2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
it house news इत्यनेन 27 सितम्बर् दिनाङ्के प्रौद्योगिकीमाध्यमेन macrumors इत्यनेन अद्य (27 सितम्बर् दिनाङ्के) एकं ब्लॉग् पोस्ट् प्रकाशितम्, यत्र मरम्मतदलेन ifixit दलेन iphone 16 pro तथा iphone 16 pro max इत्येतयोः द्वयोः मॉडलयोः विच्छेदनं कृतम् इति ज्ञापितम्।
विद्युत्कोष
iphone 16 तथा iphone 16 plus इत्येतयोः कृते नूतनं बैटरी-निष्कासन-पद्धतिः अस्ति ।उपयोक्तारः 9v न्यून-वोल्टेज-धारास्य उपयोगं कृत्वा नूतन-आयनिक-द्रव-बैटरी-चिपकणस्य माध्यमेन प्रवाहितुं शक्नुवन्ति यत् बैटरी-शरीरात् सहजतया निष्कासयितुं शक्नुवन्ति ।, एषा पद्धतिः पूर्वस्य खिंचाव-विमोचन-चिपकणानां अपेक्षया बैटरी-निष्कासनं शीघ्रं सुरक्षितं च करोति ।
परन्तु महत्तरौ मॉडलौ iphone 16 pro तथा iphone 16 pro max इति उपर्युक्तसमाधानस्य उपयोगं न कुर्वन्ति, अपितु पारम्परिकं स्ट्रेच् रिलीज् गोंदस्य उपयोगं कुर्वन्ति ।
अन्यत् ज्ञातव्यं यत् iphone 16 pro इत्यस्य iphone 16 तथा iphone 16 plus इव धातुना वेष्टिता बैटरी अस्ति;iphone 16 pro max इत्यस्मिन् धातुः आवरणं नास्ति, कारणं सम्प्रति अस्पष्टम् अस्ति । it home इत्यनेन प्रासंगिकानि चित्राणि निम्नलिखितरूपेण संलग्नं भवति।
lidar स्कैनर स्थितिं अनुकूलितं कुर्वन्तु
एप्पल् इत्यनेन lidar स्कैनरस्य स्थानं समायोजितं यत् तस्य मरम्मतं सुलभं भवति । पूर्वस्मिन् iphone pro मॉडल् मध्ये lidar स्कैनरः मुख्यकॅमेरा-सङ्घटनस्य अधः स्थितः आसीत् ।
कैमरा मॉड्यूल
कॅमेरा-मॉड्यूल् बहु न परिवर्तते, परन्तु केबल-दीर्घता भिन्ना भवति तथा च प्रत्येकस्य मॉडलस्य अन्तः पेचकानि भिन्न-भिन्न-स्थानद्वये भवन्ति इति कारणतः पूर्णतया विनिमययोग्यं न भवति
mmwave संकेत
ifixit इत्यनेन उक्तं यत् iphone 16 pro मॉडल् इत्यस्य टाइटेनियम फ्रेम इत्यस्य कारणात् mmwave इत्यस्य संकेताः अद्यापि प्रभाविताः भवितुम् अर्हन्ति।
सरलीकृत usb-c पोर्ट् निष्कासनम्
एप्पल् usb-c पोर्ट् निष्कासनं सरलीकरोति, परन्तु एप्पल् प्रतिस्थापन usb-c पोर्ट् न विक्रयति ।
डिजाइन समायोजनानि
उपयोक्तारः केवलं तर्कफलकं बहिः आकर्षयितुं उपरितनस्पीकरसङ्घटनं निष्कासयितुं शक्नुवन्ति, यत् डिजाइनस्य प्रमुखं सुधारम् अस्ति ।
अनुरक्षण स्कोर
ifixit इत्यनेन iphone 16 pro मॉडल् इत्यस्य डिजाइनपरिवर्तनस्य कारणेन मरम्मतस्य पुस्तिकानां उपलब्धतायाः च कारणेन मरम्मतक्षमतायाः कृते १० मध्ये ७ इति दत्तम् ।