2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ultraman
ifeng.com technology news 27 सितम्बर् दिनाङ्के बीजिंगसमये cnbc इत्यस्य अनुसारं openai इत्यनेन गुरुवासरे सर्वकर्मचारिणां सभा आयोजिता। एकस्य उपस्थितस्य मते ओपनएआइ-सीईओ सैम आल्टमैन् (सैम आल्टमैन्) इत्यनेन सभायां कम्पनीयां "विशाल इक्विटी-भागीदारी" प्राप्ता इति समाचारान् अङ्गीकृत्य, एषा वार्ता "मात्रम् असत्यम्" इति उक्तवान्
सम्मेलनस्य आयोजनं विडियोलिङ्कद्वारा अभवत्। आल्टमैन्, ओपनएआइ-सीएफओ सारा फ्रायर् च द्वौ अपि सभायां अवदताम् यत् निवेशकाः चिन्तिताः सन्ति यत् आल्ट्मैन् कम्पनीयां इक्विटी-भागं न धारयति इति। आल्ट्मैन् इत्यनेन प्रायः नववर्षपूर्वं ओपनएआइ इत्यस्य सहस्थापनं कृतम्, तस्याः नवीनतमवित्तपोषणपरिक्रमे अस्य कम्पनीयाः मूल्यं १५० अरब डॉलर आसीत् ।
सः यत् इक्विटी प्राप्तुं शक्नोति तस्य विषये आल्ट्मैन् अवदत् यत् "अद्यापि प्रासंगिकाः योजनाः नास्ति" इति ।ओपनएआइ-संस्थायाः अध्यक्षः ब्रेट् टेलरः एकस्मिन् वक्तव्ये अवदत् यत् यद्यपि बोर्डेन विषये चर्चा कृता तथापि अद्यापि निर्णयः न कृतः यत् एतत् आल्ट्मैन् इत्यस्मै कियत् इक्विटी दास्यति इति। "अल्ट्मैन् इक्विटी क्षतिपूर्तिं दत्त्वा कम्पनीयाः अस्माकं मिशनस्य च लाभः भविष्यति वा इति बोर्डेन चर्चा कृता, परन्तु विशिष्टसङ्ख्यायाः चर्चा न कृता, निर्णयः अपि न कृतः" इति सः अवदत्।
अतः पूर्वं विषये परिचिताः जनाः प्रकटितवन्तः यत् openai इत्यस्य संचालकमण्डलं कम्पनीयाः पुनर्गठनं लाभाय कम्पनीरूपेण कर्तुं विचारयति स्म । यदि एषः परिवर्तनः भवति तर्हि openai इत्यस्य अलाभकारी बाहुः स्वतन्त्रसत्तारूपेण विद्यते एव । (लेखक/xiao yu)
अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।