2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आईटी हाउस् इत्यनेन २७ सितम्बर् दिनाङ्के ज्ञापितं यत् एच् एम डी ग्लोबल इत्यनेन अधुना स्वस्य आधिकारिकजालस्थलात् सर्वाणि नोकिया ब्राण्ड् स्मार्टफोनानि विलोपितानि (केचन भाषासंस्करणजालस्थलानि अद्यापि न विलोपितानि सम्प्रति, कम्पनी केवलं एच् एम डी फ्यूजन/स्काईलाइन्/ पल्स+ इत्यस्य सद्यः एव विमोचिताः अनेकाः मॉडल् सन्ति तथा च एकः hmd xr21 स्मार्टफोनः यः nokia xr21 इत्यस्मात् "पुनर्ब्राण्ड्" कृतः अस्ति ।
तथापि आधिकारिकजालस्थले...सम्प्रति अद्यापि नोकिया ब्राण्ड्-युक्तानि फीचर-फोनानि प्रदर्शयन्ति, यस्य अर्थः अस्ति यत् एच् एम डी ग्लोबल भविष्ये अपि किञ्चित्कालं यावत् "नोकिया" ब्राण्ड्-युक्तानि फीचर-फोनानि विक्रयति एव, अर्थात् फीचर-फोने "एच्एमडी" तथा "नोकिया" ब्राण्ड्-योः द्वयसंस्करणं भवति
23 सितम्बर् दिनाङ्के it house इत्यस्य प्रतिवेदनस्य उल्लेखं कृत्वा hmd global इत्यस्य 2024 nokia 110 4g feature phone इदानीं उद्योगसूचनाप्रौद्योगिकीमन्त्रालयस्य प्रमाणपत्रं पारितवान् अस्ति।एषः फीचर-फोनः वस्तुतः hmd 110 इत्यस्य पुनर्ब्राण्ड्-कृतः संस्करणः अस्ति, नेशनल् बैंक् संस्करणं निकटभविष्यत्काले विक्रयणार्थं उपलभ्यते इति अपेक्षा अस्ति ।