2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, सितम्बर् २७.२७ दिनाङ्के जनसुरक्षामन्त्रालयेन पत्रकारसम्मेलनं कृतम्। जनसुरक्षा मन्त्रालयस्य आपराधिक अन्वेषण ब्यूरो इत्यस्य उपनिदेशकः टोङ्ग बिशानः सभायां अवदत् यत् "ग्रीष्मकालीन परिचालन" इत्यस्मात् आरभ्य देशे सर्वत्र जनसुरक्षा आपराधिक अन्वेषणविभागाः मन्त्रालयस्य दलसमित्याः निर्णयान् व्यवस्थां च दृढतया कार्यान्वितवन्तः, अपराधविरुद्धं युद्धे मुख्यशक्तिरूपेण स्वभूमिकायाः पूर्णं क्रीडां दत्त्वा, तेषां उत्तरदायित्वं सुदृढं कृत्वा, वर्तमान-उत्कृष्ट-अपराधानां निवारणाय गरज-प्रधान-उपायान् स्वीकृत्य अभियानेन प्रबल-आक्रमणं प्रारब्धम्, उल्लेखनीयं परिणामं च प्राप्तम्
प्रथमं, दूरसञ्चार-जाल-धोखाधड़ी-आपराधिक-क्रियाकलापयोः केन्द्रीकृत्य, ये जनानां सुरक्षा-भावनाम् गम्भीररूपेण प्रभावितं कुर्वन्ति, वयं ७० प्रमुख-प्रकरणेषु समूह-अभियानं आरभ्य राष्ट्रिय-आपराधिक-अनुसन्धान-विभागानाम् आयोजनं कृतवन्तः, विविध-धोखाधड़ी-सम्बद्धानां अपराधानां ११,००० तः अधिकान् संदिग्धान् गृहीतवन्तः, ३४७ अपराधिनः च नष्टवन्तः | dens .
द्वितीयं, अपराधविरुद्धं सामान्यीकृत-अभियानस्य गहनविकासं प्रवर्धयितुं, ग्रीष्मकालीन-अपराध-प्रतिमानानाम् लक्षणं समीचीनतया ग्रहीतुं, सुराग-सत्यापनस्य विषये निकटतया ध्यानं दातुं, प्रकरणानाम् अन्वेषणं सुदृढं कर्तुं, अवैध-आपराधिक-क्रियाकलापानाम् इत्यादीनां घोर-दण्डस्य च सर्वप्रयत्नाः कुर्वन्तु कलहं चित्वा क्लेशान् उत्तेजयित्वा, युद्धाय समागमः, इच्छया चोटः, चोरी, चोरी च कानूनानुसारं, विशेषतः एषः अपराधः अस्ति यत्र गिरोहाः दुष्टाः च सम्मिलिताः सन्ति यः जनानां सुरक्षाभावं प्रभावितं करोति। अस्य अभियानस्य अनन्तरं संगठित-अपराध-सम्बद्धाः कुलम् ५६४ आपराधिक-प्रकरणाः उद्घाटिताः, अन्वेषणं च कृतम्, ६,५४३ आपराधिक-संदिग्धाः गृहीताः, विभिन्नप्रकारस्य ३,४०४ आपराधिक-प्रकरणानाम् समाधानं च कृतम्
तृतीयम्, वयं गम्भीरहिंसकअपराधानां निवारणाय सर्वदा सर्वोच्चप्राथमिकता दद्मः तथा च "हत्याप्रकरणानाम् समाधानं करणीयम्" इति आग्रहं कुर्मः, ततः परं देशे सर्वत्र जनसुरक्षासंस्थाः १३०० तः अधिकानां हत्याप्रकरणानाम् अन्वेषणं कृतवन्तः, एतावता सर्वेषां समाधानं कृतम् अस्ति a backlog of 565 solved murder cases has we canried out account supervision and handling of key gun-related and violence-related cases, क्लस्टर अभियानं प्रारब्धवन्तः, बन्दुकसम्बद्धानां आपराधिकसंदिग्धानां संख्यां गृहीतवन्तः, अनेके जप्ताः बन्दुकं, गोलाबारूदं, स्पेयरपार्ट्स् च, बन्दुकसम्बद्धानां सुरक्षासंकटानां च सङ्ख्यां निवारितवान् ।
चतुर्थं, वयं महिलानां बालकानां च तस्करीविरुद्धं विशेषाभियानं अधिकं प्रवर्धयामः तथा च व्यापारविरुद्धविशेषाभियानानां तान्त्रिकतुलनाः आयोजितवन्तः, येषु ५२ पश्चात्तापप्रकरणाः, २,५०५ अपहृताः महिलाः बालकाः च ये वर्षस्य उपरि लापता अभवन् वर्षाणि उद्धारितानि पुनः प्राप्तानि च।
पञ्चमम्, वयं जनसमूहस्य महत्त्वपूर्णहितं प्रभावितं कुर्वन्तः बकायाः सम्पत्ति-उल्लङ्घन-अपराधेषु निकटतया दृष्टिपातं कुर्मः, राष्ट्रिय-सम्पत्त्याः स्थगित-धोखाधड़ीं, "धनविनिमय-दलानि" इत्यादीनां अवैध-आपराधिक-क्रियाकलापानाम् उपरि कठिनं दमनं कुर्मः, ९४ प्रकरणेषु समूह-अभियानं च आरभामः |. एतावता कुलम् ३०५४ प्रकरणानाम् समाधानं कृत्वा दमनं कृतम् अस्ति, ४९७ अपराधिकदलानि समाप्ताः, ७,७०० अपराधिनः शङ्किताः च गृहीताः।