समाचारं

पुरातनस्कोरस्य निपटनं कुरुत! पूर्व-हैरोड्स्-प्रमुखः महिलानां यौनशोषणस्य आरोपः

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, २७ सितम्बर् (सिन्हुआ) ब्रिटिशमाध्यमेन अद्यैव प्रकाशितं यत् हैरोड्स् विभागीयभण्डारस्य पूर्वस्वामिनः मोहम्मद फयदस्य गतवर्षे निधनं जातः तस्य विरुद्धं दर्जनशः महिलानां बलात्कारस्य यौनशोषणस्य च शङ्का अस्ति। हैरोड्स् महाप्रबन्धकः माइकल वार्डः २६ दिनाङ्के फेयड् इत्यस्य उपरि आरोपं कृतवन्तः महिलाः क्षमायाचनां कृतवान् ।

दर्जनशः महिलाः साक्ष्यं दत्तवन्तः

फयेद् एकदा ब्रिटिश-सामाजिक-प्रसिद्धः आसीत् सः १९८५ तः २०१० पर्यन्तं हैरोड्स्-विभागस्य भण्डारस्य स्वामित्वं कृतवान्, ब्रिटिश-फुल्हम्-फुटबॉल-क्लबस्य अपि स्वामित्वं कृतवान् । तस्य पुत्रः डोडी फेयड् १९९७ तमे वर्षे एकस्मिन् कारदुर्घटने मृतः यदा सः राजकुमारी डायना इत्यनेन सह डेटिङ्ग् कुर्वन् फ्रांस्राजधानी पेरिस्-नगरे कार-यानेन सवारः सन् पपराजी-जनाः तस्य अनुसरणं कृतवन्तः फयेदः प्रायः ब्रिटिशमाध्यमेषु शीर्षकं कृतवान् यत् द्वयोः पुरुषयोः जानी-बुझकर हत्या कृता इति आग्रहः, प्रमाणसङ्ग्रहः च अभवत् ।

इदं २०२० तमस्य वर्षस्य जूनमासस्य ३ दिनाङ्के इङ्ग्लैण्ड्-देशस्य लण्डन्-नगरे गृहीतस्य हैरोड्स्-विभागस्य भण्डारस्य लोगो अस्ति । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (तस्वीरः टिम आयर्लैण्ड्)

फयेद् गतवर्षस्य अगस्तमासे ९४ वर्षीयः सन् स्वर्गं गतः। १९ तमे दिनाङ्के बीबीसी-संस्थायाः प्रसारितस्य वृत्तचित्रस्य, पॉड्कास्ट्-प्रसारणस्य च अनुसारं पञ्च महिलाः फयेद् इत्यनेन बलात्कृताः इति अवदन्, केचन महिलाः च यौनशोषणं शारीरिकहिंसकाः च इति अवदन्