2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मुक्तियुद्धकाले द्वितीयक्षेत्रसेना अस्माकं सेनायाः मुख्ययुद्धसमूहेषु अन्यतमः इति नाम्ना कुलम् २.२१ मिलियनं कुओमिन्ताङ्ग-सशस्त्रसेनानां नाशं कृतवती १९४६ तमे वर्षे एप्रिलमासे राष्ट्रियसेनायाः ४३ लक्षं सैनिकाः आसन्, परन्तु ४३ लक्षं सैनिकाः केवलं स्थिरसङ्ख्या आसीत् नियमित-अनियमित-सैनिकाः जनमुक्तिसेनाद्वारा निर्मूलिताः । तदपि एर्ये तेषु २२१ लक्षं जनानां नाशं कर्तुं समर्थः इति तथ्यम् अद्यापि आश्चर्यजनकं खगोलीयसङ्ख्या अस्ति । सामरिक-आवश्यकतानां कारणात् द्वितीयक्षेत्रसेना (नाकाफील्ड्-कालः) १९४७ तः १९४८ पर्यन्तं डाबी-पर्वतस्य समर्थनार्थं संघर्षं कृतवती ।सैनिकानाम्, शस्त्राणां च महतीं हानिः अभवत्, अस्मिन् स्तरे सेनायाः बलस्य अपि महती न्यूनता अभवत् एवं सति द्वितीयक्षेत्रं किमर्थं अद्यापि शत्रुनाशस्य एतादृशं दृढं अभिलेखं प्राप्तुं शक्नोति ।
केचन मित्राणि एर्ये इत्यस्य बलं दुर्बोधं कृतवन्तः ते केवलं डाबीपर्वतस्य हानिः दुर्बलतां च जानन्ति स्म, परन्तु एतत् न आसीत् । सम्पूर्णे मुक्तियुद्धे अस्माकं सेनायाः प्रबलतमं व्यापकशक्तियुक्तौ क्षेत्रसेनाद्वयं खलु चतुर्थक्षेत्रं तृतीयक्षेत्रं च विशेषतः १९४८-४९ तमस्य वर्षस्य त्रयाणां प्रमुखयुद्धानां कालखण्डे एतौ मुख्यक्षेत्रसेनाद्वयं केन्द्रीयस्य विनाशस्य उत्तरदायी आसीत् याङ्गत्से-नद्याः उत्तरदिशि सेनायाः प्रचण्डसशस्त्रसमूहः । परन्तु सान्ये इत्यस्य पूर्ववर्ती मध्यचीन-शाडोङ्ग-देशयोः क्षेत्रसेनायोः विलयः पूर्वचीनक्षेत्रसेनायाः निर्माणं जातम् , पूर्वोत्तरे सोवियतसङ्घस्य उत्तरकोरियायाश्च समीपे भौगोलिकं भौगोलिकं च स्थानं धारयति स्म अन्तर्राष्ट्रीयवातावरणस्य लाभाः, जापानीसेनायाः सीमाशुल्कात् बहिः त्यक्ताः उपकरणाः च सर्वाधिकं शीघ्रं सैनिकसङ्ख्यां वर्धयितुं शक्नुवन्ति .