समाचारं

एप्पल् अस्मिन् मासे तृतीयवारं नूतनं फर्मवेयर 7a305 इत्येतत् airpods pro 2 हेडफोनेषु धक्कायति

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house इत्यनेन 27 सितम्बर् दिनाङ्के ज्ञापितं यत् प्रौद्योगिकीमाध्यमेन macrumors इत्यनेन कालमेव (26 सितम्बर्) एकं ब्लॉग् पोस्ट् प्रकाशितम्, यत्र एप्पल् इत्यनेन airpods pro 2 हेडफोनस्य usb-c तथा lightning मॉडल् इत्येतयोः कृते नूतनं फर्मवेयर संस्करणं धक्कायितम् इति ज्ञापितम्। ७अ३०५, सेप्टेम्बरमासे पूर्वं विमोचितस्य 7a302 फर्मवेयरस्य अपेक्षया अधिकम् ।

यथासाधारणं एप्पल् इत्यनेन 7a305 फर्मवेयर अपडेट् इत्यस्य विषयवस्तु न घोषितम्। it house इत्यनेन अस्मिन् मासे ज्ञापितं यत् एप्पल् इत्यनेन घोषितं यत् airpods pro 2 इत्यनेन श्रवणस्वास्थ्यसम्बद्धानि कानिचन नवीनविशेषताः योजिताः भविष्यन्ति, अस्मिन् वर्षे अन्ते प्रासंगिकाः अद्यतनाः प्रारब्धाः भविष्यन्ति।

स्रोतः - एप्पल् प्रो ट्विटर

अद्यतनं पूर्वनिर्धारितरूपेण सक्षमः श्रवणसंरक्षणविधिः अन्तर्भवति, यः शोरयुक्तेषु वातावरणेषु निष्क्रियशब्दनिवृत्तिं प्रदाति, तथैव "क्लिनिकल-ग्रेड" श्रवणयन्त्रविधिः यत् उपयोक्तृभ्यः airpods तथा iphone इत्यनेन सह संक्षिप्तं श्रवणपरीक्षां कर्तुं शक्नोति, तथा च यदि श्रवणं भवति हानिः ज्ञायते, श्रवणयन्त्रविधिः निर्मितः भविष्यति "व्यक्तिगतध्वनिप्रोफाइल" सञ्चिका हेडसेट् उपयोक्तुः आवश्यकतानुसारं ध्वनिं गतिशीलरूपेण समायोजयितुं शक्नोति यत् उपयोक्तुः बहिः जगत् उत्तमरीत्या श्रोतुं साहाय्यं करोति

एप्पल् इत्यनेन उक्तं यत् व्यक्तिगतश्रवणप्रोफाइलः स्वयमेव सङ्गीतं, चलच्चित्रं, क्रीडा, दूरभाषः इत्यादिषु परिदृश्येषु प्रयुक्तः भविष्यति, यत्र किमपि सेटिङ्ग्स् समायोजनस्य आवश्यकता नास्ति। ये विशेषताः जनान् वार्तालापेषु उत्तमरीत्या संलग्नाः भवन्ति तथा च तेषां परितः जनानां वातावरणेन च सह सम्बद्धाः भवन्ति।