समाचारं

एतावत् उष्णं यत् निरुद्धं भवति? शङ्घाई-स्टॉक-एक्सचेंज-प्रतिभूति-संस्थाः व्यापार-विसंगतानां प्रतिक्रियां ददति

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२७ सितम्बर् दिनाङ्के प्रातःकाले बहवः निवेशकाः अवदन् यत् विपण्यस्य उद्घाटनानन्तरं शङ्घाई-स्टॉक-एक्सचेंज-व्यापार-व्यवस्था आदेशान् विक्रेतुं वा रद्दीकर्तुं वा असमर्था अभवत्

तदनन्तरं शाङ्घाई-स्टॉक-एक्सचेंजस्य आधिकारिकजालस्थले ११ वादने घोषणा कृता यत्,अद्य मार्केटस्य उद्घाटनस्य अनन्तरं स्टॉकनिलामव्यवहारयोः लेनदेनपुष्टौ असामान्यमन्दतायाः विषये शङ्घाई-स्टॉक-एक्सचेंजः चिन्तितः अस्ति। शङ्घाई-स्टॉक-एक्सचेंज-संस्था यथाशीघ्रं प्रासंगिक-स्थितौ ध्यानं दत्त्वा प्रासंगिककारणानां अन्वेषणं कुर्वन् अस्ति ।

घोषणायाम् उक्तं यत् निवेशकाः समये एव प्रासंगिकघोषणासु ध्यानं दद्युः यदि भवन्तः किमपि समस्यां प्राप्नुवन्ति वा प्रश्नाः सन्ति तर्हि कृपया शीघ्रमेव सहायार्थं निर्दिष्टव्यापारप्रतिभूतिकम्पनीया सह सम्पर्कं कुर्वन्तु।

चीन-सिंगापुर जिंग्वेई इत्यनेन अनेकेषां प्रतिभूतिसंस्थानां सम्पर्कः कृतः, सर्वेषां च उक्तं यत्,अस्मिन् समये सम्पूर्णे विपण्ये व्यवहारविलम्बः भवति ।एकः दलालीस्रोतः अवदत् यत् - "इदं विपण्यव्यापी विषयः इव अनुभूयते, तथापि एतत् विद्यते" इति अन्यः दलालीस्रोतः अवदत् यत् एतत् अन्वेषणस्य अधीनम् अस्ति।

चीन-सिङ्गापुर-जिंग्वेई टोङ्गहुआशुन् ग्राहकसेवासङ्ख्यां फ़ोनं कृतवान्, बुद्धिमान् ग्राहकसेवा च अवदत् यत् -“उष्णविपण्यकारणात् केचन दलालाः व्यापारं कर्तुं वा आदेशं रद्दीकर्तुं वा असमर्थाः भवेयुः ।दलाली अभियंताः पूर्वमेव एतत् विषयं तत्कालं सम्पादयन्ति भवद्भ्यः कृते असुविधायाः कृते वयं क्षमायाचनां कुर्मः। " " .

पवनग्राहकसेवाकर्मचारिणः अवदन्,वर्तमान सूचना प्राप्ता अस्ति यत् शङ्घाई स्टॉक एक्सचेंजतः आदेशप्रदानेषु विलम्बः अस्ति शंघाई स्टॉक एक्सचेंजेन 10:10 वादनस्य अनन्तरं आदेशं स्वीकुर्वन् स्थगितम् अस्ति।

तदतिरिक्तं विन्ड् खाताप्रबन्धकः उत्तरितवान् यत्,"प्रतिक्रिया अस्ति यत् शङ्घाई-स्टॉक-एक्सचेंजे व्यापारस्य परिमाणम् अतीव विशालम् अस्ति।"