समाचारं

एशियाई महिला बास्केटबॉल लीग्-हान् जू १२ अंकं प्राप्तवान्, सिचुआन् इत्यनेन इन्डोनेशिया-दलं ३८ अंकैः पराजितम्

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२६ सितम्बर् दिनाङ्के एशिया-महिला-बास्केटबॉल-लीग्-क्रीडायाः आरम्भः अभवत्, ततः डब्ल्यूसीबीए-दलेन सिचुआन् युआण्डा मेलो-इत्यनेन इन्डोनेशिया-देशस्य सुरबाया-ज्वरं ८३-४५ इति स्कोरेन पराजितम् ।

क्रीडायाः प्रथमे क्वार्टर् मध्ये सिचुआन् २०-० आक्रामक उन्मादेन प्रतिहत्याम् अकरोत् ततः सिचुआन् पुनः ११-० आक्रमणतरङ्गं सम्पन्नं कृत्वा अर्धसमये सिचुआन् ४२-२५ अग्रतां प्राप्तवान् पक्षं परिवर्त्य पुनः युद्धं कृत्वा एकदा सिचुआन् इत्यनेन स्वस्य लाभस्य विस्तारः ३० बिन्दुभ्यः अधिकः अभवत् । अन्ते सिचुआन् युआण्डा मेलो इत्यनेन इन्डोनेशियादेशस्य सुरबायाज्वरं ८३-४५ इति स्कोरेन पराजितम् ।

सिचुआन युआण्डा मेलो डेटा: वांग सियु ९ अंक, ७ रिबाउण्ड् तथा २ असिस्ट, बिशप २ अंक, १२ रिबाउण्ड् तथा २ असिस्ट, ली शुआङ्गफे ११ अंक, ४ रिबाउण्ड् तथा ३ असिस्ट, वांग ज़ुमेङ्ग ७ अंक तथा २ असिस्ट, ली मेङ्ग ६ अंक तथा... २ असिस्ट्स्, ताङ्ग ज़िटिङ्ग् १३ अंकाः ८ रिबाउण्ड् च २ चोरी, गाओ सोङ्ग ६ अंकाः, ७ रिबाउण्ड् च २ सहायताः, हान जू १२ अंकाः, झाङ्ग मनमैन् ६ अंकाः च

एशियाई महिलाबास्केटबॉललीगः प्रथमवारं भविष्यति स्पर्धायाः प्रारूपं एकः गोल-रोबिन्-व्यवस्था अस्ति, सर्वोत्तमप्रदर्शनं कृत्वा दलं प्रतियोगितायाः विजेता भविष्यति अत्र चत्वारि भागं गृह्णन्ति, येषु डब्ल्यूसीबीए-विजेता सिचुआन् युआण्डमेइ-बैण्ड्, जापान-महिला-बास्केटबॉल-लीग-विजेता फुजित्सु-रेड-वेव्स्, ताइवान-महिला-बास्केट-बॉल-लीग-विजेता कैथे-जीवन-बीमा, इन्डोनेशिया-लीग-दलः सुरबाया-ज्वरः च सन्ति