2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
2024लीग आफ् लेजेण्ड्स्वैश्विक-अन्तिम-क्रीडायाः आरम्भः अधुना एव अभवत्, पूर्ववर्षेषु इव प्रथमः अस्ति यत् विश्वस्य प्रमुख-प्रतियोगिता-क्षेत्रेभ्यः अष्टौ दलाः स्विस-परिक्रमे गन्तुं चतुर्णां टिकटानां कृते स्पर्धां कुर्वन्ति यथा यथा प्ले-इन्-प्रतियोगितायाः उद्घाटनदिने bo3-क्रीडाद्वयं समाप्तं जातम्, तथैव mdk-psg-योः मध्ये अपेक्षितरूपेण क्रीडां जित्वा प्ले-इन्-प्रतियोगितायाः विजेतासमूह-अन्तिम-पर्यन्तं गता, स्विस-परिक्रमे गन्तुं केवलं एकं पदं दूरम्
प्ले-इन्-पदे वस्तुतः दलानाम् मध्ये स्पष्टं शक्ति-अन्तरं भवति उदाहरणार्थं एलईसी-एलसीएस-योः प्रमुखयोः प्रदेशयोः तृतीयबीजानि स्पष्टतया साधारणवाइल्ड् कार्ड्-दलानां अपेक्षया बहु बलिष्ठानि सन्ति वाइल्डकार्डदलेषु पीएसजी पीसीएस विभागस्य निरपेक्षः अधिपतिः अस्ति तथा च विश्वमञ्चस्य नित्यं आगन्तुकः अस्ति तेषां शक्तिः दुर्बलतरैः एलपीएल-एलसीके-दलैः सह स्पर्धां कर्तुं शक्नोति अन्यैः वाइल्डकार्डदलैः सह तुलने ते सन्ति इति वक्तुं शक्यते जघन्यः ।
अतः प्रथमदिने एमडीके-पीएसजी-योः विजयः अनेकेषां दर्शकानां कृते अपेक्षितः परिणामः आसीत् द्वितीयक्रीडायां ब्राजीलस्य प्रथमक्रमाङ्कस्य पीएनजी-विरुद्धं प्रायः पलटमानं प्रदर्शनं वस्तुतः अनेकेषां दर्शकानां कृते आश्चर्यचकितं कृतवान् उल्लेखनीयं यत् अस्मिन् वर्षे s14 अन्तिमपक्षस्य रेटिंग्-दत्तांशः अपि अतीव आनन्ददायकः अस्ति ।
विदेशीयमाध्यमानां ईस्पोर्ट्स् चार्ट्स् इत्यस्य आँकडानुसारं एस १४ योग्यताप्रतियोगितायाः प्रथमदिने उभयक्रीडायाः शिखरदर्शकाः दशलाखाधिकाः अभवन् एमडीके-वीकेई-योः मध्ये उद्घाटनक्रीडायाः शिखरमूल्यं १२७w यावत् अभवत्, पीएनजी-पीएसजी-योः मध्ये द्वितीयक्रीडायाः शिखरमूल्यं १३२w यावत् आसीत् प्रथमदिने दर्शकानां शिखरसङ्ख्या s13 अन्तिमदिवसस्य तुलने २८.८% वर्धिता, प्रतिक्रीडायां दर्शकानां औसतसंख्या गतवर्षस्य तुलने प्रायः ५०% वर्धिता
कदाचित् बहवः दर्शकाः न जानन्ति यत् एषः दत्तांशः कियत् अतिशयोक्तिपूर्णः अस्ति यदि वयं एतस्य तुलनां सद्यः एव समाप्तेन "fearless contract" इति चॅम्पियनशिपेन सह कुर्मः तर्हि s14 अन्तिमपक्षस्य शिखरस्य तुलना "fearless contract" इत्यस्य चॅम्पियनशिपस्य उपविजेता च फाइनलस्य च सह अपि कर्तुं शक्यते "" । अस्मिन् वर्षे s14 अन्तिमपक्षस्य रेटिंग्-दत्तांशः एतावत् आनन्ददायकः अस्ति एकतः यूरोपे प्रतियोगितासमयः एशिया-अमेरिका-देशयोः प्रेक्षकाणां पालनं कर्तुं शक्नोति तदतिरिक्तं वियतनाम-ब्राजील्-देशयोः दर्शकानां उत्साहः अपि महत् योगदानं दत्तवान् अस्ति रेटिंग्स् इत्यस्य वृद्धिं प्रति .
अस्य विषये नेटिजनाः किं चिन्तयन्ति ? अधोलिखिते टिप्पणीक्षेत्रे सन्देशं त्यक्त्वा स्वविचारं साझां कर्तुं स्वागतम्।