समाचारं

"पूर्वः चीनस्य धनीपुरुषः" बाइनान्स् संस्थापकः चाङ्गपेङ्ग झाओ चतुर्मासानां कारावासस्य दण्डं प्राप्य शुक्रवासरे प्रातःकाले मुक्तः भवितुम् अर्हति

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"पूर्वं चीनस्य धनीतमः पुरुषः" झाओ चाङ्गपेङ्गः पूर्वं कारागारात् मुक्तः भवितुम् अर्हति।

बाइनन्स के संस्थापक चांगपेंग झाओ। डेटा मानचित्र

२७ सितम्बर् दिनाङ्के फॉर्च्यून (फॉर्च्यून पत्रिका) इत्यस्य अनुसारं बाइनान्स् संस्थापकः चाङ्गपेङ्ग झाओ अस्मिन् शुक्रवासरे पूर्वमेव मुक्तः भविष्यति, पूर्वस्य आधिकारिकतिथितः २९ सितम्बर् दिनाङ्कात् द्वौ दिवसौ पूर्वं, यतः यदि मुक्तिसमयः सप्ताहान्ते सप्ताहे सङ्गच्छते तर्हि कैदिनः कारागारात् पूर्वं निर्गन्तुं शक्नुवन्ति . झाओ चाङ्गपेङ्गस्य वकीलः अवदत् यत् यस्मिन् दिने सः कारागारात् मुक्तः अभवत् तस्मिन् दिने साक्षात्कारं न इच्छति।

अमेरिकी संघीयकारागारस्य ब्यूरो (ब्यूरो आफ् प्रिजन्स्) इत्यस्य आधिकारिकजालस्थले अनुसारं झाओ चाङ्गपेङ्गस्य वर्तमानस्थानं मध्यकैलिफोर्नियायां लाङ्गबीच् आवासीयपुनःप्रवेशप्रबन्धने (rrm) अद्यतनं कृतम् अस्ति सः २९ सितम्बर् दिनाङ्के मुक्तः भविष्यति।

आवासीयपुनर्समायोजनप्रशासनं, "अर्धमार्गगृहम्" इति अपि ज्ञायते, संघीयन्यायालयेभ्यः, अमेरिकीमार्शलसेवायाः, राज्यस्य स्थानीयसुधारसंस्थानां च कृते संघीयकारागारस्य ब्यूरो इत्यस्य स्थानीयसम्पर्करूपेण कार्यं करोति, तथा च संघीयकारागारैः सह अनुबन्धं करोति , सामुदायिकसेवाः प्रदाति समाजे पुनः समावेशस्य आवश्यकतानां पूर्तये मुक्ताः भवितुं प्रवृत्ताः कैदिनः।

अस्मिन् वर्षे एप्रिलमासे चाङ्गपेङ्ग झाओ इत्यस्मै सिएटलनगरस्य संघीयन्यायालयेन चतुर्मासानां कारावासस्य दण्डः दत्तः यतः सः प्रभावी धनशोधनविरोधी रूपरेखां कार्यान्वितुं असफलः अभवत्, येन बाइनान्स् साइबरअपराधस्य आतङ्कवादीक्रियाकलापस्य च व्यवहार्यमञ्चः अभवत्

फॉर्च्यून पत्रिकायाः ​​सूचना अस्ति यत् कारावासस्य दण्डं प्राप्य चाङ्गपेङ्ग झाओ कैलिफोर्निया-मरुभूमिस्थे न्यूनतमसुरक्षायुक्ते कारागारे प्रायः मासद्वयं यावत् कार्यं कृतवान्, ततः पूर्वं लाङ्गबीच्-नगरस्य "अर्धमार्गगृहे" स्थानान्तरितः अभवत् तत्र सः पर्यवेक्षितं भ्रमणं कर्तुं शक्नोति, चलचित्रं द्रष्टुं अपि शक्नोति इति कारागारस्य एकः अधिकारी अवदत्।

पूर्वं चाङ्गपेङ्ग झाओ, बाइनेन्स् च नवम्बर् २०२३ तमे वर्षे अमेरिकीन्यायविभागेन सह बाइनान्स् इत्यस्य कार्यं निरन्तरं कर्तुं अनुमतिं दातुं सम्झौतां कृतवन्तौ । बाइनेन्स् इत्यनेन धनशोधनस्य, अनुज्ञापत्ररहितस्य प्रेषणस्य, प्रतिबन्धस्य उल्लङ्घनस्य च आरोपाः स्वीकृताः, ४.३ अरब अमेरिकी डॉलरस्य दण्डः च दास्यति; मुख्यकार्यकारीरूपेण।

अवगम्यते यत् नियामक-आवश्यकतानां अनुरूपं भवितुं बाइनेन्स्-संस्थायाः महत् दण्डं प्राप्य स्वस्य अनुपालननिवेशं वर्धयितुं निर्णयः अभवत् २०२४ जनवरीपर्यन्तं बाइनेन्स् इत्यनेन दुर्भावनापूर्णव्यवहारं निवारयितुं सार्वजनिकनिजीसहकार्येषु १ बिलियन डॉलरात् अधिकं मूल्यस्य क्रिप्टोसम्पत्त्याः फ्रीजं कृत्वा जब्धं कर्तुं अधिकारिभ्यः साहाय्यं कृतम्; अस्मिन् वर्षे एव कानूनप्रवर्तनस्य अनुरोधाः सन्ति, यत् २०२३ तमे वर्षे ५८,००० आसीत् ।

अन्तिमेषु मासेषु क्रिप्टोमुद्रायाः मूल्येषु अस्थिरता अभवत् । अस्मिन् वर्षे एप्रिलमासे एकदा बिटकॉइनः ७०,००० अमेरिकीडॉलर्-रूप्यकेषु आसीत्, परन्तु ततः उतार-चढावः भूत्वा पतितः, एकदा च ४९,००० अमेरिकी-डॉलर्-रूप्यकाणि यावत् पतितः । सम्प्रति बिटकॉइनस्य मूल्यं ६४,९०० डॉलरतः अधिकम् अस्ति । bnb, binance exchange द्वारा जारीकृतः platform token, changpeng zhao कारावासस्य अनन्तरं संक्षेपेण पतितः, ततः 720 अमेरिकी डॉलरात् अधिकं यावत् वर्धितः ततः अपि उतार-चढावः आरब्धः, पतितः, एकदा प्रायः 400 अमेरिकी डॉलरपर्यन्तं पतितः बीएनबी ६०० अमेरिकी-डॉलर्-अधिकं यावत् वर्धितम् अस्ति ।

चाङ्गपेङ्ग झाओ कारागारात् मुक्तस्य अनन्तरं स्वस्य आपराधिकनिपटनस्य शर्तानाम् अन्तर्गतं सः बाइनान्स् इत्यस्य मुख्यकार्यकारीपदं त्यक्त्वा कम्पनीयाः "दैनिक"क्रियाकलापात् दूरं स्थातव्यम् परन्तु सः अद्यापि कम्पनीयाः बृहत्तमः भागधारकः इति न नकारयितुं शक्यते ।