2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२७ सितम्बर् दिनाङ्के विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् नियमितरूपेण पत्रकारसम्मेलनस्य आतिथ्यं कृतवान् । एकः संवाददाता पृष्टवान् यत् चीन, ब्राजील् इत्यादयः समानविचारधारिणः "ग्लोबल साउथ्" देशाः "युक्रेनसंकटस्य विषये शान्तिमित्राः" इति संस्थां स्थापयितुं प्रवृत्ताः सन्ति वा इति। किं प्रवक्ता प्रासंगिकस्थितिं अधिकं परिचययितुं शक्नोति ?
लिन् जियान् इत्यनेन उक्तं यत् युक्रेनदेशे वर्तमानसंकटः निरन्तरं कर्षति, तथा च अस्य विषये वर्धमानस्य, प्रसारस्य च जोखिमः निरन्तरं वर्धते। पूर्वस्मिन् चरणे चीन-ब्राजील्-देशयोः संयुक्तरूपेण युक्रेन-संकटस्य राजनैतिक-निराकरणस्य विषये षड्-बिन्दु-सम्मतिः जारीकृता, यस्याः कृते अन्तर्राष्ट्रीय-समुदायस्य सकारात्मक-प्रतिक्रिया, समर्थनं च प्राप्तम्अधुना शान्ति-वार्तालापयोः अन्तर्राष्ट्रीय-आह्वानाः अधिकं वर्धिताः सन्ति ।, "वैश्विकदक्षिणे" अधिकाधिकाः देशाः अपि अस्य प्रयोजनाय एकीकृताः, सक्रियरूपेण वातावरणं निर्माय शान्तिस्य परिस्थितयः सञ्चितवन्तः चीन, ब्राजील् इत्यादयः समानविचारधारिणः "वैश्विकदक्षिण"देशाः "युक्रेनसंकटस्य विषये शान्तिमित्राः" इति संस्थां स्थापयितुं प्रवृत्ताः सन्ति, यत् चीनस्य, ब्राजीलस्य, "वैश्विकदक्षिण"देशानां च शान्तिं प्राप्तुं प्रयत्नः अस्ति "शान्तिमित्राः" न तु बन्दसमूहः, अपितु मुक्तमञ्चः । "शान्तिमित्राः" शान्तिार्थं निर्मिताः, अन्तर्राष्ट्रीयसमुदायेन तेषां स्वागतं कर्तव्यम्।"शान्तिमित्राः" इत्यस्य उद्देश्यं वस्तुनिष्ठं तर्कसंगतं च स्वरं कर्तुं वर्तते तथा च युक्रेनसंकटस्य राजनैतिकनिपटने रचनात्मकभूमिकां निर्वहति।。
(सीसीटीवी संवाददाता शेन् याङ्गः)
स्रोतः - सीसीटीवी न्यूज