2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२६ सितम्बर् दिनाङ्के स्थानीयसमये त्रयः प्रमुखाः अमेरिकी-स्टॉक-सूचकाङ्काः सम्पूर्णे बोर्ड्-मध्ये वर्धिताः, एप्पल्, एनवीडिया, गूगल-ए इत्यादीनां किञ्चित् वृद्धिः अभवत्, एएमडी-इत्यस्य १२% अधिकं पतनं च अभवत्, येन सत्रस्य कालखण्डे सर्किट्-ब्रेकर्-इत्यस्य बहुवारं प्रवर्तनं जातम् यूरोपीय-शेयर-बजारेषु सर्वत्र वृद्धिः अभवत्, यत्र फ्रान्स-देशस्य cac40-सूचकाङ्कः २% अधिकं वर्धितः, जर्मनी-देशस्य dax-सूचकाङ्कः १% अधिकं वर्धितः च ।
चीनस्य सम्पत्तिः सर्वत्र सुदृढः अभवत् अपतटीय आरएमबी ६.९८ अंकं अतिक्रान्तवान् ।fangduoduo इत्यस्य वृद्धिः प्रायः ११०%, gaotu group, tal, beike इत्यादीनां २०% अधिकं वृद्धिः अभवत्, bilibili, jd.com, new oriental, alibaba, new oriental इत्येतयोः सर्वेषां वृद्धिः १०% अधिका अभवत् । स्पॉट् गोल्ड् इत्यनेन सर्वकालिकं नूतनं उच्चतमं स्तरं प्राप्तम्, यत्र अधिकतमं $२,६८५.५७९ प्रति औंसः अन्तर्राष्ट्रीयतैलस्य मूल्येषु निरन्तरं न्यूनता अभवत्, यत्र ice brent तैलस्य प्रायः ३% न्यूनता अभवत् ।
युआन्-मूल्यं प्रायः ६०० अंकं वर्धितम्
पवनदत्तांशैः ज्ञायते यत् २६ सितम्बर् दिनाङ्के स्थानीयसमये अमेरिकीडॉलरसूचकाङ्कः ०.३६% न्यूनः भूत्वा १००.५५७६, यूरो ०.४०% वर्धितः १.११७७ अमेरिकीडॉलरस्य विरुद्धं, पाउण्ड् अमेरिकीडॉलरस्य विरुद्धं ०.६८% वर्धितः १.३४१५, अमेरिकीडॉलरस्य मूल्यं च वर्धितः जापानी येन विरुद्धं 0.01% 144.8155 यावत् अभवत्।
चीनी अवधारणा स्टॉक्स उछाल
चीनदेशस्य लोकप्रियाः अवधारणा-समूहाः सम्पूर्णे बोर्ड्-मध्ये उच्छ्रिताः, नास्डैक-चाइना-गोल्डन्-ड्रैगन-सूचकाङ्के १०.८५% वृद्धिः अभवत्, यत् २०२२ तमे वर्षात् परं एकदिवसीयं सर्वाधिकं वृद्धिः अभवत् । अलीबाबा, पिण्डुओडुओ, जेडी डॉट कॉम् इत्यादीनां सर्वेषां वृद्धिः १०% अधिकं, फङ्गडुओडुओ प्रायः ११०%, गाओतु समूहः २७% अधिकं, tal २३% अधिकं, बेइके २०% अधिकं, एक्सपेङ्ग् च वर्धितः मोटर्स् १०% अधिकं वर्धितः आदर्शः आटोमोबाइलस्य स्टॉक्स् ६% अधिकं वर्धितः, एनआईओ २% अधिकं वर्धितः ।
तदतिरिक्तं ftse china a50 index वायदा २% अधिकं वर्धितम्, एकवर्षात् अधिके नूतनं उच्चतमं स्तरं प्राप्तवान् । अस्मिन् सप्ताहे ftse china a50 index वायदा 16% अधिकं वर्धितम् अस्ति।
चीनदेशस्य सम्पत्तिः सर्वत्र उच्छ्रितः अस्ति, तथा च क्लॉकटॉवर-समूहः अवदत् यत् चक्रीयदृष्ट्या अधुना चीनीयजोखिमसम्पत्त्याः क्रयणस्य समयः अस्ति। चीनस्य अनुकूलनीतीनां आरम्भः, फेडरल् रिजर्वस्य व्याजदरे कटौती च वैश्विकप्रतिध्वनिस्य तरङ्गं जनयितुं शक्नोति, यत् वस्तुनां तथा उदयमानबाजाराणां प्रदर्शनाय सकारात्मकं भविष्यति, अमेरिकीडॉलरस्य कृते नकारात्मकं च भविष्यति।
चीनदेशस्य सम्पत्तिः वैश्विकविपण्यस्य ध्यानं आकर्षितवती अस्ति । २६ सितम्बर् दिनाङ्के स्थानीयसमये हेजफण्ड्-किंवदन्तिकः डेविड् टेपरः एकस्मिन् कार्यक्रमे पृष्टः यत् सः काः चीनीय-सम्पत्तयः क्रीतवन्तः, ततः सः अवदत् यत् "अहं सर्वं क्रीणामि। अहं ईटीएफ-फ्यूचर्-इत्येतत् क्रीणामि। अहं सर्वं क्रीणामि।
यूरोपीय-अमेरिकन-शेयर-बजारेषु सर्वत्र वृद्धिः अभवत्
२६ सितम्बर् दिनाङ्के स्थानीयसमये यूरोपीय-शेयर-बजारेषु सम्पूर्णे बोर्ड्-मध्ये वृद्धिः अभवत्, समापनपर्यन्तं ब्रिटिश-एफटीएसई-१०० सूचकाङ्कः ०.२०%, फ्रांस-देशस्य cac40 सूचकाङ्कः २.३३%, जर्मन-डाक्स-सूचकाङ्कः १.६९%, इटालियन-सूचकाङ्कस्य वृद्धिः अभवत् एमआईबी सूचकाङ्कः १.६८%, यूरोपीय stoxx50 सूचकाङ्कः २.३५% च वर्धितः ।
अमेरिकी-समूहस्य त्रयः अपि प्रमुखाः स्टॉक-सूचकाङ्काः समाप्तिपर्यन्तं क्रमशः ०.६२%, ०.६०%, ०.४०% च वर्धिताः ।
बृहत् प्रौद्योगिक्याः स्टॉकेषु मिश्रितलाभहानिः आसीत्, एप्पल्, गूगल-ए, एनविडिया च सर्वाणि किञ्चित् वर्धितानि, टेस्ला, नेटफ्लिक्स् च सर्वाणि १% अधिकं पतितानि, मेटा, माइक्रोसॉफ्ट, अमेजन इत्यादीनां सर्वेषां किञ्चित् न्यूनता अभवत्
बैंकस्य स्टॉक्स् वर्धितः अथवा पतितः, यत्र वेल्स फार्गो ५% अधिकं, सिटीग्रुप्, मोर्गन स्टैन्ले इत्येतयोः द्वयोः अपि २% अधिकं वृद्धिः, गोल्डमैन् सैच्स् ग्रुप् १% अधिकं, बैंक् आफ् अमेरिका इत्यस्य किञ्चित् वृद्धिः, जेपी मॉर्गन चेस् इत्यस्य किञ्चित् न्यूनता च अभवत्
चिप् स्टॉक्स् सामान्यतया १४% अधिकं वर्धितः, माइक्रोचिप् टेक्नोलॉजी ५% अधिकं वर्धितः, एएसएमएल ४% अधिकं वर्धितः, ग्लोबलफाउण्ड्रीज तथा एएमडी इत्येतयोः द्वयोः अपि ३% अधिकं वृद्धिः अभवत्, क्वालकॉम तथा टीएसएमसी इत्येतयोः द्वयोः अपि २% अधिकं वृद्धिः अभवत्, इन्टेल् , . ब्रॉडकॉम् उभयत्र १% अधिकं वृद्धिः अभवत् ।
सुपर माइक्रो कम्प्यूटर १२% अधिकं न्यूनीभूतः, तस्य नवीनतमं विपण्यमूल्यं २३.६ अरब अमेरिकी डॉलरः अभवत्, एकस्मिन् समये १८% अधिकं पतित्वा सर्किट् ब्रेकरः बहुवारं प्रेरितवान् समाचारानुसारं ए.एम.डी.
२६ सितम्बर् दिनाङ्के स्थानीयसमये अमेरिकी आर्थिकविश्लेषणब्यूरो इत्यनेन एकं प्रतिवेदनं प्रकाशितम् यत् द्वितीयत्रिमासे संयुक्तराज्यसंस्थायाः अन्तिमवार्षिकत्रिमासिक-त्रिमासिक-वास्तविक-जीडीपी ३% आसीत्, यत् अपेक्षितस्य २.९% इत्यस्मात् किञ्चित् अधिकम् अस्ति प्रथमत्रिमासे अमेरिकी-वास्तविक-जीडीपी १.६% वृद्धिः अभवत् । महङ्गानि दृष्ट्या द्वितीयत्रिमासे अमेरिकी पीसीई मूल्यसूचकाङ्कस्य अन्तिमवार्षिकं त्रैमासिकं त्रैमासिकं मूल्यं २.५% आसीत्, यत् पूर्वं अनुमानितम् आसीत्
२६ सितम्बर् दिनाङ्के स्थानीयसमये अमेरिकीश्रमविभागेन ज्ञापितं यत् अमेरिकादेशे प्रारम्भिकनिवृत्तिदावानां संख्या गतसप्ताहे २१८,००० यावत् न्यूनीभूता, यत् चतुर्मासानां न्यूनतमं भवति।
नवीनतमेन दत्तांशैः अमेरिकी अर्थव्यवस्थायाः विषये अस्थायीरूपेण विपण्यचिन्ता न्यूनीकृता ।
सुवर्णस्य मूल्यं पुनः अभिलेखात्मकं स्तरं प्राप्तवान्
तैलस्य मूल्यं क्षीणं भवति
वस्तुबाजारे स्पॉट् गोल्ड् ०.५७% वर्धितः, एकदा सत्रस्य कालखण्डे १% अधिकं वर्धितः, अधिकतमं $२,६८५.५७९ प्रति औंसं यावत् comex गोल्ड वायदा ०.३९% वर्धमानः $२,६९५.१ प्रति औंसः अभवत्
अन्तर्राष्ट्रीयतैलस्य मूल्यं सर्वत्र न्यूनीकृतम्, अमेरिकीतैलस्य ३% अधिकं न्यूनता अभवत्, अमेरिकी-डॉलर् ६७.४६/बैरल् यावत्, ice brent-तैलस्य मूल्यं प्रायः ३% न्यूनीकृत्य ७०.८७ अमेरिकी-डॉलर्/बैरल् यावत् अभवत्
सुवर्णस्य कृते विश्वस्वर्णपरिषदः वरिष्ठः विपण्यरणनीतिज्ञः जॉन् रीड् इत्यनेन उक्तं यत् यथा यथा भूराजनीतिकतनावः तीव्रः भवति तथा तथा २०२४ तमे वर्षे सुवर्णस्य मूल्यानि पुनः पुनः नूतनानि उच्चतमानि स्तरं प्राप्नुयुः। तदतिरिक्तं व्याजदराणां पतनेन सुवर्णस्य मूल्यानि अपि वर्धितानि, केन्द्रीयबैङ्कैः विदेशीयविनिमयसञ्चयः वर्धिताः, निवेशकाः च सुवर्णविपण्ये प्रवहन्ति परन्तु एते अल्पकालीनकारकाः सन्ति, आगामिषु १० तः २० वर्षेषु अमेरिकीमहङ्गानिदरात् केवलं २% तः ३% यावत् सुवर्णस्य मूल्यं अधिकं भवितुम् अर्हति
कच्चे तेलस्य कृते सिटी इत्यनेन उक्तं यत् चतुर्थे त्रैमासिके ब्रेण्ट् कच्चे तेलस्य मूल्यं औसतेन ७४ अमेरिकीडॉलर्/बैरलं भविष्यति इति अपेक्षा अस्ति समग्र मौलिकआपूर्तिमागधयोः मन्दभावना कालान्तरे वर्चस्वं प्राप्स्यति, यत्र २०२५ तमे वर्षे ब्रेण्ट् कच्चे तेलस्य मूल्यं ६० अमेरिकीडॉलर् यावत् भविष्यति।/बाल्टी .