2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासे वयं चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणि आचरामः । विगत ७५ वर्षेषु मातृभूमिः उत्थान-अवस्थां कृत्वा अग्रे गता, दरिद्रतायाः पश्चात्तापस्य च समृद्धिपर्यन्तं प्रत्येकं पदे असंख्य-चीनी-जनानाम् परिश्रमं स्वेदं च मूर्तरूपं ददाति |. ७५ तमे राष्ट्रियदिवसस्य विशेषकार्यक्रमस्य "द पीपुल्स ट्रेजर्स्" इत्यस्य प्रीमियरं २०२४ तमस्य वर्षस्य सितम्बरमासस्य २६ दिनाङ्के मुख्यस्थानकस्य सामाजिक-कानूनी-चैनल-सीसीटीवी-१२-इत्यत्र भविष्यति, विज्ञान-शिक्षा-चैनल-सीसीटीवी-१० इत्यत्र च एकत्रैव प्रसारितं भविष्यति कार्यक्रमस्य उद्देश्यं प्रत्येकस्य बहुमूल्यं संग्रहस्य पृष्ठतः कथाः कथयितुं, सर्वेषां कृते गणराज्यस्य भव्यसङ्घर्षस्य समीक्षां कर्तुं, पीढीनां सामान्यस्मृतिं जागृतुं, नवचीनस्य उत्तिष्ठनात्, धनिकतां प्राप्तुं, दृढतां प्राप्तुं च महान् यात्रां दर्शयितुं च अस्ति।
सामान्यजनसङ्ग्रहेषु ध्यानं दत्त्वा कालस्य परिवर्तनं प्रतिबिम्बयन्तु
"जनसङ्ग्रहः" सामान्यजनसङ्ग्रहान् प्रवेशबिन्दुरूपेण गृह्णाति प्रत्येकस्य संग्रहस्य पृष्ठतः समृद्धः इतिहासः संस्कृतिः च अस्ति, यः तत्कालीनविकासस्य यथार्थचिह्नम् अस्ति। "चीन-लाल" इति अध्यायः उज्ज्वल-पञ्च-तारक-लाल-ध्वजस्य विषये केन्द्रितः अस्ति, यः न केवलं राष्ट्रिय-संप्रभुतायाः प्रतीकः अस्ति, अपितु असंख्य-चीनी-जनानाम् हृदयेषु पवित्रतमः विश्वासः अपि अस्ति "राष्ट्रीयध्वजलाल" रञ्जकस्य विकासप्रक्रिया, अण्टार्कटिकवैज्ञानिकसंशोधनस्थानके प्रथमपञ्चतारकलालध्वजस्य उड्डयनं, चाङ्ग'ए ५ चन्द्रे राष्ट्रध्वजस्य उत्थापनं, राष्ट्रियस्य कथा च कथयित्वा flag during the evacuation of overseas chinese in yemen, the program shows the national flag’s role in different historical periods , विभिन्नक्षेत्रेषु तेजस्वी क्षणाः, तथा च कथं एतत् चीनीयजनं महत्त्वपूर्णक्षणेषु शक्तिं साहसं च ददाति।
"चीन लाल" का संग्रह: chang'e 5 चन्द्रध्वज
"वस्त्रयुगम्" इति अध्याये देशस्य अर्थव्यवस्थायां समाजे च महत्परिवर्तनं प्रतिबिम्बयितुं वस्त्रविकासस्य उपयोगः कृतः अस्ति । १९४९ तमे वर्षे चीनगणराज्यस्य स्थापनासमारोहे अध्यक्षेन माओत्सेतुङ्गेन धारितस्य माओत्सेतुङ्गसूटात् आरभ्य सुधारस्य उद्घाटनस्य च आरम्भिकेषु दिनेषु टिकटेन आपूर्तिः कृता वस्त्रं यावत्, मम देशस्य स्वतन्त्रं शोधं, पॉलीएस्टर-लघुतन्तुं विकासं च यावत् जनानां "वेषभूषासमस्यायाः" समाधानार्थं चीनस्य प्रथमस्य फैशनप्रदर्शनदलस्य वस्त्रसौन्दर्यशास्त्रस्य अनुसरणं अग्रणीः, तथैव चीनस्य राष्ट्रियवस्त्रब्राण्ड्-समूहानां सामर्थ्यं च अन्तिमेषु वर्षेषु, प्रत्येकं संग्रहः सामग्री-अभावात् नूतन-चीन-देशे परिवर्तनस्य साक्षी अभवत् भौतिकप्रचुरतायै ।
"वस्त्रयुगस्य" संग्रहः: चीनगणराज्यस्य स्थापनासमारोहे अध्यक्षः माओ इत्यनेन धारितः माओसूटः
तदतिरिक्तं चीनीयक्रीडायाः उदयस्य साक्षीभूतस्य प्रथमस्य ओलम्पिकस्वर्णपदकस्य डायरीतः आरभ्य, बीजिंग-आर्काइव्-मध्ये निधिं प्राप्तस्य २००८ तमे वर्षे ग्रीष्मकालीन-ओलम्पिकस्य आवेदनपत्रं यावत्, पुत्र्या रेलचालकपितुः कृते लिखितः सन्देशात् आरभ्य,... देशस्य आधारभूतसंरचनायाः निर्माणं प्रतिबिम्बयति "गौरवपूर्णः अध्यायः" - —१८ वर्षपूर्वं बीजिंगतः ल्हासापर्यन्तं प्रथमयानस्य टिकटं... प्रत्येकस्य संग्रहस्य पृष्ठतः अल्पज्ञाताः कथाः सन्ति, ये मिलित्वा भव्यं ऐतिहासिकं चित्रं चित्रयन्ति।
"ओलम्पिकक्रीडायाः अन्वेषणम्" इत्यस्य संग्रहः : २००८ तमे वर्षे ग्रीष्मकालीनओलम्पिकक्रीडायाः आवेदनपत्रम्
कार्यक्रमः राष्ट्रियप्रथमश्रेणीयाः अभिनेतां लियू ज़िबिङ्गं कथाकाररूपेण आमन्त्रयति यत् सः विस्तृतसाक्षात्कारैः, सजीवकथनेन, बहुमूल्यैः ऐतिहासिकचित्रैः च संग्रहस्य ऐतिहासिकमूल्यं सर्वतोमुखेन बहुकोणरूपेण च प्रस्तुतं करोति। तस्मिन् एव काले "द पीपुल्स कलेक्शन" अपि गभीरतरं खनितुं अधिकानि अल्पज्ञातानि ऐतिहासिकविवरणानि प्रस्तुतुं च विभिन्नस्थानानां संग्रहालयैः अभिलेखागारैः सह सहकार्यं करोति, येन श्रव्य-दृश्य-भोजस्य आनन्दं लभन्ते सति प्रेक्षकाः चीनीय-राष्ट्रस्य अपि गभीरं अनुभवं कर्तुं शक्नुवन्ति निरन्तर आत्मसुधारस्य परिश्रमस्य च भावना।
"china speed" इत्यस्मात् स्थिराः।
राष्ट्रियविश्वासं वर्धयन्तु, गौरवपूर्णं इतिहासं च स्मर्यताम्
"जनसङ्ग्रहः" न केवलं संग्रहाणां कथां कथयति इति कार्यक्रमः, अपितु सजीवः सांस्कृतिकविरासतां देशभक्तिशिक्षा च अस्ति संग्रहाणां पृष्ठतः कथाः कथयित्वा वयं राष्ट्रियविश्वासं, समन्वयं च वर्धयितुं शक्नुमः। "द पीपुल्स कलेक्शन" इत्यस्य प्रत्येकं संग्रहः एकस्य युगस्य सूक्ष्मः जगत् अस्ति ते नूतनचीनस्य वृद्धिं वैभवं च दृष्टवन्तः, तथा च चीनदेशस्य जनानां कठिनतायाः सम्मुखे अदम्यस्य साहसिकस्य च संघर्षस्य अभिलेखनं कृतवन्तः।
"जननिधिः" चीनीराष्ट्रस्य उत्तमं पारम्परिकसंस्कृतिं युद्धभावना च दर्शयित्वा इतिहासस्य, संस्कृतिस्य, मूल्यानां च सम्यक् दृष्टिकोणं स्थापयितुं जनान् मार्गदर्शनं करोति। तत्सह, कार्यक्रमः अतीतं भविष्यं च सम्बद्धं सेतुम् अपि निर्माति, येन युवानां पीढी इतिहासं अवगन्तुं प्रक्रियातः बलं बुद्धिं च आकर्षयितुं शक्नोति, चीनीयानां महान् कायाकल्पस्य चीनीयस्वप्नस्य साकारीकरणे च योगदानं ददाति राष्ट्रम् ।
अन्ये के के संग्रहाः सर्वेषां नेत्रेषु अश्रुपातं कुर्वन्ति । के संग्रहाः जनान् भावेन निःश्वसन्ति ? चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणि पूर्णानि इति उत्सवस्य क्षणे मुख्यस्थानकस्य सामाजिककानूनीमार्गेषु तालान् स्थापयन्तु, एतेषां बहुमूल्यं संग्रहाणां समीपं गच्छन्तु, इतिहासस्य भारं कालस्य नाडीं च अनुभवन्तु, तथा मातृभूमिसमृद्धिं बलं च मिलित्वा साक्षिणः भवन्तु!