2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २६ दिनाङ्के सीपीसी-केन्द्रीयसमितेः राजनैतिकब्यूरो-संस्थायाः वर्तमान-आर्थिक-स्थितेः विश्लेषणं, अध्ययनं च कृत्वा अग्रिम-आर्थिक-कार्यस्य परिनियोजनाय सभा आयोजिता महासचिवः शी जिनपिङ्ग् इत्यनेन चीनस्य अर्थव्यवस्थायाः स्थायिविकासस्य स्वरं निर्धारितं मार्गदर्शनं च कृत्वा सभायाः अध्यक्षता कृता ।
अस्मिन् वर्षे आरम्भात् एव दलस्य केन्द्रीयसमितेः सशक्तनेतृत्वेन सहचरः शी जिनपिङ्गः यस्य मूलं भवति, देशस्य सर्वेषां जातीयसमूहानां जनाः मिलित्वा कठिनतां दूरीकर्तुं कार्यं कृतवन्तः। अर्थव्यवस्था सामान्यतया स्थिरं प्रगतिञ्च करोति, नवीनाः उत्पादकशक्तयः निरन्तरं विकसिताः सन्ति, जनानां आजीविका सुसंरक्षिता अस्ति, प्रमुखक्षेत्रेषु जोखिमानां निवारणे निराकरणे च सकारात्मकप्रगतिः कृता, उच्चगुणवत्तायुक्तविकासः ठोसरूपेण उन्नतः अस्ति, समग्रसामाजिकस्थितिः च अवशिष्टा अस्ति स्थावर।
अचलसम्पत्विपण्यस्य स्थिरता राष्ट्रिय अर्थव्यवस्थायाः जनानां आजीविकायाः च सम्बन्धी अस्ति । सभायां अचलसम्पत्बाजारस्य स्थिरीकरणं प्रवर्धयितुं, वाणिज्यिकगृहनिर्माणस्य वृद्धिं सख्यं नियन्त्रयितुं, स्टॉकस्य अनुकूलनं कर्तुं, गुणवत्तायां सुधारं कर्तुं, "श्वेतसूची" परियोजनानां कृते ऋणस्य तीव्रताम् वर्धयितुं, निष्क्रियभूमिषु पुनर्जीवनस्य समर्थनं कर्तुं च प्रस्तावः कृतः तस्मिन् एव काले वयं आवासक्रयणप्रतिबन्धनीतिं समायोजयिष्यामः, विद्यमानबन्धकव्याजदराणि न्यूनीकरिष्यामः, भूमिकरं, वित्तीयादिनीतिषु सुधारं करिष्यामः, अचलसम्पत्विकासस्य नूतनप्रतिरूपस्य निर्माणं च प्रवर्धयिष्यामः। एषा उपायश्रृङ्खला अचलसम्पत्विपण्यस्य स्वस्थविकासे नूतनं गतिं प्रविशति।
पूंजीविपण्यस्य उन्नयनम् अपि महत्त्वपूर्णम् अस्ति । मध्यमदीर्घकालीननिधिं विपण्यां प्रवेशार्थं सशक्ततया मार्गदर्शनं, सामाजिकसुरक्षा, बीमा, वित्तीयप्रबन्धनम् इत्यादीनां निधिनां विपण्यां प्रवेशे बाधाः उद्घाटयितुं, सूचीबद्धकम्पनीनां विलयस्य अधिग्रहणस्य पुनर्गठनस्य च समर्थनं करणीयम्, जनसुधारं निरन्तरं प्रवर्धयितुं; निधिषु, लघुमध्यमनिवेशकानां रक्षणार्थं नीतयः उपायाः च प्रवर्तयन्ति। एते उपायाः पूंजीबाजारस्य जीवनशक्तिं स्थिरतां च वर्धयितुं साहाय्यं करिष्यन्ति तथा च निगमविकासाय अधिकं वित्तीयसमर्थनं प्रदास्यन्ति।