लाइव प्रसारणकक्षे मालवाहनं "श्वेतकोटः" पश्यन्तु
2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
लघु-वीडियो उद्घाटयन् ब्लोगरः श्वेत-कोटं धारयन् वाग्मितापूर्वकं वदति स्म, दुग्धस्य अनुशंसाम् करोति स्म, धूपपात्र-प्रक्षालकं च विक्रयति स्म, क्षणं यावत् अस्पष्टम् आसीत् यत् एतत् वैद्यस्य विज्ञानस्य लोकप्रियीकरणं वा मालविक्रयणस्य लंगरः वा इति। अधुना एव मीडिया-अनुसन्धानेन ज्ञातं यत् वैद्यस्य "वेस्ट्" धारयन्तः केचन एंकराः लाइव-प्रसारण-कक्षेषु लोकप्रियाः अभवन्, मालम् आनयन्ति, "छद्म-विज्ञान-लोकप्रियीकरणं" च विक्रयन्ति
ऑनलाइन विज्ञानस्य लोकप्रियतायाः प्रवृत्तेः लाभं गृहीत्वा अधिकाधिकाः "श्वेतकोटाः" लाइव प्रसारणकक्षेषु दृश्यन्ते । यदि वास्तविकवैद्याः गम्भीरतापूर्वकं चिकित्साज्ञानं साझां कुर्वन्ति, स्वास्थ्यज्ञानं लोकप्रियं कुर्वन्ति, अधिकाधिकजनानाम् स्वास्थ्यसाक्षरतासु सुधारं कर्तुं साहाय्यं कुर्वन्ति तर्हि साधु स्यात्। परन्तु यथा यथा "वैद्यस्य लाइव प्रसारणकक्षः" यातायातवितरणकेन्द्रं जातः तथा तथा सट्टाबाजाः अपि तत्र समुपस्थिताः । यद्यपि केचन वैद्याः योग्याः सन्ति तथापि लाभसाझेदारी इत्यस्य सम्मुखे तेषां व्यावसायिकतलरेखा नष्टा अस्ति, तेषां चिन्ता नास्ति यत् उत्पादाः स्वस्थाः सन्ति वा न वा, यद्यपि ते स्वप्रमुखैः सह सम्बद्धाः सन्ति वा। केषाञ्चन लंगरानाम् चिकित्सायोग्यता सर्वथा नास्ति, ते केवलं श्वेतकोटं धारयित्वा, "पटललेखनं कृत्वा कथां निर्माय" कैमरे गन्तुं साहसं कुर्वन्ति, विग्रहं सृजन्ति, उष्णतां च विक्रीयन्ते, येन प्रेक्षकाः अश्रुपातं कृत्वा जेबं खनन्ति . किं च, ते "राष्ट्रीयप्रथमश्रेणीस्वास्थ्यचिकित्सकः" इत्यादीनि अनेकानि शीर्षकाणि निर्मितवन्तः, "मस्तिष्कप्रक्षालनं" विक्रयघोटालं च कृतवन्तः ।
“इदं शब्देषु विज्ञानस्य लोकप्रियता, परन्तु पर्दापृष्ठे व्यापारः।” मीडिया सह गहनसाक्षात्कारेषु ज्ञातं यत् "नकलीवैद्यस्य" निर्माणेन अधुना एकः परिचालनशृङ्खला निर्मितवती अस्ति: एंकरः कैमरे दृश्यमानस्य उत्तरदायी अस्ति, संचालनविभागः सामग्रीं शूटिंग्, सम्पादनं, प्रकाशनं च करोति तथा च विज्ञापनस्य उत्तरदायी भवति, ग्राहकः च सेवाविभागः टिप्पणीक्षेत्रस्य परिपालनं करोति निजीसन्देशानां प्रतिक्रियां च ददाति। सर्वेषां स्वकीयाः शब्दाः सन्ति, परन्तु परमं लक्ष्यं "यातायातस्य" "विक्रयणस्य" परिवर्तनम् अस्ति । व्यावसायिकनीतिशास्त्रस्य सामानं विना "यत् सामग्री लोकप्रियं भवति तस्य उपयोगः भविष्यति", अतः सर्वविधं छद्मविज्ञानस्य लोकप्रियीकरणं लोकप्रियं जातम् । अतः अपि महत्त्वपूर्णं यत् जनसमूहं वञ्चयितुं "श्वेतकोटः" धारयितुं मूलतः वैद्यानाम् सामाजिकविश्वासस्य उपभोगः भवति। योग्यतां विना वैद्याः अवश्यमेव नकलीः भवन्ति, व्यावसायिकयोग्यतायुक्ताः वैद्याः अपि बलात् "सीमां लङ्घयित्वा" तलरेखां पदाति कृत्वा "वैद्याः" इति वक्तुं कष्टं अनुभवन्ति
लघु-वीडियो-मञ्चाः कथमपि अवैधाः न सन्ति । गतमासे चीनदेशस्य साइबरस्पेस् प्रशासनेन “छद्मविज्ञानस्य लोकप्रियीकरणं” “छद्मविशेषज्ञाः” च लक्ष्यं कृत्वा विशेषाभियानं प्रारब्धम् । कस्यचित् मञ्चस्य आँकडानि दर्शयन्ति यत् अगस्तमासे एव १७११ अवैधलेखाः अनिश्चितकालं यावत् अल्पकालीनरूपेण वा प्रतिबन्धिताः सन्ति । मञ्चसामग्री अराजकतायाः निवारणं कुर्वन् अस्माभिः चिकित्सा-उद्योगे स्व-माध्यमानां समीक्षा-दहलीजम् अपि सुदृढं कर्तव्यम् | वर्तमान समये यद्यपि प्रमुखमञ्चेषु मूलतः परिचयप्रमाणीकरणं प्रारब्धम् अस्ति तथापि "रोजगारस्य प्रमाणस्य" आवश्यकता अस्ति वा "केवलं अभ्यासशीलचिकित्सकस्य योग्यताप्रमाणपत्रस्य" आवश्यकता अस्ति वा "औषधविक्रेता वा नर्सप्रमाणपत्राणि" अपि आवश्यकानि इति एकीकृतः मानकः नास्ति, लाइव्-काले किमपि न प्रसारण प्रक्रिया। अस्मिन् विषये मञ्चैः उत्तरदायित्वं स्वीकृत्य विस्तृतं पर्यवेक्षणं करणीयम्, चिकित्सासंस्थाभिः अपि चिकित्साकर्मचारिणां प्रबन्धनं सुदृढं कर्तव्यं, रक्तरेखाः आकर्षितव्याः, यातायातस्य धोखाधड़ीयै "श्वेतकोटस्य" उपयोगस्य व्यवहारस्य अन्त्यं कर्तुं च मिलित्वा कार्यं कर्तव्यम्
वैद्याः दयालुः भवन्ति, "श्वेतवस्त्रधारिणः दूताः" इति सम्मानिताः च भवन्ति, ते चिकित्सा-उद्योगस्य कठोरताम्, व्यावसायिकतां च निर्वाहयन्ति, व्याकुलजलेषु मत्स्यं पातयन्तः "ली भूताः" निर्मूलयन्ति, चिकित्सकाः च स्वपक्षिणः पोषणं कर्तुं आग्रहं कुर्वन्ति, येन ते भवितुम् अर्हन्ति समाजस्य सम्मानस्य अपेक्षायाः च योग्याः।
स्रोतः - जनदैनिकः