2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
△सूडानस्य सार्वभौमपरिषदः अध्यक्षः सशस्त्रसेनायाः मुख्यसेनापतिः च बुर्हानः
२६ सितम्बर् दिनाङ्के स्थानीयसमये सूडानस्य सार्वभौमपरिषदः अध्यक्षः सशस्त्रसेनायाः मुख्यसेनापतिः च बुर्हानः अमेरिकादेशस्य न्यूयॉर्कनगरे ७९ तमे संयुक्तराष्ट्रसङ्घस्य महासभायां सूडानसर्वकारः शान्तिं प्राप्तुं प्रतिबद्धः इति अवदत् तथा च सूडाने सशस्त्रसङ्घर्षस्य समाप्तिम् उद्दिश्य कस्यापि शान्तिपरिकल्पने भागं ग्रहीतुं इच्छुकः अस्ति , परन्तु यावत् सूडानस्य द्रुतसमर्थनसेनाः स्वकब्जितक्षेत्रेभ्यः निवृत्ताः न भवन्ति, निशस्त्रं न कुर्वन्ति तावत् शान्तिः न प्राप्यते।
बुर्हानः इदमपि अवदत् यत् सूडानसर्वकारः सूडानसशस्त्रसेना च अन्तर्राष्ट्रीयकानूनस्य अन्तर्राष्ट्रीयमानवतावादीकानूनस्य च पालनाय प्रतिबद्धाः सन्ति तथा च नागरिकानां रक्षणाय सर्वप्रयत्नाः करिष्यन्ति तथा च सूडानस्य विभिन्नक्षेत्रेषु मानवीयसाहाय्यस्य अबाधितप्रवेशं सुनिश्चितं करिष्यन्ति।
२०२३ तमस्य वर्षस्य एप्रिल-मासस्य १५ दिनाङ्के राजधानी-खारतूम-नगरे सूडान-सशस्त्रसेनायाः द्रुत-सहायक-सेनायाः च मध्ये सशस्त्र-सङ्घर्षः अभवत्, ततः अन्येषु क्षेत्रेषु अपि प्रसृतः एकवर्षात् अधिकं यावत् चलितस्य सशस्त्रसङ्घर्षस्य कारणेन २३,००० तः अधिकाः जनाः मृताः । (मुख्यालयस्य संवाददाता झाओ युआनफाङ्गः)