समाचारं

यिनिङ्ग् काउण्टी-नगरस्य दुन्माझा-नगरस्य फुटबॉल-प्रशिक्षकः ऐनाइतुलामु इब्रेन् ग्रामीणबालानां फुटबॉल-स्वप्नानां समर्थनं करोति

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, झिन्जियाङ्गसमाचारः, सितम्बर् २७ (लिउ जुन चाङ्गशेङ्ग) शिशिरः आगच्छति ग्रीष्मकालः च आगच्छति, ताराश्च चन्द्रः च प्रकाशन्ते। हरितक्षेत्रं तस्य कक्षा, लक्ष्यं तस्य कृष्णफलकं, पादकन्दुकं च तस्य सहभागी। सः न केवलं बालकान् फुटबॉल-कौशलं रणनीतिं च शिक्षयति, अपितु तेषां एकतायाः सहकार्यस्य च दल-भावनायाः संवर्धनं करोति, अपितु सः न केवलं बालकान् प्रत्येकं क्रीडां कथं जितुम् इति शिक्षयति, अपितु एकं समन्वयात्मकं युद्धदलं निर्मातुं अपि प्रयतते, यत् देशस्य बालकानां फुटबॉल-क्रीडायाः समर्थनं करोति स्वप्ने सः यिनिङ्ग-मण्डलस्य दुन्माझा-नगरे - ऐनाइतु-लामु इब्राइन्-इत्यस्मिन् फुटबॉल-दलस्य प्रशिक्षकः, कप्तानः च अस्ति ।
ऐनैतुलम इब्राहिमः प्रसिद्धपरिवारात् न आगतः यद्यपि व्यावसायिकक्रीडकरूपेण तस्य तेजस्वी करियरं नासीत् तथापि तस्य फुटबॉलप्रेम प्रचण्डाग्निः इव दहति स्म, येन सः फुटबॉलविकासस्य मार्गे अधिकं गन्तुं प्रेरितवान् २०१६ तमे वर्षे चीनीय-फुटबॉल-सङ्घस्य राष्ट्रिय-द्वितीय-स्तरीय-रेफरी-रूपेण मूल्याङ्कितः, २०१७ तमे वर्षे च चीनीय-फुटबॉल-सङ्घस्य डी-स्तरीय-प्रशिक्षक-योग्यतां प्राप्तवान् २०२४ "लुनेङ्ग कप" बालफुटबॉल आमन्त्रणप्रतियोगिता उत्तरजिल्लाचैम्पियनशिपे यिनिङ्ग काउण्टी फुटबॉल संघस्य प्रशिक्षकरूपेण कार्यं कृतवान्, तथा च २०२४ तमे वर्षे तृतीयस्य चीनयुवाफुटबॉललीगस्य झिन्जियांगविभागस्य तथा २०२४ तमे वर्षे "रनिंग बॉयज" स्वायत्तक्षेत्रयुवाफुटबॉललीगस्य प्रशिक्षकरूपेण कार्यं कृतवान् यिली प्रान्तस्य पुनर्क्रीडाप्रशिक्षकः २०२४ तमे वर्षे यिनिङ्ग् काउण्टी ग्रामीणफुटबॉलसुपरलीगस्य दुनमाझा टाउन फुटबॉलदलस्य प्रशिक्षकरूपेण कार्यं करोति ।
यतो हि ऐनैतुलम् इब्रेन् इत्यस्य बाल्यकालात् एव फुटबॉल-स्वप्नः आसीत्, तस्मात् सः स्वस्य प्रयत्नेन पादकन्दुक-प्रेमिणः अधिकान् ग्रामीण-किशोरान् स्वप्नानां प्राप्तौ साहाय्यं कर्तुं आशास्ति |. २०२२ तमे वर्षे छात्राणां बहवः मातापितृणां फुटबॉल-प्रशिक्षणवर्गान् उद्घाटयितुं अनुरोधस्य प्रतिक्रियारूपेण ऐनैतुलम् इब्रेन् काशगर-नद्याः तटे एकं मुक्तं स्थानं प्राप्य तत् भाडेन स्वीकृत्य "फेङ्गबेन्"-फुटबॉल-क्लबस्य स्थापनां कृतवान् तस्य सावधानीपूर्वकं मार्गदर्शनेन बालकाः न केवलं स्वस्य फुटबॉलकौशलस्य उन्नतिं कृतवन्तः, अपितु एकतां, परिश्रमं, दृढतां च ज्ञातवन्तः, विविधस्पर्धासु च उत्तमं उत्तमं च परिणामं प्राप्तवन्तः, येन अधिकाः जनाः दुनमाझा the football culture of the town इत्यस्य विषये अपि ध्यानं दातुं आकर्षितवन्तः .
२०२२ तमे वर्षात् "फेङ्गबेन्" फुटबॉलक्लबः ३०० तः अधिकान् छात्रान् प्रशिक्षितवान् तेषु ३ छात्राः गुआङ्गझौ एवरग्राण्डे फुटबॉल क्लब, तथा लिओनिङ्ग जिन्झौ फुटबॉल क्लब इत्येतयोः चयनं कृतवन्तः १२ वर्षीयः अस्ति ।
"अधुना क्लबे ६० तः अधिकाः छात्राः सन्ति ये प्रतिशनिवासरे, रविवासरे, शिशिरस्य, ग्रीष्मकालस्य च अवकाशेषु फुटबॉल-क्रीडायाः प्रशिक्षणं कुर्वन्ति। प्रत्येकं छात्रः प्रतिमासं ३०० युआन् शुल्कं गृह्णाति। क्लबस्य बीमा, क्रीडावस्त्रं, द्वयोः प्रशिक्षकयोः वेतनं च दातव्यम्। करणं किमपि न money in a year , यत् मां बहु प्रसन्नं करोति।
प्रशिक्षणक्षेत्रस्य व्ययसूचिकायाः ​​सम्मुखे ऐनैतुलाम इब्राहिमः एकदा आर्थिककठिनतासु पतितः, परिवारस्य, क्लबस्य च व्ययस्य पूरकत्वेन केवलं मक्का-पशु-मेष-व्यापारस्य उपरि अवलम्बितुं शक्नोति स्म ऐनैतुलम इब्राइनस्य पिता इब्राहिम ऐनी स्मितं कृत्वा अवदत् यत् "मम पुत्रः फुटबॉलक्रीडां रोचते। सः यत् कर्तुम् इच्छति तत् कर्तुं शक्नोति। अहं गृहे पशूनां मेषाणां च पोषणं कर्तुं साहाय्यं करोमि, यत् तस्य समर्थनरूपेण गणयितुं शक्यते।
२०२४ तमस्य वर्षस्य कण्ट्री-फुटबॉल-सुपर-लीग्-क्रीडायाः सज्जतां कुर्वन् ऐनैतुलाम् इब्रेन् सर्वदा प्रथमः भवति, प्रशिक्षणक्षेत्रे अन्तिमः च गच्छति तस्य पत्नी ४ मासात् किञ्चित् अधिकं गर्भवती अस्ति, प्रतियोगितायाः समयसूची च समीपं गच्छति, प्रतिरात्रं प्रायः १ a.m प्रशिक्षणक्षेत्रे क्रीडकाः सर्वहृदयेन। "सः फुटबॉल-क्रीडां रोचते, अतः अहं तस्य समर्थनं करोमि। यदि तस्य कष्टं भवति तर्हि तत् कुशलम्, तत् च समाप्तं भविष्यति।"
प्रशिक्षणक्षेत्रे सः धैर्यपूर्वकं प्रत्येकस्य आन्दोलनस्य अत्यावश्यकविषयाणि व्याख्याय, प्रत्येकं कौशलं व्यक्तिगतरूपेण प्रदर्शयति स्म, स्वकर्मणां उपयोगेन क्रीडकान् कथयति स्म यत् दृढता, परिश्रमः च किम् इति सः हरितक्षेत्रे क्रीडकान् धावन्तः युद्धं च पश्यति स्म, तस्य नेत्राणि अपेक्षायाः, प्रोत्साहनेन च परिपूर्णानि आसन् ।
२०२४ तमे वर्षे कण्ट्री-फुटबॉल-सुपर-लीग्-क्रीडायां सः दुन्माझा-नगरस्य फुटबॉल-दलस्य "डिंग्हाइशेन्पिन्" अस्ति । क्रीडायाः आरम्भस्य बहुकालं न व्यतीतः, तेषां अग्रेसराः चीता इव द्रुताः आसन्, कन्दुकं ड्रिब्ल् कृत्वा शीघ्रं भङ्गं कुर्वन्ति स्म । दुन्माझा-नगरस्य फुटबॉल-दलस्य रक्षकाः न भयभीताः भूत्वा निकटतया रक्षणं कृतवन्तः । प्रत्येकं टकरावः मांसपेशीनां प्रभावं श्रोतुं समर्थः इव दृश्यते, प्रत्येकं अवरोधं च बारूदपूर्णं भवति । सः पार्श्वतः सामरिकनिर्देशान् उच्चैः उद्घोषयन् दृढनेत्रैः स्वक्रीडकान् आत्मविश्वासं दत्तवान् । यदा दलं पृष्ठतः पतितं तदा सः सर्वथा निरुत्साहितः न अभवत्, अपितु क्रीडकान् न त्यक्त्वा स्वशक्त्या विश्वासं कर्तुं प्रोत्साहितवान् । सः क्रीडकान् अवदत् यत् फुटबॉलः केवलं क्रीडा एव नास्ति, अपितु विश्वासानां स्पर्धा एव । यद्यपि दुन्माझा-नगरस्य फुटबॉल-दलः अन्ते खेदपूर्वकं निवृत्तः अभवत् तथापि एतेन ऐनैतुलाम् इब्रान्-इत्यस्य फुटबॉल-प्रेमस्य प्रभावः न अभवत् ।
"यिनिङ्ग्-मण्डले बहवः जनाः सन्ति ये फुटबॉल-क्रीडां रोचन्ते, बहवः क्रीडकाः सन्ति ये फुटबॉल-क्रीडां कुर्वन्ति, बहवः प्रशंसकाः सन्ति, मातापितरः च तस्य समर्थनं कुर्वन्ति। अहम् आशासे यत् मानक-फुटबॉल-क्षेत्रं भवतु, आक्रमण-वेगं सुधारयितुम् प्रशिक्षण-योजनां च निर्मास्यामि, मूलभूतम् दुन्माझा-नगरस्य दलस्य प्रशिक्षणं प्रशिक्षणं च मौन-अवगमनेन आगामिवर्षे पुनः कण्ट्री-फुटबॉल-सुपर-लीग्-क्रीडायां स्पर्धां करिष्यामः, युवानां च सम्यक् प्रशिक्षणं करिष्यामः येन अधिकाः जनाः फुटबॉल-क्रीडायाः आकर्षणं द्रष्टुं शक्नुवन्ति, तस्य आनन्दं च आनन्दयितुं शक्नुवन्ति” इति ऐनैतुलमः अवदत् | इब्राइन् ।
ऐनातुलम् इब्रेन् स्वस्य दृढविश्वासस्य उपयोगेन दुनमाझा-नगरस्य किशोराणां फुटबॉल-स्वप्नानां समर्थनं कृतवान् सः एकः उज्ज्वलतारकः इव आसीत्, बालकानां कृते अग्रे गन्तुं मार्गं प्रकाशयति स्म । अहं मन्ये यत् तस्य नेतृत्वे दुन्माझा-नगरस्य फुटबॉल-स्वप्नः निरन्तरं प्रफुल्लितः भविष्यति, अस्मिन् सुन्दरे भूमि-मध्ये अधिकं जीवन्तं आशां च योजयिष्यति |.
प्रतिवेदन/प्रतिक्रिया