2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
दक्षिणकोरियादेशस्य एकस्मिन् विशाले परिवारे यत् बालिकानां अपेक्षया बालकानां पक्षे चो जा ह्युन् इति बालिका नेत्राणि उद्घाटितवती । अस्मिन् कुटुम्बे मम पितुः सप्त भ्रातरः सन्ति, प्रत्येकं कुटुम्बे पुत्राः सन्ति, केवलं चू जा ह्युन् इत्यस्य परिवारं विहाय, यस्य केवलं द्वौ पुत्रौ स्तः ।
बाल्यकालात् एव सा बालिकानां प्रति कुटुम्बस्य उदासीनतां अनुभवति । चू जा ह्युनस्य माता प्रायः श्वश्रूः पुत्रं न जनयति इति कारणेन चकाचौंधं, ताडनं च सहते स्म । एषः दबावः मातृपुत्रीसम्बन्धं अनिवार्यतया प्रभावितं करोति ।
लघु चो जा-ह्युन् प्रायः तस्याः मातुः लक्ष्यं भवति स्म यत् सा स्वभावं प्रकटयितुं शक्नोति स्म तस्याः विशालाः नेत्राणि प्रायः भ्रमेण, आक्रोशेन च ज्वलन्ति स्म । दैवं सर्वदा तस्याः विरुद्धम् इव आसीत् । यदा चू जा-ह्युन् अतीव युवा आसीत् तदा तस्याः भगिनी सहसा दुर्घटनायां मग्नवती ।
सः आघातः सम्पूर्णस्य परिवारस्य विशेषतः तस्याः मातुः कृते विनाशकारी आसीत् । शोक-अपराधयोः संयोगेन माता तीव्र-सिजोफ्रेनिया-रोगेण पीडिता अभवत् । "तस्याः कृते त्वया मृतव्यम्।"
"एतत् दंशकं वचनं चो जा-ह्युनस्य बाल्यकाले गहनतमं वेदना अभवत्। तस्याः माता तस्याः उपरि सर्वान् दोषान् स्थापयति स्म, सा एव परिवारस्य आपदातारकम् इति चिन्तयित्वा। यदा कदापि सा पृष्टा यत् परिवारस्य केचन सदस्याः तां प्रेम्णा पश्यन्ति वा इति, चो जा-ह्युन् सर्वदा वदति स्म दानफेङ्गः मन्दं शिरः कम्पयति स्म, परन्तु तेषु नेत्रेषु अवर्णनीयं दुःखं निगूढम् आसीत्।
तस्याः विषये कोऽपि प्रेम्णा वा चिन्तां वा न करोति स्म, चू जा ह्युन् च स्वतन्त्रतां शिक्षितवान् । न पुनः कस्यचित् अवलम्बते, न च कस्मैचित् कष्टानि वक्ष्यति । हृदये सा पूर्वमेव एकं क्रूरं सत्यं अवगतवती आसीत् यत् कोऽपि तस्याः गणनां कर्तुं न शक्नोति स्म, कोऽपि तस्याः साहाय्यं न करिष्यति स्म ।
एवं शीतलपारिवारिकवातावरणे चो जा ह्युन् वायुवृष्टौ दृढतया वर्धमानं पुष्पमिव भवति, मौनेन बलं सञ्चयति, दिवसस्य पुष्पतां प्रतीक्षते च। तस्याः नेत्राणि भविष्यकामना, सफलताकामना च दहति स्म ।
एषा हठिणी कोरियादेशीया बालिकायाः असाधारणमार्गे प्रविष्टुं नियतम् अस्ति । दैवं सर्वदा अप्रत्याशितरूपेण आगच्छति। यदा सा १५ वर्षीयः आसीत् तदा चो जा ह्युन् वीथिकायां गच्छन् प्रतिभास्काउट् इत्यनेन आविष्कृता ।
तस्मिन् क्षणे नूतनस्य जगतः द्वारं उद्घाटितम् इव आसीत् । बालिकायाः नेत्राणि आशायाः विराजन्ते स्म, सा च अवगच्छत् यत् एषः तस्याः जीवनस्य परिवर्तनस्य अवसरः भवेत् इति । यदा सा प्रथमवारं मनोरञ्जनक्षेत्रे प्रवेशं कृतवती तदा चो जा ह्युन् असाधारणं परिपक्वतां, दृढतां च दर्शितवती ।
सा जानाति स्म यत् सा दरिद्रकुटुम्बात् आगता, तस्याः समर्थनार्थं धनिकपृष्ठभूमिः नास्ति । "यदा यदा अवसरः भवति तदा तदा तत् गृह्यताम्" इति तस्याः आदर्शवाक्यम् अभवत् । अन्ये बृहत्नामतारकाः यथा जून जी-ह्युन्, चाए रिन्, जङ्ग नारा, किम ही-सुन् च सर्वे पटकथायाः आलोचनां कुर्वन्ति स्म, तदा चो जा-ह्युन् अन्यैः अङ्गीकृतानि भूमिकानि ग्रहीतुं न संकोचम् अकरोत्
अत्यन्तं प्रतिस्पर्धात्मके मनोरञ्जन-उद्योगे पदं प्राप्तुं चो जा ह्यून् इत्यनेन "सौन्दर्य-चित्रम्" इति बृहत्-परिमाणस्य चलच्चित्रस्य चलच्चित्रीकरणमपि स्वीकृतम् । एषः निर्णयः बहवः जनाः आश्चर्यचकिताः अभवन्, परन्तु चू जा ह्यूनस्य नेत्रेषु दृढनिश्चयः दृश्यते स्म ।
सा अवगच्छति यत् अस्मिन् कण्ठच्छेदक-उद्योगे कदाचित् अधिक-अवसर-प्राप्त्यर्थं सम्झौताः अवश्यं करणीयाः । तेषु वर्षेषु चो जा ह्युन् दक्षिणकोरियादेशे अनेकानि कृतीनि व्यत्ययेन गृहीतवान्, परन्तु ते सर्वदा मन्दमन्दाः एव आसन् ।
अन्येषां अभिनेतानां सफलतां दृष्ट्वा प्रत्येकं तस्याः नेत्रेषु ईर्ष्या दृश्यते परन्तु अनिच्छा अपि दृश्यते । परन्तु सा कदापि न त्यक्तवती, अपितु स्वस्य अभिनयकौशलं परिष्कृत्य स्वस्य अवसरस्य प्रतीक्षां कर्तुं अधिकं परिश्रमं कृतवती ।
अस्मिन् काले चो जा-ह्युन् शिक्षणं अर्जयितुं महाविद्यालयस्य अध्ययनं सम्पन्नं कर्तुं च स्वस्य प्रयत्नस्य उपरि अवलम्बितवती । तस्याः जीवनं मैराथन् इव अस्ति, तस्याः अध्ययनस्य पालनं कर्तव्यं, मनोरञ्जनक्षेत्रे परिश्रमं च कर्तव्यम् अस्ति।
श्रान्ता अपि तस्याः नेत्राणि सर्वदा यदा यदा कॅमेरा-पुरतः स्थिता आसीत् तदा तदा दृढनिश्चयेन प्रकाशन्ते स्म । चू जा ह्युन् जानाति स्म यत् वास्तविकः अवसरः अद्यापि न आगतः। सा मौनेन बलं सञ्चयति, मञ्चं प्रतीक्षमाणा यत्र सा यथार्थतया स्वप्रतिभां दर्शयितुं शक्नोति।
सः मञ्चः तस्याः कृते अन्यस्मिन् देशे निकटभविष्यत्काले उद्घाटितः भविष्यति। चो जा-ह्युन् इत्यस्याः जीवनस्य मोक्षबिन्दुः तस्मिन् क्षणे एव अभवत् यदा सा चीनीयभूमौ पादं स्थापयति स्म । तस्याः नेत्राणि प्रत्याशायाः किञ्चित् अस्वस्थतायाः च विराजन्ते स्म, परन्तु प्रायः भविष्यस्य आकांक्षायाः कारणात् ।
"मया चीनदेशे पदार्पणं कृतम्" इति सा प्रायः पश्चात् स्वस्वरे कृतज्ञतां दर्शयति स्म । चीनदेशे चो जा ह्युन् अन्ततः स्वस्य करियरस्य वसन्तस्य आरम्भं कृतवती । सा प्रथमवारं केषुचित् मूर्तिनाटकेषु अदृश्यत यद्यपि भूमिका महती नासीत् तथापि सा सर्वदा सर्वात्मना समर्पिता ।
प्रत्येकं रूपं प्रत्येकं आन्दोलनं च तस्याः अभिनयवृत्तेः प्रति प्रेम समर्पणं च दर्शयति । क्रमेण दक्षिणकोरियादेशस्य एतां बालिकां प्रेक्षकाः लक्षयितुम् आरब्धवन्तः । पश्चात् सा वेषनाटकानाम् प्रयासं कर्तुं आरब्धा ।
चू जा-ह्यूनस्य प्राच्यमुखं सौम्यस्वभावं च वेषभूषायाः भूमिकायाः सह सम्यक् सङ्गच्छते । तस्याः अभिनयः अधिकाधिकं स्वाभाविकः अभवत्, तस्याः नेत्रयोः सुकुमाराः भावाः च असंख्यदर्शकान् प्रेरयन्ति स्म ।
यत् वस्तुतः चो जा-ह्युन् प्रसिद्धं कृतवान् तत् सीसीटीवी-प्रसारणे तस्याः प्रदर्शनम् आसीत् । "द स्टॉर्म इन द वुड्स्", "लेजेण्ड् आफ् डान्स" तथा "द लेजेण्ड् आफ् नान्कियाओ मेकेनिकल् हीरोस्" इत्यादीनि सर्वाणि उत्तमाः नाटकानि सन्ति येषां रेटिंग् ८ अंकात् अधिकम् अस्ति ।
विशेषतः "द स्टोरी आफ् मुफु" इत्यनेन सीसीटीवी इत्यस्य रेटिंग्-अभिलेखः भङ्गः कृतः । यदा यदा सा रेटिंग्स् रिपोर्ट् पश्यति तदा तदा चो जा ह्युन् इत्यस्याः नेत्राणि आनन्देन गर्वेण च प्रकाशन्ते।
परन्तु "गृहं गन्तुं प्रलोभनम्" एव चो जा-ह्युन् सर्वाधिकं प्रसिद्धं कृतवान् । लिन् पिन्रु इत्यस्य रूपेण सा यत् भूमिकां कृतवती तत् प्रेक्षकाणां स्मृतौ गभीरं उत्कीर्णम् आसीत् । "अक्षम्यः" इति विषयगीतं एकस्याः पीढीयाः कृते स्मृतिः अभवत् ।
"प्रेमस्य सर्वेषां स्थायित्वस्य वेदनायाः कृते, द्वेषस्य सर्वेषां स्थायित्वस्य पीडायाः कृते..." यदा यदा एतत् गीतं ध्वन्यते तदा तदा चो जा ह्युन् तस्मिन् हृदयविदारक-मर्मस्पर्शी-भूमिकायां पुनः आगतः इव दृश्यते।
सहायकभूमिकातः आरभ्य सीसीटीवी-प्रथममहिलापर्यन्तं चो जा ह्यून् चीनदेशस्य विशाले मञ्चे उज्ज्वलतया प्रकाशयितुं स्वस्य परिश्रमस्य प्रतिभायाः च उपयोगं कृतवती अस्ति । तस्याः नेत्रयोः भ्रमः, अस्वस्थता च नासीत्, तस्य स्थाने आत्मविश्वासः, शान्तिः च आसीत् ।
प्रत्येकं सा कॅमेरा-पुरतः स्थित्वा स्वस्य वृद्धिं परिवर्तनं च अनुभवितुं शक्नोति । चू जा ह्युन् जानाति स्म यत् एषः आरम्भः एव अस्ति। तस्याः अभिनयवृत्तेः अद्यापि दीर्घः मार्गः अस्ति, परन्तु सा अधिकानि आव्हानानि, अवसरानि च सामना कर्तुं सज्जा अस्ति ।
तस्याः करियरस्य सफलतायाः कारणात् चो जा-ह्युन् इत्यस्याः कृते अधिकाः अवसराः आगताः, तस्याः जीवने नूतनः वर्णः अपि योजितः । सर्वेषां आशीर्वादेन विवाहप्रासादं प्रविश्य जीवनस्य नूतनं अध्यायं उद्घाटितवती ।
चू जा ह्यूनस्य नेत्राणि सुखेन प्रकाशितानि, यथा सा अन्ततः एकं बन्दरगाहं प्राप्तवती यस्य उपरि सा अवलम्बितुं शक्नोति। विवाहानन्तरं चो जा ह्युन् तस्याः पतिना सह विवाहोत्तरजीवनस्य विविधताप्रदर्शने भागं गृहीतवन्तौ ।
एकदा एषः कार्यक्रमः प्रसारितः अभवत् तदा सर्वत्र अन्तर्जालस्य मध्ये अयं कार्यक्रमः लोकप्रियः अभवत् । प्रक्षेपणात् आरभ्य १३ तमे प्रकरणपर्यन्तं दक्षिणकोरियादेशे रेटिंग्स् निरन्तरं प्रथमस्थानं प्राप्तवन्तः । दम्पत्योः मधुरपरस्परक्रियायाः कारणेन प्रेक्षकाः आकृष्टाः अभवन्, चो जा ह्युनस्य सौम्यः सद्गुणयुक्ता च प्रतिबिम्बं जनानां हृदयेषु गभीरं निहितम् आसीत्
एषा सफलता दक्षिणकोरियादेशस्य राष्ट्रपतिना अपि तेषां स्वागतं कर्तुं शक्नोति स्म । तथापि सुखस्य बुदबुदः सर्वदा भंगुरः एव भवति।
यदा एव करियरं परिवारं च उत्तमं फलानां आनन्दं लभते स्म तदा एव आकस्मिकं तूफानं शान्तिं भङ्गं कृतवान् । चो जा ह्यूनस्य पतिः "लैप्-सिटिङ्ग्"-काण्डे सम्मिलितः आसीत्, यत् तत्क्षणमेव उच्चस्तरीयदम्पत्योः जनमतस्य अग्रभागे धकेलितवान् ।
एतस्य अशान्तिं सम्मुखीकृत्य चो जा-ह्युनस्य नेत्राणि वेदनाया: भ्रमेण च ज्वलन्ति स्म । सा क्रुद्धाभियोगं कर्तुं न चितवती, न च तस्मात् बहिः स्थातुं चितवती । अपि तु सा दीर्घं क्षमायाचनपत्रं लिखितवती, यत्र पङ्क्तियोः मध्ये स्वस्य असहायता, क्षमायाचनं च प्रकाशितम् ।
एतत् पत्रं प्रवृत्तस्य व्यक्तिस्य अपेक्षया दीर्घतरं भवति, यथा सः सर्वं उत्तरदायित्वं स्वयमेव ग्रहीतुं इच्छति । बहवः जनाः अपेक्षन्ते यत् चो जा ह्युन् तलाकं स्वीकृत्य नाटके गाओ शान्शान् इव सुन्दरः भवितुम् इच्छति।
तथापि चो जा-ह्युन् यथार्थतः भिन्नं विकल्पं कृतवान् । सा विवाहं न त्यक्तवती, परन्तु सा कुटुम्बे अपि न सीमितवती । तस्याः नेत्रेषु दृढनिश्चयः शान्तिः च दृश्यते स्म, यथा जगत् कथयति स्म यत् मम विवाहस्य, करियरस्य च सन्तुलनं कर्तुं क्षमता अस्ति।
अस्मिन् अशान्तिकाले चो जा ह्युन् असाधारणं परिपक्वतां बुद्धिं च दर्शितवान् । नकारात्मकपत्राणि स्वस्य करियरं प्रभावितं कर्तुं न दत्त्वा सा स्वकार्यं प्रति अधिकं ध्यानं दत्तवती । यदा परिवारे यस्याः काण्डः आसीत् तदा सा गम्भीरतापूर्वकं चलच्चित्रं गृह्णाति स्म, अनेकेषां अभिनेतास्तरीयानाम् अभिनेतृभिः सह सहकार्यं कुर्वती आसीत्, स्वशक्त्या च स्वस्य योग्यतां सिद्धयति स्म
चू जा ह्यूनस्य चयनेन नूतनयुगे महिलानां स्वातन्त्र्यं बलं च दृश्यते। सा स्वकर्मणां उपयोगेन जगति अवदत् यत् विवाहः स्त्रियाः कृते सर्वं नास्ति, करियरस्य अपि तथैव महत्त्वम् अस्ति । सा विवाहस्य, करियरस्य च मध्ये स्वस्य सन्तुलनबिन्दुं अन्वेष्टुं प्रयतते ।
चीनदेशे सफलतां विवाहस्य उत्थान-अवस्थां च अनुभवित्वा चो जा-ह्युन् पुनः स्वमातृभूमिं दक्षिणकोरियादेशं प्रति ध्यानं कृतवती । अस्मिन् समये तस्याः नेत्रयोः पूर्वकालस्य भ्रमः, अस्वस्थता च नासीत्, अपितु शान्तिः, आत्मविश्वासः च आसीत् ।
सा जानाति स्म यत् सा अज्ञाता नवीनः न भवति, अपितु समृद्धः अनुभवः उत्तमः अभिनयकौशलः च शक्तिशालिनी अभिनेत्री अस्ति । दक्षिणकोरियादेशे चो जा ह्युन् अनेकेषु उच्चगुणवत्तायुक्तेषु कार्येषु भागं गृहीतवान् अस्ति ।
एकस्मिन् चलच्चित्रे विशेषतया विलासपूर्णः पङ्क्तिः अस्ति, येषु प्रायः सर्वे अभिनेतास्तरीयाः अभिनेतारः सन्ति: हा जङ्ग-वू, ह्वाङ्ग जङ्ग-मिन्, पार्क हाए-सू, र्यु येओन्-सुक्... एतादृशे तारा-सम्पन्न-पङ्क्ति-समूहे, चू जा-ह्युन् एकमात्र महिला नायिका अस्ति।
तस्याः नेत्राणि उत्साहेन, आव्हानेन च प्रकाशन्ते स्म, यथा वदति स्म: "लिटिल् लेडीज" इति कार्ये, यद्यपि चो जा-ह्यूनस्य बहवः भूमिकाः नास्ति, तथापि प्रत्येकं सा आकर्षकं भवति।
यद्यपि तस्याः भूमिका महत्त्वपूर्णा नास्ति तथापि सम्पूर्णे कथानकस्य प्रमुखा व्यक्तिः अस्ति । चू जा-ह्युन् स्वस्य उत्तम-अभिनय-कौशलस्य उपयोगं कृत्वा अस्याः भूमिकायाः अतीव सम्यक् व्याख्यां कृतवती । तस्याः नेत्राणि, व्यञ्जनानि, शरीरभाषा च सर्वे पात्रस्य अन्तःलोकं वदन्ति ।
एतेषां कार्याणां सफलतायाः कारणात् न केवलं चो जा ह्युन् कोरिया-चलच्चित्र-उद्योगे दृढं पदं प्राप्तुं शक्नोति स्म, अपितु कोरिया-मनोरञ्जन-उद्योगे अपि तस्याः महत्त्वपूर्णं स्थानं प्राप्तम् तस्याः नेत्रेषु उपशमः, सन्तुष्टिः च दृश्यते स्म, यथा सा अन्ते चिरकालं यावत् कामनाम् अपूरितवती ।
चू जा ह्युन् प्रायः वदति यत् इदानीं सा केवलं तस्य आनन्दं प्राप्तुं विविधप्रदर्शनेषु भागं गृह्णाति। मञ्चस्य आनन्दं लभत, प्रदर्शनस्य आनन्दं लभत, स्वयमेव भवितुं आनन्दं लभत। एषा शान्तिः स्वतन्त्रता च वर्षैः दत्तं दानम् अस्ति, तस्याः वर्षाणां परिश्रमस्य अपि परिणामः अस्ति ।
अद्यतनः चो जा ह्युन् इदानीं सः नवीनः नास्ति यस्य जीवितुं कस्यापि भूमिकायाः स्वीकारः कर्तव्यः भवति। सा स्वस्य सामर्थ्यस्य आधारेण स्वस्य प्रियं पटकथां चित्वा एकस्मिन् मञ्चे शीर्षस्थैः अभिनेतृभिः सह स्पर्धां कर्तुं शक्नोति ।
तस्याः नेत्राणि अभिनयवृत्तेः प्रेम्णा, भविष्यस्य अपेक्षाभिः च स्फुरन्ति स्म । कोरियादेशस्य चलच्चित्रक्षेत्रे चो जा ह्युन् स्वकीयं आख्यायिकां स्वरीत्या लिखति ।
कालः उड्डीयते, एकदा जीवितस्य कृते संघर्षं कृतवती कोरियादेशीया बालिका अधुना नूतनयुगस्य आत्मविश्वासयुक्ता, स्वतन्त्रा, शान्तः च महिलारूपेण परिणता अस्ति । यदा पुनः चू जा ह्युन् "सिस्टर ४" इत्यस्य मञ्चे स्थितवती तदा तस्याः नेत्रेषु न केवलं प्रदर्शनप्रेमः, अपितु जीवनस्य विषये तस्याः अन्वेषणं उदासीनता च प्रकाशिता ।
"लिन् पिन्रु पुनः आगतः", एतत् वाक्यं न केवलं पात्रस्य आह्वानं, अपितु चो जा ह्युन् इत्यस्याः स्वस्य पुनर्परिभाषा इव अपि । तस्याः नेत्राणि प्रकाशेन प्रकाशन्ते स्म, यथा सा वदति स्म यत् अहं केवलं लिन् पिन्रुः नास्मि, अहं चो जा ह्युन्, उत्थान-अवस्थानां अनुभवं कृतवती अद्यापि पुष्पिता अस्ति।
अस्मिन् मञ्चे चू जा-ह्युन् कस्यचित् पत्नी वा कस्यचित् माता वा नास्ति, अपितु पूर्णतया स्वयमेव अस्ति । तस्याः प्रत्येकं दृष्टिः, प्रत्येकं गतिः च स्त्रीशक्तेः कथां कथयति ।
सा व्यावहारिकक्रियाभिः सिद्धवती यत् स्त्रियाः कस्यचित् आश्रयस्य आवश्यकता नास्ति, ते च तेषां बृहत्तमाः समर्थकाः सन्ति । चो जा-ह्युन् इत्यनेन सह मञ्चे सम्मिलिताः सन्ति झाङ्ग जियानी, वू कियान् इत्यादयः कलाकाराः । जीवनस्य उत्थान-अवस्थाम् अनुभवित्वा एताः महिलाः उज्ज्वलाः, आत्मविश्वासयुक्ताः च दृश्यन्ते ।
तेषां नेत्राणि दृढनिश्चयेन स्वतन्त्रतायाः च ज्वलन्ति स्म, यथा ते जगति घोषयन्ति स्म यत् वयं मनुष्यान् विना अद्भुतं जीवनं जीवितुं शक्नुमः। चू जा ह्युन् एकदा उक्तवान् यत् "कस्मिन् अपि समये भवन्तः केवलं स्वयमेव अवलम्बितुं शक्नुवन्ति।"
"इदं वाक्यं तस्याः जीवनस्य चित्रणं जातम्। दक्षिणकोरियातः चीनपर्यन्तं, अस्पष्टतायाः लोकप्रियतापर्यन्तं, अधः पतनात् पुनः उदयपर्यन्तं, चो जा ह्युन् स्वस्य अनुभवस्य उपयोगेन अस्य वाक्यस्य यथार्थार्थस्य व्याख्यां कृतवती।
अद्यतनः चो जा ह्युन्, यथा यी शु "मम जीवनस्य प्रथमार्धे" उक्तवान्: "अन्ते एकमात्रः व्यक्तिः यस्य उपरि विश्वासं कर्तुं शक्नोति सः एव, तस्याः विषये गर्वं कर्तुं शक्नोति एकमात्रः व्यक्तिः स्वयं एव।
"तस्याः नेत्राणि भविष्यस्य अपेक्षाभिः, स्वस्य प्रतिज्ञाभिः च परिपूर्णाः आसन्। चो जा ह्यूनस्य कथा न केवलं अभिनेतुः वृद्धि-इतिहासः, अपितु नूतनयुगे एकस्याः महिलायाः संघर्ष-इतिहासः अपि अस्ति।
सा स्वस्य अनुभवं प्रयुज्य जगत् अवदत् यत् भवन्तः किमपि कष्टं सम्मुखीकुर्वन्ति, यावत् भवन्तः स्वयमेव तिष्ठन्ति, स्वतन्त्राः च तिष्ठन्ति तावत् भवन्तः सुन्दरतमं प्रकाशं प्रकाशयितुं शक्नुवन्ति