समाचारं

शुभसमाचारः! लुनेङ्ग् इत्यस्य शेन्झेन् सिन्पेङ्गचेङ्ग् इत्यनेन सह भयंकरः युद्धः अभवत्, ततः प्रारम्भिकपङ्क्तौ ११ खिलाडयः पुष्टाः अभवन्, हे क्षियाओके इत्यनेन क्रीडायाः आरम्भः कृतः ।

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनीसुपरलीगस्य अस्मिन् दौरे शाण्डोङ्ग ताइशान्-दलस्य गृहात् दूरं शेन्झेन्-झिन्पेङ्ग-नगरस्य सामना भविष्यति । यतो हि अस्य क्रीडायाः अनन्तरं एएफसी-चैम्पियन्स्-लीग्-क्रीडायाः शीघ्रमेव सज्जतां करिष्यति, तस्मात् ताइशान्-दलः सिन्पेङ्गचेङ्ग-विरुद्धे क्रीडायां पर्याप्तं कार्मिक-समायोजनं करिष्यति एषः निर्णयः अनेकेषां शाण्डोङ्ग-प्रशंसकानां कृते स्वीकृतः अस्ति अन्ततः ताइशान्-दलस्य चीनीय-सुपर-लीग-क्रीडायां बहु अनुसरणं नास्ति |.

गोलकीपरस्थाने ताइशान्-दलः जिन् योङ्ग-इत्यस्मै दिग्गज-वाङ्ग-डालेइ-इत्यस्य परिवर्तनस्य आरम्भस्य, परिवर्तनस्य च अवसरं दास्यति । अस्मिन् सत्रे जिन् योङ्गः फुटबॉल-सङ्घ-कप-क्रीडायां, चीनी-सुपर-लीग्-क्रीडायां च आरम्भ-अवकाशद्वयं प्राप्तवान्, तस्य प्रदर्शनं च अत्यन्तं उत्तमम् अस्ति, येन प्रशंसकानां उपरि गहनः प्रभावः अभवत् अतः जिन् योङ्गः मुख्यगोलकीपररूपेण कार्यं करोति, येन प्रशंसकाः अधिकं सहजतां अनुभवन्ति ।

वामपक्षीयस्य विषये तु लियू याङ्गः प्रतिबन्धात् एव प्रत्यागतवान् अस्ति यत् सः विकल्परूपेण व्यवस्थापयिष्यति। केन्द्रीयरक्षकसंयोजनं झाओ जियान्फेई, शी के च अस्ति, न संशयः । अस्मिन् सत्रे न्यायालये झाओ जियानफेइ इत्यस्य प्रदर्शनं उल्लेखनीयम् अस्ति, येन बहवः प्रशंसकाः प्रभाविताः अभवन्, यदा तु शि के इत्यस्य रक्षात्मका अस्थिरतायाः कारणात् बहिः जगतः अपि तस्य क्षमतायाः विषये शङ्कां जनयति।