समाचारं

केन्द्रीकृतक्रयणद्वारा कर्करोगविरोधी औषधानां मूल्येषु बृहत् कटौती चीनदेशे कर्करोगचिकित्सायाः मार्गं परिवर्तयति

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विश्वस्वास्थ्यसङ्गठनस्य अन्तर्राष्ट्रीयकर्क्कटसंशोधनसंस्थायाः वैश्विककर्क्कटभारस्य आँकडानि दर्शयन्ति यत् २०२२ तमे वर्षे विश्वे प्रायः द्विकरोडं नवीनप्रकरणाः भविष्यन्ति, प्रायः एककोटिमृत्युः च भविष्यति इत्यस्मिन्‌,चीनदेशे ४८२ लक्षं नूतनाः कर्करोगप्रकरणाः, २५.७ लक्षं कर्करोगमृत्युः च अभवन् ।स्पष्टतया चीनदेशः पूर्वमेव यथार्थः “कर्क्कटदेशः” अस्ति ।

"केन्द्रीकृतक्रयणेन औषधमूल्यानि न्यूनीभवन्ति।" औषधानि पतितानि, अधिकान् रोगिणः चिकित्सायाः, जीवितस्य च आशां दत्तवन्तः।

“पूर्वं यदा अर्बुद-औषधानां वा अर्बुद-विरोधी-उपचारस्य वा विषयः आगच्छति स्म तदा सर्वेषां मनसि धनव्ययः, दुःखं च भवति स्म ।”जियांग्सु-प्रान्तस्य सुप्रसिद्धस्य तृतीयक-अस्पतालस्य स्तन-वैद्यः स्वास्थ्य-सूचना-ब्यूरो-सञ्चारमाध्यमेन अवदत् यत् राष्ट्रिय-केन्द्रीकृत-क्रयण-कार्यस्य आरम्भस्य अनन्तरं बहवः सामान्य-ऑन्कोलॉजी-औषधानां मूल्येषु न्यूनतया आर्थिक-भारस्य दृष्ट्या महती न्यूनता अभवत्, यत् महतीं न्यूनता अभवत् रोगिणां चिन्ताम् उपशमयति स्म।

उदाहरणरूपेण डोसेटैक्सेलं गृह्यताम् । २०२१ तमस्य वर्षस्य जूनमासे राष्ट्रियौषधक्रयणस्य पञ्चमे समूहे शॉर्टलिस्ट् कृतेषु अर्बुदविरोधी औषधेषु आक्सालिप्लेटिन् इन्जेक्शन्, डेसिटाबिन् इन्जेक्शन् च समाविष्टाः ७ प्रजातयः सन्ति इत्यस्मिन्‌डोसेटैक्सेल-इञ्जेक्शन् प्रति शीशी ३०२.४ युआन् तः २२.६ युआन् प्रति शीशी यावत् न्यूनीकृतम्, यत् ९२.५२% न्यूनम् अभवत् ।

अस्मिन् वर्षे अगस्तमासे १९८६ ।जियान्शी ब्यूरो कम्पनीनां, चिकित्सालयानाञ्च अन्वेषणार्थं उद्योगस्य आधिकारिकविशेषज्ञानाम् अनुसरणं करोति ।केन्द्रीकृतौषधानि कर्करोगचिकित्सायां प्रभाविणः सन्ति वा इति अवगन्तुं प्रयत्नः, यत् जनसमूहस्य व्यापकचिन्ताजनकम् अस्ति?

केषाञ्चन चयनित-उत्पादानाम् मूल्यं ९०% अधिकं न्यूनीकृतम् अस्ति ।

केन्द्रीकृतक्रयणेन कर्करोगरोगिणां आर्थिकभारः न्यूनीकरोति

“अस्माकं रोगिणः न जानन्ति यत् के औषधाः उत्तमाः सन्ति, के औषधाः उत्तमाः न सन्ति, अतः वयं मूलतः वैद्यस्य वचनं शृणोमः” इति सर्वेक्षणस्य समये बहवः रोगिणः जियान्शी ब्यूरो इत्यस्मै अवदन् ।यावत् व्याधिः चिकित्सितुं शक्यते तावत् ते वैद्यस्य व्यावसायिकपरामर्शं स्वीकुर्वितुं इच्छन्ति ।

अनेके विशेषज्ञाः अवदन् : चिकित्सानिदानस्य चिकित्सायाश्च मानकं भवति यत् सर्वदा रोगी प्रथमस्थाने स्थापयितव्यः। अन्येषु शब्देषु यदि औषधं सुलभं न भवति, रोगस्य चिकित्सां कर्तुं न शक्नोति, कियत् अपि सस्तो भवेत्, तर्हि वैद्याः तस्य उपयोगं न करिष्यन्ति ।

अर्बुदविरोधी औषधानां प्रयोगः अर्बुदस्य प्रकोपेन सह निकटतया सम्बद्धः अस्ति केवलं केन्द्रीकृतक्रयणेन मूल्यानि न्यूनीकृतानि इति कारणेन रोगिभ्यः अधिकानि रसायनचिकित्सा औषधानि निर्धारयितुं असम्भवम्।अनेकचिकित्सालयानाम् आँकडानुसारं २०२१ तः अधुना यावत् वर्षत्रयेषु डोसेटैक्सेलस्य नैदानिकमात्रा स्थिरा अस्ति ।

परिमाणे महती उतार-चढावः न अभवत्, परन्तु मूल्ये बहु न्यूनता अभवत् । "docetaxel injection" इत्यस्य उदाहरणरूपेण गृहीत्वा मूलमूल्यं प्रति ट्यूबं ३०२.४ युआन् आसीत्, परन्तु अधुना प्रति ट्यूबं २२.६ युआन् यावत् न्यूनीकृतम् अस्ति, यत् ९२.५२% न्यूनम् अस्ति । एकस्य उपचारस्य पाठ्यक्रमस्य कृते १२०mg इत्यस्य मात्रायाः आधारेण गणितं प्रतिरोगी औषधस्य मूल्यं १८१४.४ युआन् तः १३५.६ युआन् यावत् न्यूनीकृतम् ।

सामान्यतया चिकित्साबीमा कर्करोगस्य रसायनचिकित्सायाः प्रायः ७०% भागं प्रतिपूर्तिं कर्तुं शक्नोति ।६ उपचाराणां मानकरसायनचिकित्साचक्रस्य कृते रोगी जेबतः बहिः व्ययः ७,६२०.४८ युआन् तः ५६९.५२ युआन् यावत् न्यूनः अभवत् ।

केन्द्रीकृतक्रयणात् पूर्वं अर्बुदविरोधी औषधानि महतीनि आसन्, रोगचिकित्सायाः अधिकांशव्ययस्य कारणं भवन्ति स्म । यदा वैद्याः परिवारस्य सदस्यैः सह वार्तालापं कुर्वन्ति तदा ते न केवलं चिकित्सायोजनां व्याख्यास्यन्ति, अपितु प्रायः औषधस्य तौलनं न्यायं च कर्तुं परिवारस्य आर्थिकस्थितेः विषये अपि पृच्छन्तिकेचन रोगिणः स्पष्टतया उत्तमं चिकित्साफलं प्राप्तुं शक्नुवन्ति, परन्तु धनस्य अभावात् तेषां स्थितिः दुर्गता भवति ।

केन्द्रीकृतक्रयणं औषधमूल्यानि उचितपरिधिमध्ये नियन्त्रयति, येन रोगिणां आर्थिकभारः न्यूनीकरोति ।वैद्याः स्वस्य सर्वाम् ऊर्जां निदानस्य चिकित्सायोजनानां च अनुकूलनार्थं केन्द्रीक्रियितुं शक्नुवन्ति ।एतेन बहुसंख्यककर्क्कटरोगिणां कृते शुभसमाचारः आगच्छति। साक्षात्कारे चेन् फाङ्ग (छद्मनाम) नाम प्रायः ३० वर्षीयः स्तनकर्क्कसरोगी स्वास्थ्यसूचनाब्यूरो इत्यस्मै अवदत् यत् केन्द्रीकृतौषधरसायनचिकित्सायाः अनेकपाठ्यक्रमाः प्राप्य अधुना सा कार्यस्थलं प्रति प्रत्यागन्तुं समर्था अस्ति।

औषधस्य आवश्यकतानां विभिन्नस्तरस्य पूर्तयेयदि रोगी मूलउत्पादस्य उपयोगं कर्तुं आग्रहं करोति तर्हि तृतीयकचिकित्सालयानि अपि असङ्गृहीतौषधानां ३०% अनुपातेन नियमानाम् अनुपालनेन तस्य उपयोगं करिष्यन्ति।आपूर्ति सुनिश्चित करें।

जेनेरिक औषधानां केन्द्रीकृतक्रयणस्य प्रभावशीलता, सुरक्षा च मूलऔषधानां तुल्यम् अस्ति

याओरोङ्ग मेघदत्तांशकोशः दर्शयति,सम्प्रति केन्द्रीकृतक्रयणे ५२ प्रकाराः अर्बुदविरोधी औषधानि प्रविशन्ति ।, मुख्यधारा-चिकित्सा-औषधानां अधिकांशं कवरं करोति, तथा च विपण्य-आकारः कुल-औषध-आकारस्य आर्धाधिकं भवति । अनेकानाम् केन्द्रीकृतानां अर्बुदविरोधी औषधानां मूल्यं ९०% अधिकं न्यूनीकृतम् अस्ति ।

जनाः औषधेषु न्यूनं व्यययन्ति, तदनुरूपाः चिकित्सालयाः अपि लाभं कर्तुं शक्नुवन्ति । भ्रमणकाले स्वास्थ्यसूचनाब्यूरो इत्यनेन ज्ञातं यत् केन्द्रीकृतक्रयणनीतिं कार्यान्वितं कुर्वन् विभिन्नाः सार्वजनिकचिकित्सालयाः क्रमेणविभागमूल्यांकनव्यवस्थायाः अनुकूलनं कृत्वा अस्पतालस्य कुलराजस्वस्य चिकित्सासेवाराजस्वस्य अनुपातं वर्धयन्तु, दीर्घकालीनः तन्त्रः यः चिकित्सासंस्थाः वैद्याः च चयनितप्रकारस्य तर्कसंगतरूपेण उपयोगं कर्तुं प्रोत्साहयति ।

भ्रमणकाले अग्रपङ्क्तिचिकित्सकाः जियान्शी ब्यूरो इत्यस्मै अवदन् यत् राज्यस्य खाद्य-औषध-प्रशासनेन अधुना प्रतिकूल-औषध-प्रतिक्रियाणां कृते ऑनलाइन-रिपोर्टिंग्-मञ्चः स्थापितः, चिकित्सकाः च शक्नुवन्तियदि कस्यापि औषधस्य रोगिषु प्रतिकूलप्रतिक्रिया भवति तर्हि तत् शीघ्रमेव अवश्यं सूचयितव्यम् ।तथा सर्वेभ्यः चिकित्सकेभ्यः संज्ञानं ग्रहीतुं सूचयन्तु। अधुना केन्द्रीकृतौषधसङ्ग्रहेषु डोसेटैक्सेलस्य अन्यस्य वा अर्बुदविरोधी औषधानां कृते कोऽपि नैदानिकविपरीतघटना न ज्ञाता ।

राष्ट्रीय-संगठित-केन्द्रीकृत-क्रयणस्य द्वितीय-तृतीय-बैच-मध्ये चयनित-जेनेरिक-औषधानां नैदानिक-प्रभावशीलतायाः सुरक्षायाश्च विषये वास्तविक-दुनिया-संशोधने संक्रमण-विरोधी, अर्बुद-विरोधी, चयापचय-अन्तर्स्रावी-विज्ञानम्, न्यूरोसाइकियाट्री, हृदय-संवहनी-विज्ञानं च सहितं ६ क्षेत्रेषु २३ प्रतिनिधिः सम्मिलितः अस्ति मस्तिष्कसंवहनी, पाचनतन्त्रस्य अम्लदमनं च। अध्ययनेन देशस्य १६ प्रान्तेषु २९ चिकित्सासंस्थाः १,४०,००० तः अधिकाः नैदानिकप्रकरणाः च आच्छादिताः अध्ययनस्य परिणामाः दर्शयन्ति यत् -केन्द्रीकृतक्रयणद्वारा चयनिताः जेनेरिकौषधाः मूलऔषधानां बराबराः भवन्ति, येन समाजे सर्वेषां पक्षानां घरेलुजेनेरिकौषधानां गुणवत्तायां विश्वासः प्रभावीरूपेण वर्धितः अस्ति।

केन्द्रीकृतक्रयणस्य सामान्यीकरणेन संस्थागतीकरणेन च राष्ट्रियचिकित्साबीमाविभागेन औषधनियामकविभागेन सह मिलित्वा केन्द्रीकृतक्रयणद्वारा चयनितानाम् औषधानां गुणवत्ता आश्वासनं सुदृढं कृतम्, येन जनाः "उच्चगुणवत्तायुक्तं किफायती च" केन्द्रीकृतं यथार्थतया आनन्दं प्राप्तुं शक्नुवन्ति औषधक्रयणम् ।

वांग जिओनान् द्वारा लिखित

सम्पादक丨जियांग युन्जियाटिंग

संचालन |

दृष्टान्त |

कथनम् : स्वास्थ्यज्ञानब्यूरोतः मूलसामग्री कृपया विना अनुमतिं न प्रदर्शयन्तु।

न पुनः निगूढं भवति, xiaohongshu चिकित्सासामग्रीकम्पनीभ्यः व्यापारगुप्तविषये चर्चां कर्तुं आमन्त्रयति

केन्द्रीकृतक्रयणेन अनवधानेन नूतनोद्योगस्य जन्म अभवत्, स्थानीयोद्यमानां च "भाग्यशालिनः" जन्म अभवत् ।

नवीनवार्ता丨अमेरिकीयजैवसुरक्षाकायदे नवीनतमसमायोजनेन चीनीयसीएक्सओ-संस्थानां लाभः भविष्यति