समाचारं

दक्षिणकैरोलिनादेशे दत्तांशकेन्द्रस्य विस्तारार्थं गूगलः अपरं ३.३ अरब डॉलरं व्ययति

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय समाचार एजेन्सी, 27 सितम्बर (सम्पादक झोउ ज़ीयी)alphabet’s google इत्यस्य नवीनतमवार्तानुसारं कम्पनी स्वस्य आँकडा-केन्द्रस्य, क्लाउड्-अन्तर्निर्मितस्य च विस्तारार्थं अमेरिका-देशस्य दक्षिण-कैरोलिना-नगरे ३.३ अरब-अमेरिकीय-डॉलर्-निवेशं कर्तुं योजनां करोति

गूगलस्य मुख्याधिकारी सुन्दरपिचाई गुरुवासरे (सितम्बर् २६) घोषितवान् यत्, "दक्षिणकैरोलिनादेशे वयं द्वौ नूतनौ डाटाकेन्द्रौ निर्मातुं तथा च अस्माकं क्लाउड्-डाटा-केन्द्रयोः विस्तारं कर्तुं ३.३ अरब-डॉलर्-निवेशं करिष्यामः। आधारभूतसंरचना, स्थानीय-रोजगारस्य निर्माणं, आर्थिकक्रियाकलापस्य समर्थनं च करिष्यामः।”.

चार्ल्सटनस्य वायव्यदिशि डोर्चेस्टर-मण्डले द्वौ नूतनौ आँकडा-केन्द्रौ निर्मितौ भविष्यतः, गूगलः एतयोः परियोजनासु २ अरब अमेरिकी-डॉलर्-निवेशं करिष्यति, तदतिरिक्तं, गूगलः बर्कले-मण्डले स्वस्य आँकडा-केन्द्रस्य विस्तारार्थं १.३ अरब-डॉलर्-रूप्यकाणि व्यययिष्यति

डोर्चेस्टर् काउण्टी काउन्सिलस्य अध्यक्षः टॉड् फ्रीडी इत्यनेन गूगलस्य कदमस्य प्रशंसा कृता यत् "समीचीनः निर्णयः" तथा च "अस्माकं विद्यालयजिल्हे काउण्टी च बहु कर-डॉलर् आनयति" इति फ्रिडी इत्यनेन अपि उक्तं यत् द्वयोः नूतनकेन्द्रयोः निर्माणे एकवर्षतः १८ मासाः यावत् समयः स्यात्, तत्र २०० नूतनानि परिचालनकार्यस्थानानि सृज्यन्ते इति अपेक्षा अस्ति।

सम्प्रति दक्षिणकैरोलिना-देशः गूगलक्लाउड्-संस्थायाः ४० क्षेत्राणां वैश्विकजालस्य भागः अस्ति, यत् कुलम् २०० तः अधिकान् देशान् क्षेत्रान् च आच्छादयति ।

आँकडाकेन्द्रेषु निवेशः अल्फाबेट् इत्यस्य आधारभूतसंरचनायाः निर्माणार्थं बृहत्तरस्य प्रतिबद्धतायाः भागः अस्ति, यत् गूगलस्य जुलैमासस्य प्रतिवेदने प्रतिबिम्बितम् आसीत् । तस्मिन् समये मुख्याधिकारी पिचाई इत्यनेन सूचितं यत्, "वयं यत् अतीव परिवर्तनकारीक्षेत्रं प्रौद्योगिकी च इति मन्ये तस्य प्रारम्भिकपदे स्मः, अस्माकं कृते न्यूननिवेशस्य जोखिमः अत्र अस्माकं अतिनिवेशस्य जोखिमात् बहु अधिकः अस्ति।

तस्मिन् समये गूगल इत्यनेन अपि घोषितं यत् द्वितीयत्रिमासे तस्य पूंजीव्ययः १३ अरब अमेरिकीडॉलर् यावत् भविष्यति, अस्मिन् वर्षे शेषत्रैमासिकद्वये तस्य त्रैमासिकपूञ्जीव्ययः १२ अब्ज अमेरिकीडॉलर् यावत् भविष्यति वा अधिकः वा इति अपेक्षा आसीत्

गुरुवासरे गूगलस्य वैश्विकदत्तांशकेन्द्रस्य रणनीत्याः परिचालनस्य च निदेशिका ऑड्रे वैन् बेलेगेम् इत्यनेन उल्लेखितम् यत् दक्षिणकैरोलिनादेशे एते निवेशाः गूगलस्य क्षेत्रे दीर्घकालीनप्रतिबद्धतां प्रदर्शयन्ति।

statista इत्यस्य अनुसारं amazon web services (aws) ३१% मार्केट्-शेयरेन सर्वेषां क्लाउड् इन्फ्रास्ट्रक्चरसेवाप्रदातृणां अग्रणी अस्ति, तदनन्तरं microsoft इत्यस्य azure २५%, google cloud ११% च अस्ति

(झोउ जियी, वित्तीय एसोसिएटेड प्रेस)
प्रतिवेदन/प्रतिक्रिया