xinjiang is a good place·2024 कश्मीरक्षेत्रस्य सामूहिक “त्रयः प्रमुखाः गेंदाः” लीगवॉलीबॉलप्रतियोगिता यिंगिशा-मण्डले भावुकतया आरभ्यते
2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीन समाचार सेवा, झिंजियांग समाचार, 27 सितम्बर (यिन जियाहुई ऐज्जैम) 24 सितम्बर दिनाङ्के झिंजियांगः एकः उत्तमः स्थानः अस्ति·2024 तमस्य वर्षस्य काशगर क्षेत्रस्य जन "त्रयः प्रमुखाः गेंदाः" लीग वॉलीबॉल प्रतियोगिता यिंगिशा काउण्टी सांस्कृतिक तथा क्रीडा गतिविधि केन्द्रे भावुकतापूर्वकं प्रारब्धवती, from अष्टदलानां तथा काशगरक्षेत्रस्य अष्टानां काउण्टीनां १६० तः अधिकाः वॉलीबॉल-उत्साहिणः प्रतियोगितायां भागं गृहीतवन्तः । काउण्टी पार्टी समिति प्रचारविभागस्य, काउण्टी संस्कृतिपर्यटनब्यूरो इत्यादीनां सम्बन्धितविभागानाञ्च नेतारः उद्घाटनसमारोहे उपस्थिताः आसन्।
उद्घाटनसमारोहे एथलीट्-प्रतिनिधिभिः रेफरी-प्रतिनिधिभिः च गम्भीरतापूर्वकं शपथं कृतं यत् ते निष्पक्षप्रतियोगितायाः सिद्धान्तस्य समर्थनं करिष्यन्ति, स्वस्य उत्तमं स्पर्धारूपं च प्रदर्शयिष्यन्ति इति। रेफरी-सीटी-वादनेन क्रीडा आधिकारिकतया आरब्धा, शुफु-मण्डलस्य, शाचे-मण्डलस्य च पुरुषाणां वॉलीबॉल-दलानां मध्ये प्रथमं द्वन्द्वयुद्धं भयंकररूपेण आरब्धम्
येचेङ्ग-मण्डलस्य पुरुष-वॉलीबॉल-दलस्य सदस्यः अलिमुजियाङ्ग तोहेतियुसुफुः अवदत् यत् - "यिङ्गिशा-मण्डले प्रतियोगितायां भागं गृहीत्वा अहं बहु प्रसन्नः अस्मि । अहं प्रायः वॉलीबॉल-क्रीडां बहु रोचयामि । अस्मिन् स्पर्धायां बहवः व्यावसायिक-प्रशिक्षण-रेफरी-दलाः अपि सन्ति । , आशासे स्पर्धायां उत्तमं परिणामं प्राप्तुं” इति ।
तदनन्तरं महिलास्पर्धायाः आरम्भः अद्भुतरूपेण अभवत्, यिंगिशा-मण्डलस्य येचेङ्ग-मण्डलस्य च महिला-क्रीडकाः क्षेत्रे बहादुरीपूर्वकं युद्धं कृतवन्तः । ते स्वस्य द्रुतसेवाभिः, सौम्यपास्भिः, चतुरैः लोबैः, दृढसेवैः च प्रेक्षकाणां अनुरागं वारं वारं प्रज्वलितवन्तः ।
यिंगिशा-मण्डलस्य महिलानां वॉलीबॉल-दलस्य सदस्या ऐसेम्गुली ऐकेरेमु इत्यस्याः कथनमस्ति यत्, “विभिन्न-काउण्टी-नगरेभ्यः वॉलीबॉल-उत्साहीभिः सह कौशलस्य आदान-प्रदानेन न केवलं शरीरस्य व्यायामः भवति, मैत्री गभीरता च भवति, अपितु आध्यात्मिक-सांस्कृतिक-जीवने अपि वयं सक्रियरूपेण भागं गृह्णामः | भविष्ये विविधाः क्रीडाक्रियाः” इति ।
अवगम्यते यत् काशगरक्षेत्रे त्रिदिवसीयसामूहिक "त्रिकन्दुक"लीगवॉलीबॉलप्रतियोगितायाः उद्देश्यं रङ्गिणीक्रीडाकार्यक्रमद्वारा राष्ट्रियसुष्ठुताक्रियाकलापानाम् ब्राण्डस्य अधिकं संवर्धनं, जनसमूहस्य शारीरिकगुणवत्तां सुधारयितुम्, सामञ्जस्यपूर्णसमाजस्य निर्माणे योगदानं दातुं च अस्ति तथा क्रीडायाः प्रचारः। प्रतियोगितायां प्रत्येकस्य दलस्य प्रदर्शनस्य आधारेण प्रथमद्वितीयतृतीयक्रीडापुरस्कारस्य चयनं कृत्वा क्रीडकानां उत्कृष्टप्रदर्शनस्य क्रीडाक्षमतायाः च प्रशंसा भविष्यति।
यिंगिशा काउण्टी संस्कृति, क्रीडा, रेडियो, दूरदर्शन तथा पर्यटन ब्यूरो तथा शौकिया क्रीडा विद्यालयस्य प्राचार्यः ओबुली कासिम ओबुली इत्यनेन उक्तं यत् प्रतियोगिता न केवलं क्षेत्रे बहुसंख्यकवॉलीबॉल-उत्साहिनां कृते आदान-प्रदानस्य प्रदर्शनस्य च मञ्चं प्रदत्तवती, अपितु क्षेत्रे समृद्धिम् अपि कृतवती सर्वेषां जातीयसमूहानां मध्ये सांस्कृतिक आदानप्रदानं जनसमूहस्य आध्यात्मिकं सांस्कृतिकं च जीवनं राष्ट्रियसुष्ठुतायै उत्तमं वातावरणं निर्मितवान्। अग्रिमे चरणे वयं "राष्ट्रीय-सुष्ठुता-आन्दोलनम्" इति विषयेण सांस्कृतिक-क्रीडा-क्रियाकलापाः निरन्तरं करिष्यामः, येन जनसमूहः क्रीडायाः वकालतम् कर्तुं, फिटनेस-क्षेत्रे भागं ग्रहीतुं च मार्गदर्शनं प्राप्नुमः, तथा च राष्ट्रिय-सुष्ठुता-उन्मादं निरन्तरं प्रवर्तयिष्यामः |.