2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२४ सितम्बर् दिनाङ्के वुहान-नगरे २०२४ तमे वर्षे राष्ट्रिय-तैरण-प्रतियोगितायाः आरम्भः अभवत् ।
प्रथमे प्रतियोगितादिने पुरुषाणां १५०० मीटर् फ्रीस्टाइल् अन्तिमस्पर्धायां किङ्ग्डाओ-क्रीडकः लियू पेक्सिन् १४ मिनिट्, ३६ सेकेण्ड्, ८७ सेकेण्ड् च यावत् चॅम्पियनशिपं प्राप्तवान् अस्य स्कोरस्य अवधारणा का अस्ति ? यदि अस्मिन् वर्षे अगस्तमासे पेरिस्-ओलम्पिक-क्रीडायां लियू पेक्सिन् भागं गृहीतवान् स्यात् तर्हि एतेन परिणामेण सः कांस्यपदकं प्राप्तवान् स्यात् ।
पेरिस् ओलम्पिकस्य पुरुषाणां १५०० मीटर् फ्रीस्टाइल् अन्तिमस्पर्धायां विजेता फङ्क् इत्यस्य समयः १४ मिनिट् ३० सेकेण्ड् ६७, उपविजेतस्य पार्ट्रिनिएरी इत्यस्य समयः १४ मिनिट् ३४ सेकेण्ड् ५५, तृतीयस्थानं वेइफेन् इत्यस्य समयः १४ मिनिट् ३९ सेकेण्ड् ६३, लियू पेक्सिन् इत्यस्य समयः आसीत् १४ निमेषः ३६.८७ सेकेण्ड् ओलम्पिकतृतीयस्थानसमयात् प्रायः ३ सेकेण्ड् द्रुततरः आसीत् ।
लियू पेक्सिन् शाण्डोङ्ग-प्रान्तस्य किङ्ग्डाओ-नगरस्य मूलनिवासी अस्ति, किङ्ग्डाओ-बैडमिण्टन-तैरण-प्रबन्धन-केन्द्रेण च प्रशिक्षितः उत्तमः सम्भावना अस्ति । २००६ तमे वर्षे जन्म प्राप्य सः १२ वर्षे एव प्रसिद्धः भवितुम् आरब्धवान् ।२०१८ तमे वर्षे शाण्डोङ्ग-प्रान्तीयक्रीडायां लियू पेक्सिन् इत्यनेन प्रतियोगितायाः अभिलेखः भङ्गः कृतः, पुरुषसमूहस्य बी ए इत्यस्मिन् ४x२०० मीटर् फ्रीस्टाइल् रिले-क्रीडायां ८ मिनिट्, २७ सेकेण्ड्, ९५ सेकेण्ड् च समयः प्राप्तः २०२१ तमे वर्षे राष्ट्रियक्रीडायां लियू पेक्सिन् इत्यस्य लाभः अभवत्पुरुषाणां ८०० मीटर् मुक्तशैल्यां पञ्चमस्थानं च...पुरुषाणां १५०० मीटर् मुक्तशैल्याः ७ स्थानं।२०२२ तमस्य वर्षस्य सितम्बरमासे शाण्डोङ्ग-प्रान्तीयक्रीडायाः समूहे ए इत्यस्मिन् पुरुषाणां १५०० मीटर्-फ्रीस्टाइल्-क्रीडायां लियू पेक्सिन्-इत्यनेन १५ मिनिट्, २८ सेकेण्ड्, ३० सेकेण्ड् च समयः प्राप्तः
२०२३ तमे वर्षे लियू पेक्सिन् एशियाईक्रीडायां भागं गृहीत्वा पुरुषाणां ८०० मीटर् स्पर्धायां चतुर्थस्थानं प्राप्तवान् । २०२४, २०१८.दोहा विश्वतैरणप्रतियोगितायां भागं ग्रहीतुं चीनीयतैरणदलस्य कृते लियू पेक्सिन् चयनितः. १८ वर्षे सः...राष्ट्रियतैरणप्रतियोगिता प्रेक्षकाणां मध्ये प्रकाशिता ।
पूर्वं किङ्ग्डाओ-नगरस्य तरणसमुदायस्य केवलं...झांग मेंगपेरिस्-पैरालिम्पिक-क्रीडायां स्वर्णपदकं प्राप्य एशिया-देशस्य अभिलेखं भङ्गं कृत्वा,किङ्ग्डाओ-नगरस्य कोऽपि तैरकः ओलम्पिक-क्रीडायां पदकं न प्राप्तवान् इति आशासे यत् १८ वर्षीयः लियू पेक्सिन् स्वस्य रूपं निर्वाहयितुं शक्नोति, किङ्ग्डाओ-नगरस्य तैरण-दृश्ये च गौरवं योजयितुं शक्नोति |
लियू पेइक्सिन् (द्वितीयपङ्क्तिमध्यम्) २.