुविधाजनकं च सेवां प्रदाति
समाचारानुसारं एडिलेड् विश्वविद्यालयेन दक्षिण-ऑस्ट्रेलिया-विश्वविद्यालयेन च चीनदेशे दीर्घकालीनसहकारसम्बन्धः स्थापितः, चीनदेशस्य ३०,००० तः अधिकाः छात्राः प्रशिक्षिताः च सम्प्रति एतयोः विश्वविद्यालययोः ५,००० तः अधिकाः चीनदेशीयाः छात्राः अध्ययनं कुर्वन्ति । २०२० तमे वर्षात् आरभ्य एतयोः विश्वविद्यालययोः चीनीयसाझेदारैः सह शिक्षण-अनुसन्धान-क्षेत्रेषु व्यापकं सहकार्यं कृतम्, शतशः सहकार-सम्झौतेषु हस्ताक्षरं कृतम्, शैक्षणिक-प्रकाशन-क्षेत्रे सहस्राणि सहकार्यं च कृतम्