फूरियरः सार्वभौमिकस्य मानवरूपस्य रोबोट् इत्यस्य नूतनपीढीं गु जी इत्यस्य विमोचनं करोति: जीपीटी क्षणः त्रयः पञ्च वर्षाणि यावत् आगन्तुं शक्नोति
2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"यथार्थतः सार्वभौमिकरोबोट्-इत्यस्य जीपीटी-क्षणः अद्यापि न आगतः...किन्तु प्रदोषः पूर्वमेव दृष्टः। १० वा २० वर्षेभ्यः परं न भविष्यति, अपितु त्रयः पञ्च वर्षाणि यावत् भविष्यति।"
२६ सितम्बर् दिनाङ्के फूरियर इंटेलिजेण्ट् इत्यनेन स्वविकसितस्य सामान्यप्रयोजनस्य मानवरूपस्य रोबोट् जीआर-२ इत्यस्य नूतना पीढी प्रकाशिता । फूरियरस्य संस्थापकः मुख्यकार्यकारी च गु जी इत्यनेन अद्यतनसाक्षात्कारे उपर्युक्तं वक्तव्यं दत्तम्।
फूरियरस्य संस्थापकः मुख्यकार्यकारी च गु जी।
फूरियर् इत्यनेन विमोचितस्य gr-2 इत्यस्य हार्डवेयर, डिजाइन, विकासरूपरेखा इत्यादिषु अनेकेषु प्रमुखेषु पक्षेषु सुधारः कृतः अस्ति । प्रथम-पीढीयाः उत्पादस्य gr-1 इत्यस्य बायोनिक-डिजाइनस्य अनुसरणं करोति, ऊर्ध्वता 175cm यावत् वर्धिता, भारः 63kg यावत् भवति, सम्पूर्णशरीरस्य 53 डिग्री स्वतन्त्रता अस्ति, एकबाहु-गति-भारः च 3kg अस्ति तस्मिन् एव काले बैटरी क्षमता दुगुणा अभवत्, बैटरी आयुः २ घण्टाः यावत् विस्तारितः अस्ति, प्रत्यक्षचार्जिंगस्य समर्थनस्य आधारेण विच्छेदनीयं बैटरी प्रतिस्थापनसमाधानं च योजितम् अस्ति
उपरितन-अङ्ग-सञ्चालनं मानवरूप-रोबोट्-उद्योगस्य कृते अग्रिमः प्रमुखः युद्धक्षेत्रः अस्ति यत् सः सक्रियरूपेण व्यावसायिकीकरणं प्रवर्धयति एकः अभ्यासकः द पेपर इत्यस्मै अवदत् यत् “अधुना एव निपुणहस्तानां महती माङ्गलिका अस्ति” इति ।
gr-2 अपि अस्मिन् समये निपुणहस्तस्य उन्नयनं आनयति एकस्य हस्तस्य स्वतन्त्रतायाः डिग्री प्रथमपीढीयां 6 तः 12 यावत् वर्धिता अस्ति।एतत् 6 एरे स्पर्शसंवेदकैः गतिनियन्त्रण एल्गोरिदम् इत्यनेन च सुसज्जितम् अस्ति, यत् उत्तमं अनुकरणं कर्तुं शक्नोति मानवहस्तः प्राकृतिकः गतिः । तस्मिन् एव काले gr-2 नूतनपीढीयाः एक्ट्यूएटरेन अपि सुसज्जितः अस्ति, एन्कोडरस्य सटीकता दुगुणा भवति, अधिकतमः सन्धिशिखरटोर्क् ३८०n.m.
गु जी इत्यनेन उक्तं यत् मानवरूपी रोबोट् इत्यस्य अनुप्रयोगक्षेत्राणि अद्यापि मुख्यतया उद्योगे, स्वास्थ्यसेवायां, स्वागतसेवासु, केषुचित् खतरनाकेषु कार्यक्षेत्रेषु च केन्द्रीकृतानि भविष्यन्ति। फूरियरस्य ध्यानं रोबोट्-उत्पादन-प्रक्रियायाः प्रचारार्थं भविष्यति, सामान्यीकरण-क्षमतायुक्तैः युग-निर्माण-उत्पादानाम् निर्माणस्य आशां कुर्वन् ।
पूर्वं फूरियरस्य मानवरूपिणः रोबोट् अपि लाइव उच्च-वोल्टेज-भागानाम् स्थापना, उच्च-सटीक-सञ्चालनम् इत्यादीनां कार्यं कर्तुं "इण्टर्न्शिप्" कृते saic-gm इत्यस्य jinqiao विलासिताकार-कारखाने, altenon gigafactory इत्यत्र च प्रविष्टाः सन्ति
अतः मानवरूपी रोबोट्-इत्यस्य अग्रिमः प्रौद्योगिकी-सफलता-बिन्दुः कुत्र भविष्यति ? गु जी उक्तवान्, .वयं यत् अधिकं प्रतीक्षामहे तत् विशालं बहुविधं प्रतिरूपं यत् रोबोट्-शरीरे चालयितुं शक्यते । पूर्व-प्रोग्रामिंगस्य आवश्यकता नास्ति, परन्तु प्रत्यक्षतया अन्तः अन्तः भवति बाह्यदृश्य-श्रवण-स्पर्श-सूचनाः प्राप्त्वा कार्यं पूर्णं कर्तुं प्रत्यक्षतया निर्गन्तुं शक्यते ।
सः अवदत् यत् रोबोट्-एआइ-योः संयोजने सफलतां प्राप्ते एव उद्योगे भेदाः प्रादुर्भवितुं आरभन्ते। ततः पूर्वं "अन्तर्विज्ञानं सम्यक् करणीयम्, तस्य एआइ, एल्गोरिदम्, कार्याणि च वहितुं क्षमता भवितुमर्हति, शरीरं च सुस्वास्थ्यं भवितुमर्हति, अन्यथा एतत् एतादृशी स्थितिं जनयितुं शक्नोति यत्र 'मस्तिष्कं' स्वस्थं भवति किन्तु शरीरं भवति दुर्गतिः दृश्यते” इति ।
गु जी इत्यस्य भविष्यवाणीनुसारं आगामिषु ३-५ वर्षेषु १-२ पीढयः यावत् ओन्टोलॉजी इत्यस्य उन्नयनं भविष्यति, येन रोबोट् लघुः, सशक्तः, अधिकं लचीलः, अधिकः स्थिरः च भविष्यति
गु जी इत्यनेन द पेपर इत्यस्मै उक्तं यत् मानवरूपी रोबोट् इत्यस्य “अन्तक्रीडा” अद्यापि मार्गे विद्युत्वाहनानां बहवः निर्मातारः सन्ति । तस्मिन् एव काले मोबाईल-प्रचालन-प्रणाली इव एण्ड्रॉयड्, आईओएस इत्यादयः अनेके दिग्गजाः अन्ते उद्भवितुं शक्नुवन्ति
ubtech इत्यस्य संस्थापकः झोउ जियान् अपि पूर्वसाक्षात्कारे पारिस्थितिकीविषये चर्चां कृतवान् सः अवदत् यत् "हार्डवेयरः कदापि दहलीजः न भवति। एतत् हार्डवेयरस्य रूपं भवति यत् टर्मिनल् इत्यस्य रूपेण कार्यं करोति तथा च एकत्रितं भविष्यत्दत्तांशं जनयति। अधिकसटीकस्य अनन्तरं।" definition of user portraits, उत्तमसेवाः सामग्री च प्रदातुं दहलीजः अस्ति...एतत् नोकिया-एप्पल्-योः मध्ये अन्तरम् अस्ति...सर्वतोऽपि महत्त्वपूर्णं वस्तु भिन्न-भिन्न-खण्डेषु परिदृश्येषु च तत्सम्बद्धान् आवश्यकतान् शीघ्रं अन्वेष्टुं, पूर्तयितुं च शक्नुवन् |”.
फूरियरस्य नवीनपीढीयाः सामान्यः मानवरूपः रोबोट् जीआर-२ ।
सर्वेषां वर्गानां कृते महतीं चिन्ताजनकं मूल्यस्य विषये गु जी इत्यनेन उक्तं यत् "मानवरूपी यन्त्राणि मूल्ययुद्धं आरभ्यतुं समयात् दूरम् अस्ति वर्तमानकाले उत्पादं कथं अधिकं परिपक्वं कर्तव्यम् इति विषये अधिकं ध्यानं दातव्यम्" इति तथा मूल्यं यथार्थतया जनयितुं समर्थः। उद्योगस्य अन्तःस्थैः पूर्वं द पेपर इत्यस्य संवाददातृभ्यः अपि एतादृशं मतं प्रकटितम् अस्ति वर्तमान-अनुप्रयोग-परिदृश्येषु सर्वाधिकं महत्त्वपूर्णं वस्तु मानवरूपी रोबोट्-इत्यस्य "मूल्यं निर्मातुं" अनुमतिः अस्ति ।
एतेन अपि मानवरूपे रोबोट्-क्षेत्रे यः विषयः चर्चा कृता, सः "द्विपदः" अथवा "चक्रयुक्तः" भवेत् इति परिहर्तुं न शक्यते । गु जी इत्यस्य मतं यत् अन्तिमरूपं विविधं भविष्यति, एल्गोरिदम्, सामूहिकनिर्माणे च सफलतां प्राप्त्वा शुआङ्गफेइ इत्यस्य केचन लाभाः भविष्यन्ति ।
द्रष्टुं शक्यते यत् हाले एव आयोजिते विश्वरोबोट् सम्मेलने (wrc) बीजिंग-मानवरूपी रोबोट्-नवाचार-केन्द्रेण स्वस्य आधिकारिक-नाम-परिवर्तनस्य घोषणां कृत्वा "बीजिंग-इत्येतत् मूर्तरूपेण बुद्धिमान् रोबोट्-नवाचारकेन्द्रम्" इति नामपरिवर्तनस्य अनन्तरं अनुसन्धान-विकास-क्षेत्रस्य विस्तारः भविष्यति the entire industry chain of embodied intelligence.
समाचारानुसारं फूरियर मानवरूपी रोबोट् जीआर-१ इत्यस्य वर्तमानवितरणमात्रा १०० यूनिट् अतिक्रान्तवती अस्ति, तथा च २०२५ तमे वर्षे उद्योगस्य १,००० यूनिट् अधिकानि भविष्यन्ति इति अपेक्षा अस्ति, परन्तु विशिष्टलक्ष्यस्य पूर्वानुमानं अद्यापि कठिनम् अस्ति
द पेपर रिपोर्टर किन् शेङ्ग
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)