समाचारं

वाङ्ग हाओ इत्यनेन नूतनचक्रयोजनायाः खुलासाः कृतः : वाङ्गचुकिन् फैन् झेडोङ्ग इत्यस्य कडिः अस्ति तथा च संक्रमणकालस्य मध्ये लिन् शिडोङ्गः सर्वाधिकं विशेषः अस्ति

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२७ सितम्बर् दिनाङ्के बीजिंगसमये यदा सीसीटीवी५ इत्यनेन राष्ट्रियटेबलटेनिस्दलस्य मुख्यप्रशिक्षकस्य वाङ्ग हाओ इत्यस्य साक्षात्कारः कृतः तदा वाङ्ग हाओ इत्यनेन २०२८ तमे वर्षे लॉस एन्जल्सनगरे पुरुषाणां टेबलटेनिस्दलस्य काश्चन योजनाः प्रकाशिताः सामान्यतया प्रशिक्षणे एव ध्यानं दत्तुं भवति of young players and the veteran players केचन संक्रमणकाले सन्ति, केचन च स्वस्य भविष्यस्य दिशां विचारयन्ति।

वाङ्ग हाओ इत्यस्य मार्गदर्शनस्य विषये साक्षात्कारः प्रायः ४ निमेषपर्यन्तं यावत् अभवत्, मुख्यतया वाङ्ग चुकिन्, लिन् शिडोङ्ग, मा लाङ्ग, फैन् झेडोङ्ग इत्येतयोः विषये साक्षात्कारः मया श्रुतः, तथा च राष्ट्रिय टेबलटेनिसस्य केषाञ्चन सम्भाव्यविरोधिनां विकासस्य उल्लेखः अपि कृतः।

1. वाङ्ग चुकिन् इत्यादयः युवानः क्रीडकाः नूतने लॉस एन्जल्सचक्रे अधिकानि महत्त्वपूर्णानि दायित्वं स्वीकुर्वन्ति सः ओलम्पिकक्रीडा, विश्वचैम्पियनशिपः, विश्वमेज टेनिस् चॅम्पियनशिप इत्यादीनां अन्तर्राष्ट्रीयप्रतियोगितानां अनुभवं कृतवान् अस्ति . तस्य दायित्वं पूर्वापेक्षया भिन्नं, सः एव मूलः ।

2. नूतनचक्रे वयं केचन अधिकाः युवानः क्रीडकाः पञ्जीकरणं कृतवन्तः अहं मन्ये आगामिषु चतुर्षु वर्षेषु वयं केचन युवानः क्रीडकाः निर्मातुं प्रवृत्ताः भवेयुः तथ्यं, एतत् न भवति।क्रीडापरियोजना दीर्घकालं यावत् स्थातव्यम्।

3. लिन् शिडोङ्गः आगामिषु चतुर्षु वर्षेषु बहु भिन्नः भविष्यति सः युवानां क्रीडकानां मध्ये सः सर्वदा अग्रणीः अस्ति तथा च प्रथमस्तरस्य अतीव समीपस्थः अस्ति। ओलम्पिक-क्रीडायाः अनन्तरं सः उत्तमं प्रदर्शनं कृतवान् इति अपि सर्वे दृष्टवन्तः । अवश्यं, xue fei तथा zhou qihao अपि स्थिरतायाः समीपं गच्छतः सन्ति वयं एतेषां जनानां अधिकानि क्रीडाः क्रीडितुं परिपक्वतां च प्रतीक्षामहे।

4. मेलोन् वृद्धः भवितुम् अर्हति वा न वा इति स्वस्य विषये निर्भरं भवति यत् सः स्वस्य चोटं सहितं स्वस्य विचारान् अपि कथं पश्यति।

5. प्रशंसकः झेण्डोङ्गस्य ओलम्पिकस्य अनन्तरं केचन क्रियाकलापाः सन्ति सः स्वयमेव अधिकं समयं दातुम् इच्छति यत् सः संक्रमणकालस्य मध्ये अस्ति तथा च सः पूर्णतया न चिन्तितवान् यत् भविष्यं कीदृशं भविष्यति। सः सम्प्रति ओलम्पिकस्य अनन्तरं विरामं कृत्वा विरामं ग्रहीतुं इच्छति, यत् मया अवगम्यते इति मन्ये।

पाठ/यान ज़ियाओबाई