समाचारं

निजी इक्विटी मालिकः "विफलः" अभवत्! अभिसरणव्यवहारः २.१ अरब युआन् अतिक्रान्तवान्...

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भारी नियामकप्रहारानाम् अन्तर्गतं कोष-उद्योगस्य "मूषकगोदामस्य" प्रायः कुत्रापि निगूढं न भवति ।

हालमेव चीनप्रतिभूतिनियामकआयोगेन शेन्झेन् किआनहाई हैया फाइनेन्शियल होल्डिङ्ग्स् कम्पनी लिमिटेड (एकः निजी इक्विटी प्रबन्धकः, यस्य नाम "हैया फाइनेन्शियल होल्डिङ्ग्स्" इति तत्कालीनस्य कानूनीप्रतिनिधिः, कार्यकारीनिदेशकः, महाप्रबन्धकः च तू एर्फान् इत्यस्य विषये प्रशासनिकदण्डनिर्णयः जारीकृतः "). कथ्यते यत् यदा तु एर्फान् हैया फाइनेंशियल होल्डिङ्ग्स् इत्यस्मिन् वरिष्ठपदं धारयति स्म, तदा सः व्यक्तिगतलेखानां "हैया फाइनेन्शियल होल्डिङ्ग्स्" खातानां च नियन्त्रणं कृत्वा अभिसरणव्यवहारं कृतवान्, तथा च कुल अभिसरणव्यवहारस्य राशिः २.१ अरब युआन् अतिक्रान्तवती तस्य प्रतिक्रियारूपेण चीनप्रतिभूतिनियामकआयोगेन तस्य अवैधलाभान् जप्त्वा षड्वर्षाणि यावत् प्रतिभूतिविपण्ये प्रतिबन्धं कर्तुं निर्णयः कृतः ।

वस्तुतः अस्मिन् वर्षे अभिसरणव्यापारस्य कारणेन बहवः निधिप्रबन्धकाः दण्डिताः सन्ति । उद्योगस्य अन्तःस्थजनानाम् अनुसारं "मूषकगोदाम" व्यवहारः सर्वदा एव एकः समस्या आसीत् यस्य विरुद्धं नियामकप्रधिकारिणः शेयरबजारे निष्पक्षं वातावरणं निर्वाहयितुम् नीतिमार्गदर्शनेन एतादृशव्यवहारस्य जीवनस्थानं क्रमेण संकुचितं भविष्यति

निजी इक्विटी सीईओ इत्यस्य “मूषकगोदामम्” उजागरितम्

सार्वजनिकसूचनाः दर्शयति यत् हैया फाइनेंशियल होल्डिङ्ग्स् एकः निजी इक्विटी निवेशकोषप्रबन्धकः अस्ति तू एर्फान अगस्त २०१८ तः हैया फाइनेन्शियल होल्डिङ्ग्स् इत्यस्य कानूनीप्रतिनिधित्वेन, कार्यकारीनिदेशकस्य, महाप्रबन्धकस्य च रूपेण कार्यं कृतवान्, तथा च 3 सितम्बर, २०१८ दिनाङ्के कोषव्यावसायिकयोग्यतां प्राप्तवान्।प्रमाणपत्रम् .

"क्वाण्टम वन", "क्वाण्टम टु" तथा "क्वाण्टम सिक्स" हैया फाइनेन्शियल होल्डिङ्ग्स् इत्यनेन स्थापिताः निधि-उत्पादाः सन्ति निधि उत्पादानाम् स्थितिसूचना, निवेशनिर्णयसूचना अन्या च अप्रकटितसूचना। २०२२ तमस्य वर्षस्य जुलै-मासस्य २२ दिनाङ्कात् २०२३ तमस्य वर्षस्य मार्च-मासस्य २० दिनाङ्कपर्यन्तं तु एर्फान् "क्वाण्टम् नम्बर ६" निधि-उत्पादस्य स्थिति-सूचना, निवेश-निर्णय-सूचना इत्यादीनां अप्रकटित-सूचनाः अपि जानाति स्म