समाचारं

यौवनं भिद्यते, भस्मतः निर्गच्छति, भस्मतः च निर्गच्छति-"द ब्रेकआउट्" इति चलच्चित्रस्य प्रीमियरस्य पार्श्वटिप्पणयः।

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एतत् प्राणानां मज्जनं वीरस्मृतिः च।
२५ सितम्बर् दिनाङ्के अपराह्णे "ब्रेकआउट्" इति चलच्चित्रस्य प्रीमियरं जिनान्-नगरे अभवत् । अस्य चलच्चित्रस्य निर्माणं लिन्यी नगरपालिकासमितेः प्रचारविभागेन अन्यैः यूनिटैः च कृतम् अद्वितीयदृष्ट्या एतत् चलच्चित्रं जापानविरोधिविश्वविद्यालयस्य प्रथमशाखायाः शिक्षकाणां छात्राणां च कथां कथयति ये "लोहभित्तिपरिवेषणस्य" सामनां कृतवन्तः " शत्रुस्य, स्वप्राणान् जोखिमं कृत्वा, जापानीयानां प्रतिरोधाय च एकीकृताः। एतत् यथार्थतया लोहवस्त्रधारिणः जनान् दर्शयति। यिमेङ्गस्य जनाः यिमेङ्गस्य कथायाः पृष्ठतः रक्तसंस्कृतिं प्रसारयन्ति, क्रान्तिस्य प्रकाशं पश्यन्ति कालः, उच्चभावनायाम् उष्णहृदयैः प्लवन्तु, कालस्य दीर्घनद्यां च उष्णं क्रान्तिकारी रक्तं निरन्तरं प्रवहन्तु।
समारोहे बीजिंगनगरस्य विशेषज्ञाः विद्वांसः च, प्रासंगिकप्रान्तीयनगरपालिकाविभागस्य नेतारः अन्ये च अतिथयः "द ग्रेट् ब्रेकआउट्" इति चलच्चित्रस्य प्रीमियरं द्रष्टुं एकत्र समागताः चलचित्रस्य मुख्यनिर्माता ताओ शुजुन्, निर्देशकः याङ्ग जेन्, मुख्यसृजनात्मककर्मचारिणः च प्रेक्षकैः सह चलच्चित्रं दृष्ट्वा चलच्चित्रनिर्माणस्य पृष्ठतः कथाः साझां कृतवन्तः ।
""द ग्रेट् ब्रेकआउट्" इति चलच्चित्रं वास्तविक-ऐतिहासिक-घटनासु आधारितम् अस्ति तथा च नवम्बर १९४१ तमे वर्षे घटितस्य डाकिङ्ग्शान्-ब्रेकआउट्-युद्धस्य पुनर्स्थापनं कृतम् अस्ति अधुना यावत् , अद्यापि चलच्चित्रनिर्माणकाले प्रत्येकं विवरणं स्मरामि, वयं सर्वे लिन्यी-नगरस्य विभिन्नविभागैः अस्मान् दत्तस्य प्रबलसमर्थनेन, चलच्चित्रसंस्कृतेः प्रति लिन्यी-जनानाम् प्रेम्णा च गभीरं प्रभाविताः अभवम
युवानः एव देशस्य आत्मा। आकांक्षिणः युवानः पीढीयां पीढीं स्वयौवनेन, अनुरागेण च भव्याः अध्यायाः लिखितवन्तः। चीनस्य जापानविरोधी सैन्यराजनैतिकशाखायाः प्रथमशाखायाः १७ वर्षीयस्य नूतनस्य छात्रस्य सु फैन् इत्यस्य दृष्टिकोणस्य उपयोगः अस्मिन् चलच्चित्रे इतिहासे गतस्य अस्य "युद्धस्य ज्वालायां युवानस्य" अभिलेखनार्थं कृतः अस्ति . जापानस्य प्रतिरोधस्य देशस्य उद्धारस्य च स्वप्नानां विश्वस्य सर्वेभ्यः बालकबालिकानां समूहः कठोरप्रशिक्षणार्थं हरितपर्वते गभीरे जापानविरोधीविश्वविद्यालयस्य शाखायां गुप्तरूपेण स्थापितः अचिरेण एव सः जापानीसेना आविष्कृतः, उन्मत्तं घेरणं च कृतवान् । जीवनं मृत्युः, मानवस्वभावः आदर्शाः च अस्य भावुकानाम्, नवोदितानां च जनानां समूहस्य तप्ताः सन्ति ।
"एकस्य युवकस्य अद्वितीयनिर्दोषतायाः सह, शिक्षकानां, ज्ञातिजनानाम्, मित्राणां, पर्यावरणस्य च प्रभावेण सः एकं अद्वितीयं युद्धस्य आयुः-आगमन-समारोहं स्वीकुर्वति" इति ताओ शुजुन् चलच्चित्रस्य परिचयं कुर्वन् अवदत् यत्, "एतावत् विशाले केन्द्रीकृत्य -परिमाणेन निर्माणं कृत्वा युद्धस्य ज्वालायां उच्चस्तरीयसंस्कृतिं वातावरणं च निर्माति चीनीयचलच्चित्रस्य इतिहासे युवानां उच्चगुणवत्तायुक्तानि पर्दाप्रतिमानि दुर्लभानि सन्ति।”.
यौवनं प्राक् वसन्तमिव, प्रातःसूर्यवत्। चलच्चित्रं भव्यकथनानि परित्यज्य लघुपात्रैः सह बृहत्युगं कटयति यत् एतत् सु फैनस्य विकासप्रक्षेपवक्रस्य उपयोगं करोति यत् डाकिंग्शानस्य ब्रेकआउटस्य रक्तं अश्रुपातं च प्रतिबिम्बयति, आदर्शैः, महत्त्वाकांक्षैः, तथा च भावुकजापानविरोधियुवकानां समूहस्य प्रतिबिम्बं निर्माति feelings for family and country on the land of yimeng , चलचित्रनिर्माणे अत्यन्तं विशिष्टम्।
"बहुआयामी बहुस्तरीयं च नाटकीयसंरचनं कृत्वा एतत् चलच्चित्रम् अतीव नाटकीयं संक्रामकं च अस्ति, तथा च पराकाष्ठायां आकर्षकं च कथने परिवारस्य देशस्य च भावनां प्रसारयति" इति छायाचित्रनिर्देशकः झाओ क्षियाओडिङ्ग् अवदत् यत्, "इदं युद्धनाटकम् अस्ति .एक्शनं युवानां प्रेरणाञ्च संयोजयति इति भारी नाट्यचलच्चित्रम्” इति ।
""द ग्रेट् ब्रेकआउट्" इति चलच्चित्रं शी जिनपिङ्गस्य सांस्कृतिकविचारं कार्यान्वितुं अस्माकं चलच्चित्रस्य शैक्षिकवृत्तानां च कृते एकः सजीवः अभ्यासः अस्ति। मुख्यविषयस्य प्रचारं कुर्वतः चलच्चित्रस्य निर्माणे २६,००० तः अधिकाः छात्राः भागं गृहीतवन्तः। अस्माकं वर्तमानस्य चलच्चित्रस्य परीक्षा अस्ति सृजनं प्रशंसा च प्रक्रियाः।
"द ग्रेट् ब्रेकआउट्" इत्यस्मिन् सु फैन् इत्यस्य विकासस्य अनुभवः न केवलं निर्मातृणां मनः प्रेरितवान्, अपितु प्रेक्षकान् अपि गभीरं प्रभावितं कृतवान् । प्रायः ११० निमेषपर्यन्तं प्रसारितस्य कालखण्डे बहवः दर्शकाः नेत्रेषु अश्रुपाताः अभवन् । "इदं चलच्चित्रं अतीव मार्मिकं आश्चर्यजनकं च अस्ति। सा अवदत् यत् अस्माकं फेक्सियन-मण्डले डाकिङ्गशान्-युद्धं जातम् इति चलच्चित्रे डाकिङ्ग्शान्-इत्यस्य विच्छेदस्य रक्तं, अश्रुपातं च प्रतिबिम्बयति, यत् इतिहासस्य एतत् कालखण्डं सदैव स्मरिष्यामि |.
"इदं चलच्चित्रम् अन्येभ्यः युद्धविषयकचलच्चित्रेभ्यः भिन्नम् अस्ति। एतत् प्रचारस्य रूढिवादं भङ्गयति। दृश्यप्रक्रियायाः कालखण्डे शनैः शनैः भव्यशक्तिः प्रवहति। अहं मम सहपाठिभ्यः अस्य अनुशंसा करिष्यामि, जिनानविश्वविद्यालयस्य छात्रः अङ्गुष्ठाभ्यां उपरि अवदत् .
परिपूर्णे नाट्यगृहे बहवः दर्शकाः सम्पूर्णं चलच्चित्रं द्रष्टुं स्थितवन्तः । यदा भिडियो समाप्तः तदा कोऽपि न गतः। ततः प्रेक्षकाः तालीवादनं कृतवन्तः । लिन्यीनगरस्य एकः पुरातनः दलस्य सदस्यः अवदत् यत् अद्य जटिला अन्तर्राष्ट्रीयस्थितौ यदि अस्माकं देशः विकासं कर्तुम् इच्छति तर्हि अस्माभिः महती सफलता प्राप्तव्या! चीनी उद्यमात् आरभ्य प्रत्येकं चीनीयनागरिकं यावत् अस्माकं कृते कष्टस्य भयं विना समर्पणस्य, सफलतायाः भावनायाः च आवश्यकता वर्तते! रक्तसंस्कृतेः उत्तराधिकारं प्राप्तुं यिमेङ्ग-भावनायाः उत्तमप्रचाराय च अस्य चलच्चित्रस्य प्रबलं व्यावहारिकं महत्त्वं वर्तते ।
"ब्रेकआउट" इत्यस्य निर्माणं लिन्यी नगरपालिकादलसमितेः प्रचारविभागेन अन्यैः यूनिटैः च "किलुसाहित्यकलाशिखरयोजनायाः" प्रमुखा परियोजना अस्ति तथा च अस्माकं प्रान्ते अद्यतनकाले सर्वाधिकं निवेशं कृत्वा भारीभारयुक्तं सिनेमाचलच्चित्रम् अस्ति वर्षाः। परियोजनास्थापनात् निर्माणपर्यन्तं ६ वर्षाणि यावत् समयः अभवत्, अस्य चलच्चित्रस्य प्रदर्शनं २०२४ तमस्य वर्षस्य अक्टोबर्-मासे भविष्यति । अस्मिन् काले २६,००० तः अधिकाः महाविद्यालयस्य छात्राः समूहप्रदर्शनार्थं प्रयुक्ताः, येन देशे सर्वत्र युवानां मध्ये प्रबलप्रतिकूलता उत्पन्ना
मुख्यविषयसाहित्यकलाकृतयः उत्तमपाठ्यपुस्तकानि सन्ति। अग्रिमे पदे लिन्यी-नगरं नगरे दलस्य सदस्यान् कार्यकर्तृन् च विशेषतः युवानः चलच्चित्रं द्रष्टुं संगठितं करिष्यति यत् तेषां मनः बोधयितुं, हृदयं तापयितुं, स्वभावनाः संवर्धयितुं च, रक्तजीनस्य पीढीतः पीढीं यावत् पारगमनं प्रवर्धयितुं च शक्नोति , तथा च आध्यात्मिकशक्तिं नूतनयात्रायां अग्रे गत्वा नूतनयुगे उपलब्धयः कर्तुं प्रेरयन्ति।
(अस्थायी मीडिया संवाददाता वू यान तथा प्रशिक्षु संवाददाता सन जियाओजियाओ)
प्रतिवेदन/प्रतिक्रिया