शिकोउ-नगरं, डोङ्गिंग्-मण्डलम् : स्वास्थ्यं "हृदयात्" आरभ्यते, उत्तमं भविष्यं च संवर्धयति
2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नाबालिगानां मानसिकस्वास्थ्यशिक्षायाः अधिकं सुधारं कर्तुं, नाबालिगानां उत्तममनोवैज्ञानिकगुणवत्तां, आशावादीनां मनोवैज्ञानिकगुणवत्तां च संवर्धयितुं, तेषां स्वस्थव्यक्तित्वस्य विकासं च प्रवर्तयितुं "स्वास्थ्यस्य आरम्भः 'हृदयात्' भवति" डोंगिंगजिल्हे नाबालिगानां कृते मानसिकस्वास्थ्यज्ञानं द व्याख्यानं शिकोउ-नगरस्य नवयुगसभ्यता-अभ्यासकेन्द्रे आयोजितम् आसीत् ।
क्रियाकलापस्य कालखण्डे मनोवैज्ञानिकपरामर्शदाता "अहं मम भावनानां स्वामी भवितुम् इच्छामि" इति विषये व्याख्यानं दत्त्वा बालकानां कृते मानसिकस्वास्थ्यज्ञानं सुलभतया, आरामेन, सुखदरूपेण च व्याख्यातवान्। अतल्लीनतः गहनपर्यन्तं व्याख्यानानां माध्यमेन बालकाः स्वस्य मनोवैज्ञानिकपरिवर्तनानां सम्यक् निवारणं कर्तुं, भावनात्मकप्रबन्धनकौशलं निपुणतां प्राप्तुं, समये एव स्वस्य दुष्टभावनानां निवृत्तिं कर्तुं च शिक्षिताः भवन्ति तथा स्वमातापितृभ्यः गुरुभ्यः च वीरतया स्वभावं प्रकटयन्ति। बालकाः शिक्षकैः सह संवादं कर्तुं उपक्रमं कृत्वा साहसेन स्वविचारं प्रकटितवन्तः वातावरणं उष्णं उष्णं च आसीत्।
अस्याः क्रियाकलापस्य माध्यमेन न केवलं नाबालिकानां मानसिकस्वास्थ्यज्ञानस्य अवगमनं गभीरं कृतवान्, जीवनस्य अध्ययनस्य च दबावस्य सक्रियरूपेण सामना कर्तुं शिक्षितुं, उत्तममानसिकस्थितिं च संवर्धयितुं च साहाय्यं कृतवान्, अपितु स्वस्य मानसिकस्वास्थ्यस्य विषये सर्वदा ध्यानं दातुं च स्मरणं कृतवान्, तथा शीघ्रं मनोवैज्ञानिकसहायतां प्राप्तुं स्वस्थतरं उत्तमं च भविष्यं प्रति गच्छन्तु।
नाबालिगानां कृते मानसिकस्वास्थ्यशिक्षा सदैव शिकोउ नगरे नवीनयुगस्य सभ्यव्यवहारस्य केन्द्रबिन्दुः अस्ति यत् नाबालिगानां स्वस्थवृद्ध्यर्थं उपयुक्तं सामाजिकवातावरणं निर्मातुं शिकोउनगरेण नाबालिगानां कृते नगरस्तरीयं मानसिकस्वास्थ्यकार्यमार्गदर्शनं स्थापितं यत् तेषां कृते निर्भरं भवति नवीनयुगस्य सभ्य-अभ्यासः, नाबालिगानां कृते 10 तः अधिकानि मानसिकस्वास्थ्य-शिक्षा-प्रचार-क्रियाकलापाः कर्तुं संगठितवन्तः येन छात्राणां स्वस्थरूपेण वर्धमानाः भवन्ति किशोरवयस्कानाम् मानसिकस्वास्थ्यसमस्यानां कृते परामर्शक्रियाकलापाः किशोरवयस्कानाम् वर्धमानानाम् समस्यानां समाधानार्थं सहायतार्थं मानसिकस्वास्थ्यज्ञानस्य विषये ५ व्याख्यानानां आयोजनं कृतवान्, तथा च एकत्रैव wechat समूहस्य स्थापनां कृतवान् नाबालिगानां मातापितृणां च अपीलं यथाशीघ्रम्, न्यायक्षेत्रस्य अन्तः सेवां प्रदातुं प्राथमिकं माध्यमिकं च छात्राः, शिक्षकाः अभिभावकाः च मानसिकस्वास्थ्यज्ञानं प्रसारयन्ति, मनोवैज्ञानिकसमर्थनसेवाः प्रदास्यन्ति, नाबालिगानां मानसिकस्वास्थ्यविषये समाजस्य परिवाराणां च ध्यानं महत्त्वं च निरन्तरं वर्धयन्ति, तथा किशोरवयस्कानाम् स्वस्थमानसिकवृद्धेः संयुक्तरूपेण रक्षणं कुर्वन्ति। (लोकप्रिय समाचार·हुआंगजियाओ मॉर्निंग पोस्ट संवाददाता सन लेजिया संवाददाता ली जिंगजिंग)
समाचारसुरागं प्रतिवेदयितुं चैनलः: एप्लिकेशनबाजारात् "qilu yidian" app डाउनलोड् कुर्वन्तु, अथवा wechat एप्लेट् "qilu yidian" इति अन्वेषणं कुर्वन्तु।