समाचारं

शूरः योद्धा यः अग्रे उत्तिष्ठति

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, शङ्घाई समाचारः, २६ सितम्बर् (झाङ्ग जियान, ली यू, झेङ्ग झाङ्ग, युन्, मा शुआइ, ली कुई) अद्यैव संवाददातारः शङ्घाई सशस्त्रपुलिसदलस्य द्वितीयदलस्य एकस्य स्क्वाड्रनस्य भ्रमणं कृत्वा स्क्वाड्रनस्य अनुरक्षणस्य कार्याणि अभिलेखितवन्तः पुनः "अग्रणीक्षेत्रम्" इति ।

प्रातःकाले ओसः अद्यापि विलम्बते, बण्ड्-नगरस्य सीमाशुल्कभवनस्य घण्टा दूरतः समीपं यावत् ध्वनितुं शक्नोति, शाङ्घाई-नगरे नूतनदिनस्य आरम्भः भवति

प्रकाशस्य सम्मुखं शङ्घाई सशस्त्रपुलिसदलस्य द्वितीयदलस्य स्क्वाड्रनस्य गस्तीकारः लुजियाजुई वित्तीयव्यापारक्षेत्रं गत्वा वर्षभरि अधिकारिभिः सैनिकैः च रक्षितः स्थानः अस्ति

पुजियाङ्ग-नदी अग्रे सरति । लुजियाजुई द्वीपस्य ओवरपास् इत्यत्र स्थित्वा दूरं पश्यन् "चीनदेशस्य सर्वोच्चभवनं" शाङ्घाई-गोपुरं मेघानां मध्ये गोपुरं धारयति । शतशः मीटर् दूरे प्राच्यमोतीगोपुरं भव्यरूपेण स्थितम् अस्ति, तस्य काचपर्दाभित्तिः चकाचौंधं जनयति प्रभामण्डलं प्रतिबिम्बयति, येन विश्वस्य सर्वेभ्यः पर्यटकेभ्यः स्मरणं भवति यत् एतत् चीनदेशस्य बहिः जगति खिडकेषु अन्यतमम् अस्ति

सुधारस्य अग्रणीतः आरभ्य समाजवादी आधुनिकीकरणस्य "अग्रणीक्षेत्रं" यावत्, अभिनवः रचनात्मकः च पुडोङ्गः आधुनिकसमाजवादीदेशस्य व्यापकरूपेण निर्माणस्य नूतनयात्रायां वर्तते, गहनतरसुधारस्य, उद्घाटनस्य उच्चस्तरस्य च दिशि गच्छति।

स्थिरं तिष्ठन्तु, एकीकृत्य एकीकृत्य, सहायतार्थं शक्तिं च उपयुज्यताम्। अन्तिमेषु वर्षेषु एषः स्क्वाड्रनः पुडोङ्ग-नगरेण सह प्रतिध्वनितवान्, उद्यमं कर्तुं साहसं, प्रयासं कर्तुं साहसं, प्रथमः भवितुम् साहसं च इति सुधार-भावनाम् अग्रे प्रेषितवान्, सैन्य-नागरिकाणां च मध्ये उच्चगुणवत्ता-विकासस्य नूतन-मार्गस्य अन्वेषणं च कृतवान्