2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२६ सितम्बर् दिनाङ्के राष्ट्रियदिवसस्य हास्यचलच्चित्रस्य "गुड गाइज्" इत्यस्य प्रीमियरं बीजिंगनगरे अभवत् क्षियाओक्सियाओ, ली लिफुकियाओ, झाओ तियानाई, वू लेई, जिन् गुआङ्गफा च सर्वे प्रेक्षकान् मिलितुं आयोजने आगतवन्तः । दृश्ये वातावरणं सजीवम् आसीत्, गे यू, वु लेइ च प्रथमवारं सर्वैः सह चलच्चित्रे "पितृपुत्रयोः" संयोजनरूपेण संवादं कृतवन्तौ वातावरणं आनन्ददायकम् आसीत्, नित्यं हास्यं च आसीत् प्रेक्षकाः सहमताः यत् "एतत् न केवलं हल्कं हास्यं च चलच्चित्रम् अस्ति, अपितु अनेके कोमलभागाः अपि सन्ति। राष्ट्रियदिवसस्य अवकाशे परिवारेण मित्रैः च सह नाट्यगृहं गमनेन भवन्तः अधिकं भिन्नं अनुभवं प्राप्नुयुः साधारणः बीजिंग-पुरुषः, अकस्मात् अन्तर्जाल-माध्यमेन प्रसिद्धः अभवत् । तस्मिन् एव काले सः जिया बिङ्ग इत्यनेन अभिनीतः स्वस्य सौतेयपित्रा लाओ वेन् इत्यनेन सह गुप्तरूपेण स्पर्धां करोति यत् स्वपुत्रस्य विवाहे मञ्चे कः वक्तव्यः इति चलच्चित्रं वर्तमानजीवनेन सह निकटतया सम्बद्धम् अस्ति, तथा च आरामं कृत्वा जीवनस्य गुणवत्तायाः परिपूर्णम् अस्ति तथा च हास्यकरः । पूर्वविक्रयः आरब्धः अस्ति एतत् आरामदायकं आनन्ददायकं च मनोदशां ताडयितुं सम्पूर्णं परिवारं मिलित्वा नाट्यगृहे सुन्दरं सामञ्जस्यपूर्णं च यात्रां व्यतीतुं शक्नोति।
प्रीमियरप्रेक्षकाः सत्यस्य उद्घोषं कृतवन्तः स्थले एववातावरणम् उष्णम् अस्ति“उष्णवस्तूनि बहुधा बहिः आगच्छन्ति” इति ।
"गुड पीपुल् आर गुड्" इत्यस्य प्रीमियर-समारोहे प्रायः सर्वे मुख्याः निर्मातारः मञ्चे आविर्भूताः, सर्वे च चलच्चित्रे स्वस्य भूमिकायाः परिचयं कृतवन्तः । प्रदर्शनोत्तरसञ्चारसत्रे यदा प्रेक्षकाः चलच्चित्रं द्रष्टुं स्वभावनाः साझां कुर्वन्ति स्म तदा ते सर्वे कथायां उल्लिखितायाः अन्तर्जालस्य वर्तमानस्थितेः विषये अनिवार्यतया कथयन्ति स्म लोकप्रियं दुष्टं च यातायातं विद्यमानः झाङ्ग बीजिंगः सम्पूर्णेन अन्तर्जालद्वारा समर्थितः "अधिकारकार्यकर्ता" इत्यस्मात् आरभ्य स्वस्य लाइव प्रसारणस्य कृते अन्तर्जालद्वारा उत्पीडितः भवितुं गतः, यत् वर्तमानस्य उष्णस्थानानां यथास्थितिः च समानम् अस्ति अन्तर्जालः । बृहत्पटले वा जीवने वा, वयं सर्वदा एतैः सजीवैः, वास्तविकैः घटनाभिः, केन्द्रैः च आकृष्टाः भविष्यामः ये जनसमीपे सन्ति।
तदतिरिक्तं दृश्ये केचन दर्शकाः उक्तवन्तः यत् ते अन्ततः चलच्चित्रे सर्वाधिकं क्लासिकं "ge you lying down" इति चलच्चित्रं दृष्टवन्तः । गे त्वं तत्रैव व्याख्यातवान् यत् प्रदर्शनस्य समये सोफा उपविष्टस्य उपरि अवलम्बितुं अधिकं आरामदायकं भवति इति कारणतः। तस्मिन् एव काले सः प्रेक्षकान् अपि अवदत् यत् - वैद्यः अवदत् यत् "शयनं न कुर्वन्तु" यतः एतत् भवतः स्वास्थ्याय हितकरं नास्ति। झाङ्ग क्षियाओजिंग् इत्यस्य भूमिकायाः अपि दृश्ये प्रेक्षकाणां प्रशंसकानां च बहु प्रशंसा अभवत् प्रेक्षकाः अवदन् यत् एषः एव बृहत् पर्दायां वु लेइ इत्यस्य सर्वाधिकं जीवनरूपः पक्षः आसीत् यः विवाहं कर्तुं प्रवृत्तः अस्ति, तस्य परिवारः जटिलः अस्ति सम्बन्धः मां अशक्तं करोति। चलचित्रस्य प्रत्येकं पात्रं सामान्यजनानाम् जीवनस्य अतीव समीपस्थं भवति, प्रत्येकं प्रेक्षकः च नाट्यगृहे पश्यन् स्वस्य, स्वपरिवारस्य च छायाः प्राप्नुवन्ति
राष्ट्रियदिवसस्य अवकाशस्य समये सम्पूर्णं परिवारं "ब्रेकिंग बैड्" इति चलच्चित्रं एकत्र द्रष्टुं शक्नोति।
"द गुड गाय" इत्यस्मिन् नायकः झाङ्ग बीजिंगः एकः साधारणः हुटोङ्गः पुरुषः अस्ति यः स्वपत्न्याः तलाकं प्राप्य एकः एव वसति तस्य दैनन्दिनजीवने कोऽपि दिनचर्या नास्ति इति भासते, परन्तु यदा सः गम्भीरसमस्यानां सम्मुखीभवति तदा सः अतीव सहानुभूतिपूर्णः उष्णहृदयः च भवति सत्पुरुषः अस्माकं अधिकांशसामान्यजनानाम् इव सः दयालुपृष्ठभूमियुक्तः साधारणः व्यक्तिः भवति । तस्मिन् एव काले झाङ्ग बीजिंग इत्यस्य पुत्रः वृद्धः भूत्वा विवाहं कर्तुं प्रवृत्तः आसीत् । विवाहे स्वसन्ततिनां पिता इति मञ्चे वक्तुं शक्नुवन् अपि किमपि अस्ति यत् झाङ्ग बीजिंग इत्येतत् अद्यत्वे प्रत्येकस्य मातापितुः आन्तरिकक्रियाकलापानाम् इव अस्ति वस्तुतः ते स्वस्य प्रतिबिम्बस्य, स्थितिस्य, मूल्यस्य च विषये अतीव चिन्तिताः सन्ति तेषां बालकानां हृदयेषु। विशेषतः नित्यपरिवर्तनस्य युगे झाङ्ग बीजिंग अद्यापि किमपि कर्तुं बहु परिश्रमं करोति, यथा सः सर्वदा प्रगतिम् अवश्यं कर्तुं अर्हति। झाङ्ग बीजिंग इत्यनेन अप्रत्याशितरूपेण अन्तर्जालयातायातस्य प्राप्तेः अनन्तरं तस्य संज्ञानं बहु परिवर्तितम् एतत् अस्माकं परितः प्रत्येकः वृद्धः इव दृश्यते सः सर्वेषां सामान्यजनानाम् मातापितरौ इव दयालुः अस्ति। अन्ते यातायातस्य प्रसिद्धि-सौभाग्य-मेलायां दयालु-सत्-व्यक्ति-पृष्ठभूमियोः च मध्ये विग्रहे, दुःखे च झाङ्ग-बीजिंग-इत्येतत् अन्ते किं त्यक्ष्यति? किं चिन्वितव्यम् ? अस्य चलच्चित्रस्य अत्यन्तं प्रतीक्षितेषु मुख्यविषयेषु अपि एतत् अन्यतमम् अस्ति ।
राष्ट्रीयदिवसस्य अवकाशः परिवारेण मित्रैः च सह पुनः मिलितुं उत्तमः समयः अस्ति भवतु अस्माकं व्यस्तजीवने अस्माकं मातापितृभिः, वृद्धैः च सह मिलितुं दुर्लभतया एव समयः भवति। सम्भवतः पूर्वं अस्माकं परिवारेण, वृद्धैः च सह नाट्यगृहं गन्तुं दुर्लभतया एव समयः आसीत् अधुना एतत् "बीजिंग-शरद-ऋतुतः हास्यं, हास्यं, उष्णता च" सुवर्ण-शरद-ऋतु-अक्टोबर्-मासेषु राष्ट्रिय-दिवसस्य सर्वोत्तमः पारिवारिक-उपहारः अस्ति |. यथा चलचित्रस्य नारा वदति यत् "हाहाहा स्वयमेव समग्रपरिवारस्य इव उत्तमः नास्ति।" चलच्चित्रस्य एकः निर्देशकः निङ्ग हाओ अपि अवदत् यत्, "आशासे झाङ्ग बीजिंगस्य कथा सर्वदा सर्वेषां सह गमिष्यति" इति the national day holiday. किन्तु कस्मिन् अपि युगे "सत्जनानाम्" शक्तिः सर्वदा विद्यते, अस्माकं जीवने च आरामदायिक्षणानाम्, उष्णानुभवानाम् च आवश्यकता सर्वदा भविष्यति ।
"breaking good guys" चलचित्रं बीजिंग बैड मंक सांस्कृतिक उद्योग विकास कं, लिमिटेड, hainan ruri fangsheng फिल्म तथा दूरदर्शन संस्कृति संचार कं, लिमिटेड, haining xiyue फिल्म तथा दूरदर्शन मीडिया कं, लिमिटेड, पॉली चित्रों द्वारा निर्मित है निवेश कं, लिमिटेड, और wuxi guangduanming संस्कृति मीडिया कं, लिमिटेड , hubei lianying chuangyi संस्कृति मीडिया कं, लिमिटेड, zhujiang फिल्म मीडिया कं, लिमिटेड, बीजिंग shangfeng फिल्म और दूरदर्शन मीडिया कं, लिमिटेड, mingchengjia (shanghai) संस्कृति संचार कं, लिमिटेड, बीजिंग xinxian चलचित्र तथा दूरदर्शन संस्कृति संचार कं, लिमिटेड, nanjing weiyi संस्कृति मीडिया कं, लिमिटेड और बीजिंग weimeng chuangke नेटवर्क प्रौद्योगिकी कं, लिमिटेड पर राष्ट्रव्यापी विमोचन किया जाएगा राष्ट्रीयदिवसः अधुना पूर्वविक्रयः उद्घाटितः अस्ति एतत् अद्भुतं पारिवारिकं मजेदारं अनुभवं आरक्षितुं अधुना एव स्वटिकटं क्रीणीत!