2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२८ सितम्बर् दिनाङ्के बीजिंगसमये रात्रौ ८:०० वादने चीनीयसुपरलीगस्य २७ तमे दौरे ध्यानं आकर्षकयुद्धं भविष्यति शाण्डोङ्ग लुनेङ्ग ताइशान् चीनीसुपरलीगस्य औसतनिवृत्तिदलस्य शेन्झेन् सिन्पेङ्गनगरं चुनौतीं दातुं अतिथिः भविष्यति।
नवीनतमपदे शाण्डोङ्ग लुनेङ्ग ताइशान् चीनीयसुपरलीग्-क्रीडायां दुर्बलं प्रदर्शनं कृतवान् अस्ति तथा च प्रथम-२६-परिक्रमणानां अनन्तरं तस्य १० विजयाः, ८ सममूल्यताः, ८ हानिः च सन्ति, ३८ अंकैः सह, केवलं पञ्चमस्थाने अस्ति the chinese super league standings. शेन्झेन् ज़िन्पेङ्गचेङ्गविरुद्धे अस्मिन् दौरे क्षयः विपर्ययितुं गर्तात् बहिः गन्तुं च प्रशिक्षकः कुई काङ्गक्सी निश्चितरूपेण सर्वं बहिः गत्वा स्वस्य अभिजातमुख्यक्रीडकानां उपयोगं क्रीडितुं करिष्यति।
समग्रशक्तितुलना अथवा द्वयोः दलयोः मध्ये अतीतानां सम्मुखीकरणस्य अभिलेखानां परवाहं न कृत्वा शाण्डोङ्ग ताइशान् इत्यस्य निरपेक्षः लाभः अस्ति । अतः स्वाभाविकतया अस्मिन् क्रीडने शाण्डोङ्ग ताइशान् इत्यस्य विजयस्य सम्भावना अधिका अस्ति । बाह्यजगत् अपि सामान्यतया अधिकं आशावादी अस्ति यत् शाण्डोङ्ग ताइशान् विजयं प्राप्तुं शक्नोति। अस्य क्रीडायाः पूर्वमेव शाण्डोङ्ग ताइशान् अन्यं रोमाञ्चकारीं वार्ताम् अवाप्तवान् लुनेङ्ग-दलस्य संवाददातृणां समाचारानुसारं शाण्डोङ्ग-ताइशान्-संस्थायाः विदेशीय-सहायकः ज़ेका प्रथमवारं दलेन सह दूरस्थ-क्रीडायां गमिष्यति