समाचारं

अधुना एव घोषितम्! आरआरआर-कटौती, व्याज-दर-कटाहः च सर्वं अत्र अस्ति! विगतचतुर्वर्षेषु सर्वाधिकं व्याजदरे कटौती! केन्द्रीयबैङ्कस्य कृते शुभसमाचारः!

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य जनबैङ्केन २७ सितम्बर् तः आरभ्य आरआरआर ०.५ प्रतिशताङ्केन न्यूनीकर्तुं निर्णयः कृतः।

चीनस्य जनबैङ्केन २७ सितम्बर् दिनाङ्के घोषितं यत् २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २७ दिनाङ्कात् आरभ्य वित्तीयसंस्थानां निक्षेप-आरक्षित-अनुपातं ०.५ प्रतिशताङ्केन न्यूनीकर्तुं निर्णयः कृतः (येषु वित्तीयसंस्थाः ५% निक्षेप-आरक्षित-अनुपातः कार्यान्विताः सन्ति) तान् विहाय एतस्य न्यूनीकरणस्य अनन्तरं वित्तीयसंस्थानां भारितसरासरीनिक्षेपभण्डारानुपातः प्रायः ६.६% भविष्यति ।

चीनस्य जनबैङ्केन उक्तं यत् सः समर्थकमौद्रिकनीतिवृत्तेः पालनं करिष्यति, मौद्रिकनीतिनियन्त्रणस्य तीव्रताम् वर्धयिष्यति, मौद्रिकनीतिनियन्त्रणस्य सटीकतायां सुधारं करिष्यति, चीनस्य स्थिर आर्थिकवृद्ध्यर्थं उच्चगुणवत्ता च उत्तमं मौद्रिकवित्तीयवातावरणं निर्मास्यति विकासः।

नीतिव्याजदरे २० आधारबिन्दुभिः कटौतीं कृत्वा कार्यान्वितम् अस्ति!

चीनस्य जनबैङ्केन २७ सितम्बर् दिनाङ्के घोषणा कृता यत् मौद्रिकनीतेः प्रतिचक्रीयसमायोजनं वर्धयितुं स्थिरआर्थिकवृद्धिं समर्थयितुं च २७ सितम्बर् तः आरभ्य मुक्तबाजारस्य ७ दिवसीयविपरीतपुनर्क्रयणसञ्चालनस्य व्याजदरात् समायोजनं भविष्यति पूर्वं १.७०% तः १.५०% यावत्, पूर्वसमयात् २० आधारबिन्दुभिः न्यूनम् ।

तदतिरिक्तं घोषणा दर्शयति यत् मुक्तबाजारे 14 दिवसीयविपरीतपुनर्क्रयणस्य तथा अस्थायी अग्रे विपर्ययपुनर्क्रयणसञ्चालनस्य च व्याजदराणि 7 दिवसीयविपरीतपुनर्क्रयणसञ्चालनव्याजदरेण बिन्दुं योजयित्वा घटयित्वा वा निर्धारितं भविष्यति मुक्तविपण्यं, योगहरणयोः च परिधिः अपरिवर्तिता एव तिष्ठति।

चीनस्य जनबैङ्कस्य मौद्रिकनीतिविभागस्य निदेशकः ज़ौ लान् इत्यनेन उक्तं यत् केन्द्रीयबैङ्केन स्पष्टं कृतं यत् ७ दिवसीयविपरीतपुनर्क्रयणसञ्चालनव्याजदरः मुख्यनीतिव्याजदरः अस्ति, ७ दिवसीयविपरीततरं च परिवर्तयति repo संचालनं मूलव्याजदरबोलीतः नियतव्याजदरेण परिमाणबोलीपर्यन्तं प्राथमिकव्यापारिणां बोलीआवश्यकता पूर्णतया पूरिता भवति व्याजदरः बोलीविजयस्य परिणामः नास्ति, अपितु केन्द्रीयबैङ्केन निर्धारितः भवति मौद्रिकनीतिं कार्यान्वयनस्य आवश्यकताः परिमाणं केन्द्रीयबैङ्कस्य तरलतां समायोजयितुं साधनं न भवति, अपितु केन्द्रीयबैङ्कस्य आवश्यकतायाः आधारेण प्राथमिकव्यापारिभिः निर्धारितं भवति नीतिव्याजदरः तेषां विपण्यनिर्णयेन सह संयुक्तरूपेण निर्धारितः भवति संस्थागततरलताप्रबन्धनस्य उपक्रमे सुधारं कर्तुं अनुकूलम्।

केन्द्रीयबैङ्केन स्वस्य वृत्तिः उक्तवती यत् - वृद्धिशीलवित्तीयनीतिपरिपाटानां कार्यान्वयनस्य त्वरिततायै सर्वप्रयत्नाः करणीयाः

२६ सितम्बर् दिनाङ्के अपराह्णे चीनस्य जनबैङ्केन २६ सितम्बर् दिनाङ्के सीपीसी-सङ्घस्य केन्द्रीयसमितेः राजनैतिकब्यूरो-समागमस्य भावनायाः अध्ययनार्थं कार्यान्वयनार्थं च प्रणालीव्यापीं वीडियोसम्मेलनं कृतम्, तथा च कार्यान्वयनस्य त्वरिततायै सर्वप्रयत्नाः कृताः अद्यतनवित्तीयवृद्धिनीतिपरिपाटनानि कृत्वा परिणामान् प्राप्तुं। पार्टीसमितेः सचिवः चीनस्य जनबैङ्कस्य अध्यक्षः च पान गोङ्गशेङ्गः सभायां उपस्थितः भूत्वा भाषणं कृतवान् ।

सभायां बोधितं यत् सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो-समित्या वर्तमान-आर्थिक-स्थितेः गहन-विश्लेषणं कृत्वा अग्रिम-आर्थिक-कार्यस्य स्पष्ट-व्यवस्थाः कृताः चीन-देशस्य जनबैङ्क-व्यवस्थायाः शीघ्रं कार्यं कर्तव्यम्, सर्वं गन्तव्यम्, पूर्णतया च तस्य कार्यान्वयनम् । वित्तीयवृद्धिनीतेः निर्गमनं शीघ्रं कर्तुं मापदस्तावेजानां च त्वरिततां कृत्वा प्रत्येकं नीतिमापं एकैकं कार्यान्वितुं आवश्यकम्। विभागीयसमन्वयं सुदृढं कर्तुं, विशेषकार्यदलानां स्थापनां, निरन्तरं आर्थिकपुनरुत्थानं उच्चगुणवत्तायुक्तवित्तीयविकासं च प्रभावीरूपेण प्रवर्धयितुं सम्पूर्णे प्रणाल्यां एकत्र कार्यं कर्तुं आवश्यकम् अस्ति।

एषा नीतिदरकटनं विगतचतुर्वर्षेषु सर्वाधिकं भवति

"इयं नीतिदरस्य न्यूनीकरणं विगतचतुर्वर्षेषु सर्वाधिकं भवति। एतत् समर्थकमौद्रिकनीतेः महत्त्वपूर्णं प्रकटीकरणम् अस्ति तथा च संचरणद्वारा सामाजिकव्यापकवित्तपोषणव्ययस्य न्यूनीकरणं करिष्यति नीतिव्याजदरेषु न्यूनता "सशक्त" आवश्यकताः प्रतिबिम्बयति, विपण्य-उन्मुखव्याजदरनियन्त्रणतन्त्रस्य अन्तर्गतं, विविधबाजारमापदण्डव्याजदराणि न्यूनीकरिष्यति। पूर्वं चीनस्य जनबैङ्कस्य गवर्नर् पान गोङ्गशेङ्गः २४ सितम्बर् दिनाङ्के पत्रकारसम्मेलने घोषितवान् यत् निकटभविष्यत्काले व्याजदरेषु कटौती भविष्यति, तदनन्तरं २५ सितम्बर् दिनाङ्के कृतस्य एमएलएफ-सञ्चालनस्य विजयदरे ३० न्यूनता अभवत् आधारबिन्दवः। अपेक्षा अस्ति यत् नीतिव्याजदरेषु एषा न्यूनता निक्षेपदरेषु ऋणप्राइमदरेषु (lpr) च एकत्रैव न्यूनतां जनयिष्यति, येन वाणिज्यिकबैङ्कानां शुद्धव्याजमार्जिनस्य स्थिरता निर्वाहिता भविष्यति तस्मिन् एव काले व्याजदरे कटौती वास्तविक अर्थव्यवस्थायाः व्यापकवित्तपोषणव्ययस्य न्यूनीकरणे सहायकं भविष्यति तथा च स्थिर आर्थिकवृद्धेः समर्थनं करिष्यति।

डोङ्ग क्षिमियाओ इत्यस्य मतं यत् केन्द्रीयबैङ्कस्य व्याजदरे तीव्रकटाहः विपण्यविश्वासं निरन्तरं वर्धयिष्यति। हालस्य वृद्धिशीलनीतीनां श्रृङ्खलायाः समर्थनेन बाजारस्य अपेक्षासु महती सुधारः अभवत् चीनस्य जनबैङ्केन अद्य प्रातः ८ वादने ब्याजदरे कटौतीयाः घोषणा कृता, यत् नीतितीव्रतायाः स्थायित्वं निर्वाहयितुं साहाय्यं करिष्यति, अग्रे निर्माणे उच्चगुणवत्तायुक्तविकासस्य विषये सहमतिः, पूंजीबाजारस्य निरन्तरस्थिरतां च सुदृढां कर्तुं, उत्तमः आधारः विपण्यस्य स्वस्थस्य ऊर्ध्वगामी च विकासाय पर्याप्तं गतिं प्रदास्यति।

स्रोतः - सिन्हुआ न्यूज एजेन्सी, पीपुल्स डेली

प्रतिवेदन/प्रतिक्रिया