समाचारं

अस्मिन् युद्धकलाप्रतियोगितायां तुन्चाङ्गः १ समूहस्पर्धायां ८ व्यक्तिगतस्पर्धासु च ९ प्रथमपुरस्कारान् प्राप्तवान् ।

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

nanhai.com news on september 26 (reporter ren tong) अद्यैव वानिङ्ग-नगरे चतुर्थः हैनन्-अन्तर्राष्ट्रीय-वुशु-प्रतियोगिता अभवत् । घोरप्रतियोगितायाः अनन्तरं तुन्चाङ्ग-मण्डलस्य वुशु-दलेन सामूहिक-स्पर्धायां प्रथमं पुरस्कारं प्राप्तम् मध्यविद्यालयं प्रति, विगतवर्षेषु नूतनं अभिलेखं स्थापयित्वा सर्वोत्तमः परिणामः।

तुन्चाङ्ग-मण्डलस्य वुशु-दलस्य समूह-चित्रम् । तस्बिरं तुन्चाङ्ग्रोङ्ग् मीडिया सेण्टर इत्यस्य सौजन्येन

अस्मिन् स्पर्धायां तुन्चाङ्ग-मण्डलेन १ समूह-कार्यक्रमे ८ व्यक्तिगत-कार्यक्रमेषु च भागं ग्रहीतुं कुलम् ६ खिलाडयः प्रेषिताः इति कथ्यते । प्रतियोगितायां पारम्परिकाः मुक्केबाजीप्रविधयः तुन्चाङ्गस्य स्थानीयलक्षणैः सह वाद्ययन्त्राणि च यथा "पोचेन् पञ्चाकारस्य स्तम्भः", "दा मा कुङ्ग फू चतुः द्वारं मध्यं प्रति प्रत्यागच्छति", "बन्दूकप्रविधिः", "त्रयः काँटा" तथा "तितली डबलम् खड्गः" एकैकं प्रदर्शिताः आसन् । प्रतियोगिनः ऊर्जया परिपूर्णाः, तेषां गतिः सुस्पष्टः, शक्तिशालिनः च आसीत्, प्रेक्षकाणां तालीवादनस्य चक्रं च प्राप्तवन्तः ।

तुन्चाङ्ग काउण्टी वुशु दल स्पर्धां करोति। तस्बिरं तुन्चाङ्ग्रोङ्ग् मीडिया सेण्टर इत्यस्य सौजन्येन

तुन्चाङ्गः देशस्य १०० "युद्धकलानां गृहनगरेषु" अन्यतमः अस्ति तुन्चाङ्गः युद्धकलासंस्कृतेः उत्तराधिकाराय विकासाय च सर्वदा महत् महत्त्वं दत्तवान्, युद्धकलानां कृते विशेषवित्तपोषणं वर्धितवान्, सक्रियरूपेण युद्धकला "षट् उन्नति" क्रियाकलापं कृतवान्, । तथा विभिन्नेषु युद्धकलाप्रतियोगितासु तथा विभिन्नेषु युद्धकलाप्रशिक्षणवर्गेषु भागं ग्रहीतुं दलानाम् निर्माणं कृतवान् । तस्मिन् एव काले तुन्चाङ्गः हैनान् वुशु महोत्सवस्य, हैनान् वुशु ओपनस्य, काउण्टी-व्यापी युद्धकलाप्रतियोगितानां च आयोजनं करोति, "बहिः गच्छतु, कृपया अन्तः आगच्छतु" इति दृष्टिकोणस्य माध्यमेन तुन्चाङ्ग-वुशु-नगरस्य पुष्पाणि सर्वत्र प्रफुल्लितानि सन्ति

संवाददाता ज्ञातवान् यत् तुन्चाङ्गस्य “पोचेन् पञ्च-आकारस्य ढेरः” प्रान्तीय-अमूर्त-सांस्कृतिक-विरासतां प्रतिनिधि-परियोजनारूपेण सूचीबद्धः अस्ति, तथा च “मलेशिया-कुङ्ग-फू-चतुर्-द्वाराणि केन्द्रं प्रति प्रत्यागच्छन्” इति च काउण्टी-स्तरीय-अमूर्त-सांस्कृतिक-विरासतां प्रतिनिधि-परियोजनारूपेण सूचीबद्धम् अस्ति

प्रतिवेदन/प्रतिक्रिया