2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
झोउ-नगरस्य राजा झाओ इत्यनेन चू इत्यस्य उपरि त्रिवारं आक्रमणं कृतम्, परन्तु तस्य परिणामः अभवत् यत् चू अधिकं बलिष्ठः अभवत् ।
झोउ-राजः झाओ-वंशस्य चतुर्थः राजा आसीत् तस्य उपनाम जी, तस्य दत्तं नाम च झोउ-राजस्य काङ्गस्य पुत्रः आसीत् । राजा झाओ चेङ्गकाङ्गस्य कार्यस्य उत्तराधिकारं प्राप्तुम् इच्छति स्म, झोउ-वंशस्य क्षेत्रस्य विस्तारं निरन्तरं कर्तुम् इच्छति स्म ), ली (अधुना सुइझोउ, हुबेई इत्यस्य उत्तरदिशि), ज़ेङ्ग् (अधुना सुइझोउ, हुबेई) , कुई (अधुना जिगुइडोङ्ग, हुबेई प्रान्ते), तथा च जियाङ्गहानक्षेत्रपर्यन्तं, यत्र तेषां बहुनिधिः प्राप्य स्वस्य योग्यतायाः आधारेण शिलालेखाः निर्मिताः .
राज्ञः झाओ इत्यस्य शासनस्य चतुर्विंशतिवर्षे झोउ इत्यस्य राजा झाओ इत्यनेन स्वयमेव षष्ठविभागस्य आज्ञां दत्तं यत् ते दक्षिणे चू राज्ये आक्रमणं कुर्वन्तु फलतः सम्पूर्णं सेना निर्मूलितं जातम्, राजा झाओ इत्यस्य मृत्युः हाननद्याः तटे अभवत् दक्षिणीय-अभियानस्य असफलता न केवलं झोउ-वंशस्य समृद्धि-क्षयस्य मोक्षबिन्दुः आसीत्, अपितु चू-राज्यं झोउ-वंशस्य सह स्पर्धां कर्तुं पर्याप्तं बलवत् आसीत् इति संकेतः अपि आसीत्, अनन्तरं चू-राज्यं पञ्चसु आधिपत्येषु अन्यतमम् अभवत् वसन्त-शरद-कालस्य दक्षिणे आधिपत्यं कृत्वा झोउ-क्षेत्रे आधिपत्यं कर्तुम् आकांक्षमाणः ।
पश्चिम-झोउ-वंशस्य हौवेइ-राज्यस्य शासनकाले चू-राज्यं "दक्षिणराज्येषु" अन्यतमम् आसीत् । शाङ्गवंशस्य अन्ते झोउवंशस्य आरम्भे च चू-झोउ-राजपरिवारयोः सम्बन्धः सामान्यतया उत्तमः आसीत् यतः वु क्षियोङ्गस्य परिवारः झोउ-वंशस्य पलायनं कृतवान्
झोउ इत्यस्य राजा वु मृतः, तस्य पुत्रः राजा अभवत् "केचन जनाः ड्यूक झोउ इत्यस्य उपहासं कुर्वन्ति, ड्यूक् झोउ च चू प्रति पलायनं करिष्यति" (द्रष्टव्यम् "ऐतिहासिक अभिलेखाः। लु इत्यस्य ड्यूक झोउ इत्यस्य परिवारः") । पश्चात् अफवाः स्पष्टीकृताः, ड्यूक् झोउ पुनः आगतः । झोउ-राजस्य काङ्गस्य शासनकाले चू-झोउ-योः सम्बन्धः अपि सामान्यः आसीत् (द्रष्टव्यम् "ज़ूओ झुआन्। झाओगोङ्गस्य द्वादशवर्षम्" चू-राजस्य लिङ्गस्य वचनं अभिलेखितम् अस्ति यत् "पूर्वं मम स्वर्गीयः राजा क्षियोङ्ग यी, लु जी, वाङ्ग सन मौ, ज़ी फू, किन् फू च राजा काङ्ग इत्यनेन सह मिलित्वा कार्यं कृतवन्तः" ). कारणानि निम्नलिखितरूपेण सन्ति- प्रथमं, झोउ-चू-योः उत्पत्तिः समाना (झोउ-जनाः, जी-उपनाम, सम्राट्-राज्ञी इति कथ्यते), क्षियोङ्ग-क्सिओङ्ग-इत्येतयोः झोउ-मन्त्रिणः च, येन सद्सम्बन्धस्य आधारः स्थापितः झोउ च चू च मध्ये । द्वितीयं, झोउ-वंशः प्रारम्भिकेषु दिनेषु यिन-नगरं जित्वा, अनन्तरं झोउ-वंशस्य ड्यूकः पूर्वदिशि गतः, एतेन ज्ञायते यत् यिन-शाङ्ग-वंशस्य अवशिष्टाः सैनिकाः, पूर्वे फाङ्ग-राज्यस्य जनजातयः च झोउ-वंशस्य विरुद्धं विद्रोहं कुर्वन्ति .पश्चिमी झोउ राजवंशस्य सर्वशक्त्या पूर्वदिशि गत्वा पूर्वदिशि स्थितानां फाङ्गराज्यजनजातीनां आक्रमणे ध्यानं दातव्यम् आसीत् । तृतीयम्, चूजनाः बर्बरदेशे स्थापिताः आसन्, तेषां सत्तायाः दुर्बलाः आसन्, तेषां कृते झोउ-सम्राट्-महोदयस्य सेवा विनयशीलरूपेण कर्तुं विना अन्यः विकल्पः नासीत्, यत् झोउ-राजपरिवारस्य ध्यानं न आकर्षयिष्यति स्म