2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, गुआंगक्सी न्यूज, २६ सितम्बर् (यू जिंग) २५ सितम्बर् दिनाङ्के २१ तमे चीन-आसियान-एक्सपो तथा चीन-आसियान-व्यापार-निवेश-शिखर-सम्मेलनं हेची-निवेश-सहकार-प्रवर्धन-सम्मेलनं विशेष-हस्ताक्षर-समारोहः च नानिङ्ग्, गुआङ्गक्सी-नगरे आयोजितः, तथा च नवीन-हस्ताक्षर-समारोहः अभवत् स्थले एव हस्ताक्षरिताः आसन् सामग्री, नवीन ऊर्जा, व्यापकस्वास्थ्य-सांस्कृतिकपर्यटन-उद्योगेषु, आधुनिकसेवा-उद्योगेषु च ७५ निवेशसहकार्यपरियोजनानि सन्ति
चित्रे प्रचारसमागमस्य दृश्यं दृश्यते। यू जिंग द्वारा चित्रित
गुआंगक्सी हेची नगरदलसमितेः सचिवः किन् चुन्चेङ्गः प्रचारसभायां अवदत् यत् हेची पश्चिमे नूतनस्य भू-समुद्रगलियारस्य महत्त्वपूर्णस्य नोड-नगरस्य निर्माणं त्वरितुं सुविधाजनकं मार्केट-सञ्चालनस्थानं निर्मातुं अवसरं गृह्णाति "उच्चगतिरेलप्रवेशः, उच्चगतिजालं, नद्यः समुद्राः च" इत्यस्य परिवहनं रसदव्यवस्था च अधिकतया आकारं गृह्णाति, यत्र " "गुइझोउ-नगरं गुआंगडोङ्ग-सहितं सम्बद्धं कृत्वा सर्वासु दिशासु सुविधां कृत्वा", विविधनीतिलाभांशैः व्यापकप्रभावैः च सह त्वरितगत्या मुक्ताः भवन्ति।
किन् चुन्चेङ्ग् इत्यनेन परिचयः कृतः यत् वर्तमानकाले हेची हरितविकासस्य पायलट्-क्षेत्रस्य निर्माणं त्वरयति, "2+5+n" आधुनिक-औद्योगिक-प्रणालीं निर्मातुं सर्वप्रयत्नाः कुर्वन् अस्ति, आधुनिक-औद्योगिक-समूहानां संवर्धनं, विकासं च करोति यथा गैर-लौहधातुः, शहतूतस्य च कोकून रेशम, उपकरणनिर्माणं, खाद्यप्रसंस्करणं च, तथा च स्वायत्तक्षेत्रं स्थापितवान् स्तरीय आर्थिकविकासक्षेत्राणि उच्चप्रौद्योगिकीक्षेत्राणि च काउण्टीषु औद्योगिकनिकुञ्जानां पूर्णकवरेजं प्रवर्धयन्ति, येन प्रासंगिकविस्तारस्य, सुदृढीकरणस्य, सुदृढीकरणस्य च ठोसप्रतिश्रुतिः प्रदातुं शक्नोति उद्योगेषु, उद्योगानां विस्ताराय, वाणिज्यस्य विकासाय च उद्यमिनः निवेशनिधिः भवन्ति ।
किन् चुन्चेङ्ग् इत्यनेन निवेशकान् हेची-नगरं दर्शनार्थं निरीक्षणार्थं च आमन्त्रितवान् यत् हेची प्रथमश्रेणीयाः व्यापारिकवातावरणस्य निर्माणार्थं, सेवाकम्पनीनां कृते उत्तमस्य "वेटरस्य" रूपेण कार्यं करिष्यति, पङ्क्तौ "उच्चगुणवत्तायुक्ता परियोजना" च भविष्यति इति हेची इत्यस्य विकासेन सह सः अवदत् यत् हेची दृढतया सुनिश्चितं करिष्यति यत् परियोजना "भूमिं प्राप्तमात्रेण निर्माणं आरभते" इति अनुमोदनं "एकवारं" कर्तुं शक्यते, येन उद्यमिनः आत्मविश्वासेन निवेशं कर्तुं, व्यवसायस्य आरम्भे एकाग्रतां कर्तुं, संचालनं कर्तुं शक्नुवन्ति मनःशान्तिं कृत्वा, हेचिसु सुचारुतया विकसितं च।
सभायां हेचीनगरपालिकदलसमितेः स्थायीसमितेः सदस्यः कार्यकारी उपमेयरः च हुआङ्ग क्षियान्चाङ्गः हेचीनगरस्य “2+5+n” आधुनिक औद्योगिकव्यवस्थायां हेचीनगरे निवेशस्य नीतिअवकाशेषु च केन्द्रितः अभवत्।
तस्मिन् दिने १०० तः अधिकाः "top 500" कम्पनयः, उद्योगस्य अग्रणीकम्पनयः, सुप्रसिद्धव्यापारसङ्घस्य २०० तः अधिकाः उद्यमिनः च प्रचारसमागमे विशेषहस्ताक्षरसमारोहे च उपस्थिताः आसन् अस्मिन् काले 11 काउण्टीः (जिल्हेषु) निवेशपरियोजनानां कृते विडियोप्रचारं कृतवन्तः, गुआंगक्सी-नगरस्य श्रृङ्खला-स्वामि-अग्रणी-उद्यमानां प्रथम-समूहस्य प्रतिनिधिरूपेण, हेची-आर्थिक-विकास-क्षेत्रस्य प्रबन्धन-समितिः हेची उच्चप्रौद्योगिकीक्षेत्रस्य प्रबन्धनसमित्या क्रमशः उद्योगप्रचारः कृतः । (उपरि)