समाचारं

बृहत् निर्मातारः “भित्तिं विध्वंसयन्ति” एव, अस्मिन् समये taobao तथा jd.com इति

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तरफलक समाचार संवाददाता | च किन्जुन्

अन्तरफलक समाचार सम्पादक | गीत जियानन

चीनस्य अन्तर्जालदिग्गजानां मध्ये “भित्तिः” अधिकं ध्वस्तं भवति, अस्मिन् समये ताओबाओ, जेडी डॉट कॉम् च ।

२६ सेप्टेम्बर् दिनाङ्के इति...latepost news, taobao tmall आधिकारिकतया jd logistics इत्यनेन सह सम्बद्धः भविष्यति तथा च अक्टोबर्-मासस्य मध्यभागे ऑनलाइन भवितुं शक्नोति।तस्मिन् एव काले jd.com इत्येतत् cainiao express, cainiao post इत्यनेन सह पार्सल् संग्रहणस्थलरूपेण अपि सम्बद्धं भविष्यति । शीघ्रमेव jd.com आधिकारिकतया alipay इत्यनेन सह सम्बद्धं भविष्यति, तथा च द्वयोः पक्षयोः रसदव्यवस्था, भुगतानप्रणाली च क्रमेण सम्बद्धतां प्रारभते।

जिमियन न्यूज इत्यनेन जेडी डॉट कॉम्, ताओबाओ, अलिपे च इत्येतयोः प्रतिक्रियाः प्राप्ताः ।

यदि एषा वार्ता सत्या अस्ति तर्हि १३ वर्षेभ्यः परं प्रथमवारं jd.com इत्येतत् alipay इत्यनेन सह पुनः सम्बद्धं भविष्यति।2011वर्ष, जे.डी.कॉमनित्यम्‌साइट् मध्ये alipay इत्यस्य भुक्तिलिङ्कं कटयन्तुतस्मिन् समये jd.com इत्यस्य संस्थापकःliu qiangdong इत्यनेन alipay इत्यस्य निष्क्रियीकरणस्य कारणानि व्याख्यातानि: प्रथमं, alipay इत्यस्य शुल्कस्य दरः अत्यधिकः अस्ति, तथा च jd.com इत्यनेन प्रतिवर्षं अतिरिक्तं 5 मिलियनतः 6 मिलियनं युआन् यावत् दातव्यं भवति, द्वितीयं, jd.com इत्यस्य 80% भागः वितरणसमये नकदरूपेण भुङ्क्ते।प्रायः १०% उपयुज्यन्तेऑनलाइन unionpay भुगतान, अतः alipay सह सहकार्यं स्थगयित्वा उपयोक्तृभ्यः प्रभावः न भविष्यति।

अधुना च,पारम्परिकस्य ई-वाणिज्यस्य लाभांशकालः चिरकालात् समाप्तः अस्ति, उपयोक्तृप्राप्त्यर्थं बाधाः स्थापयितुं युगः अपि गतः । लाइव स्ट्रीमिंग् ई-वाणिज्यम्, पिण्डुओडुओ इत्यादीनां नूतनानां प्रतिद्वन्द्वीनां सम्मुखे पारम्परिक-ई-वाणिज्यस्य सामान्यहिताः क्रमेण विवादान् अतिक्रमयन्तिद्वयोः प्रमुखयोः ई-वाणिज्य-दिग्गजयोः स्वस्य स्वस्य मूल-प्रौद्योगिकीनां परस्परं अन्तःप्रवेशस्य अनुमतिः दत्ता, ई-वाणिज्ये शून्य-योग-क्रीडायाः युगस्य समाप्तिः घोषिता

अयम्‌इदं परस्परसम्बन्धःइत्यस्यअन्यः नूतनः विकासः। taotian इत्यस्य उपयोक्तृअनुभवसुधारः, alipay इत्यस्य कार्यक्षमतायाः वृद्धिः, jd logistics इत्यस्य राजस्वं, jd mall इत्यस्य वृद्धिः च सर्वेषां लाभः भविष्यति ।. "झुआङ्ग शुआइ, खुदरा ई-वाणिज्य उद्योगविशेषज्ञः तथा बैलियनपरामर्शस्य संस्थापकः।"वार्ताम् अन्तर्फलकम् इति उक्तम्।

अत्यन्तं प्रत्यक्षं लाभं उत्पादस्य कारोबारस्य दरं वर्धयितुं भवति। पूर्वं व्यापारिणां ताओबाओ तथा जेडी डॉट कॉम इत्यत्र पृथक् पृथक् मालस्य प्रबन्धनस्य आवश्यकता आसीत्, ततः परं ताओबाओ इत्यस्य jd logistics इत्यनेन सह सम्बद्धतायाः अनन्तरं व्यापारिभ्यः द्वयोः मञ्चयोः कृते मालस्य सज्जीकरणस्य, इन्वेण्ट्री इत्यादीनां व्यवस्थापनस्य इत्यादीनां आवश्यकता नास्ति, येन निर्माणस्य द्वितीयकं न्यूनीकर्तुं शक्यते , परिचालनव्ययस्य न्यूनीकरणं, वितरणदक्षतां सेवागुणवत्तां च सुधारयति ।

tmall ब्राण्ड् व्यापारिणां कृते jd logistics द्वारा प्रदत्तं एकीकृतं आपूर्तिश्रृङ्खलासमाधानम्न केवलं शक्नोतिरसददक्षतायां सुधारः ग्राहकानाम् आधारस्य विस्तारं कर्तुं राजस्ववृद्धिं च आनेतुं शक्नोति।कृते चजिंगडोङ्गलघुमध्यमयोःवणिक्‌इति दृष्ट्याभविष्ये कैनिआओ लॉजिस्टिक्स् इत्यस्य उद्घाटनानन्तरं व्यापारिणां वितरणव्ययः अधिकं न्यूनीभवति इति अपेक्षा अस्ति ।

अन्तरसंयोजनं न केवलं दिग्गजानां मध्ये व्यापारस्य परस्परं प्रवेशः, अपितु उपयोक्तृ-अनुभवं वर्धयितुं उद्योग-विकासाय च अधिकं अनुकूलम् अस्ति । उपयोक्तृभ्यः भुक्तिमार्गस्य एकः अपि विकल्पः भवितुम् अर्हति ।इदानीं विविधमार्गेण धनं स्थानान्तरयितुं आवश्यकता नास्ति, एकं भुक्तिसाधनं सर्वाणि मुख्यधारापरिदृश्यानि आच्छादयितुं शक्नोति। अतिरिक्तेएकः अपि रसदविकल्पः,शक्नोतिरसदसेवानां कृते विभिन्नानां उपभोक्तृणां आवश्यकतानां पूर्तये,विशेषतःविशेषतया तेषां उपभोक्तृणां कृते लाभप्रदं भवति येषां रसदवेगस्य सेवागुणवत्तायाः च अधिका आवश्यकता भवति ।

एतेन द्वौ प्रमुखौ परिवर्तनौ प्रतिबिम्बितौ स्तः- १.प्रथमं जनसमूहस्य उपभोक्तृमागधाअधिकं व्यय-प्रभावी, ई-वाणिज्यमञ्चः अवश्यंसर्वेभ्यः आयामेभ्यःस्वस्य सेवासुधारं कुरुत, .महत्तमं सामान्यभाजकं ज्ञातव्यम्। द्विपुरातनस्य नूतनस्य च अन्तर्जालस्य, नूतनस्य च माध्यमस्य च सम्मुखीकरणं निरन्तरं वर्ततेइदानीम्‌पारम्परिक-अन्तर्जाल-मञ्चानां यातायातस्य ग्रहणे,विज्ञापनं करोतुजीएमवी (सकलवस्तुमात्रा) सह, .पारम्परिक-ई-वाणिज्य-कम्पनीभिः उष्णतां स्थापयितुं मिलित्वा कार्यं कर्तव्यम् अस्ति

अलीबाबा एवं जेडी डॉट कॉमहिमं भङ्गयतुपृष्ठतः, इति सम्पूर्णस्य अन्तर्जालस्य “अन्तरसम्बद्धता” अस्तिइत्यस्यलघु ।

पूर्वं अलीटेन्सेन्ट् दशवर्षेभ्यः अधिकं कालात् परस्परं "अवरुद्धं" कुर्वन् अस्ति । चीनस्य अन्तर्जाल-एकाधिकार-विरोधी-तूफानः यावत् आगतः, उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयेन च सर्वेषां मञ्चानां अवरोधं विमोचयितुं "अन्तर्-सञ्चालनं" च अपेक्षितं तावत् एव पक्षद्वयं क्रमेण परस्परं प्रासंगिकव्यापारान् उद्घाटयितुं अन्वेषणं कर्तुं आरब्धवान्

इत्यस्मात्‌2021tencent appशक्नोतिसाक्षात् ताओबाओ -नगरं प्रति कूदन्तुगगनः,आगच्छतिगतवर्षस्य अक्टोबर् मासे अलीबाबा-टेन्सेण्ट्-योः सहकार्यं गभीरं कृतम् अलिमामा-माध्यमेन व्यापारिणः wechat-पारिस्थितिकीतन्त्रस्य अन्तः विज्ञापनं स्थापयितुं शक्नुवन्ति यथा विडियो-खाताः, moments, लघु-कार्यक्रमाः च, विज्ञापनं च taobao तथा tmall-व्यापारिणां भण्डारेषु, उत्पादविवरणेषु, कूर्दति। तथा ताओबाओ लाइवनिरन्तरं परीक्षणद्वारा उभयपक्षस्य लिङ्कक्षमतायां क्रमेण सुधारः अभवत् ।

अस्मिन् वर्षे च9शशांकtaote तथा wechat pay परस्परं सम्बद्धौ स्तः आन्तरिकपरीक्षणस्य अथवा लिङ्कानां प्रतिलिपिकरणस्य आवश्यकता नास्ति।, यत् करोतिप्रमुखनिर्मातृषु "भित्तिविध्वंसनम्" एकं माइलस्टोन् प्राप्तवान् अस्ति ।

परन्तु "उद्घाटनस्य" पृष्ठे वस्तुतः अण्डरधाराः सन्ति ।सहकार्यं सम्बद्धं दत्तांशविनिमयं कथं नियन्त्रितं भवति इति ध्यानं अर्हति। उपयोक्तृगोपनीयतायाः रक्षणं कुर्वन् दत्तांशस्य प्रभावी उपयोगं सुनिश्चितं करणं अपि महत्त्वपूर्णः विषयः भविष्यति यस्य समाधानं द्वयोः पक्षयोः आवश्यकम् अस्ति ।

किमपि प्रकारस्य उद्घाटनं भवतु, विद्यमानं विपण्यसंरचनं बाधितुं तेषां स्वस्वव्यापारिककल्पनास्थानं वर्धयितुं च सम्भाव्यते।पारम्परिकाः ई-वाणिज्य-कम्पनयः "दीर्घकालं यावत्, तेषां विभाजनं भवितुमर्हति" इति चरणात् "दीर्घकालं यावत्, तेषां एकीकरणं भवितुमर्हति" इति चरणं प्रति संक्रमणं कुर्वन्ति, भविष्ये ते उदयमान-ई-वाणिज्य-बलानाम् विरुद्धं युद्धं कर्तुं बलं मिलित्वा कार्यं करिष्यन्ति वा इति , अथवा अधिकान् "शत्रून्" मित्रेषु परिणमयति, बाह्यजगत् दीर्घकालं यावत् ध्यानस्य योग्यः अस्ति ।

प्रतिवेदन/प्रतिक्रिया