समाचारं

"स्वप्नम्" अक्टोबर् मासे किङ्ग्डाओनगरे संचालितं भविष्यति किङ्ग्डाओ क्रूजपर्यटनप्रवर्धनसम्मेलनं जिनान्नगरे सफलतया आयोजितम्

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२६ सितम्बर् दिनाङ्के अपराह्णे किङ्ग्डाओ-क्रूज-पर्यटन-प्रवर्धन-सम्मेलनं "पीत-नद्याः पार्श्वे समुद्रं मिलित्वा क्रूज-जहाजे विश्वं पश्यन्तु" इति जिनान्-नगरे सफलतया आयोजितम् इदं आयोजनं २०२४ तमस्य वर्षस्य किलु-अन्तर्राष्ट्रीय-क्रूज-सीजन-श्रृङ्खला-प्रचार-समागमेषु अन्यतमम् अस्ति यतः सितम्बर-२०२३ तमे वर्षे किङ्ग्डाओ-क्रूज-यानानां पुनः नौकायानं आरब्धम् अस्ति surrounding cities to meet the needs of उत्तमजीवनस्य जनानां आवश्यकतानां पूर्तये अस्माभिः शाण्डोङ्गस्य क्रूजपर्यटनविपण्यस्य विस्तारः त्वरितः कर्तव्यः। जिनाननगरपालिकासंस्कृतिपर्यटनब्यूरो, किङ्ग्डाओ अन्तर्राष्ट्रीयक्रूजबन्दरक्षेत्रसेवाप्रबन्धनब्यूरो, शाण्डोङ्गप्रान्तीययात्राएजेन्सीसङ्घः, जिनाननगरस्य १० तः अधिकानां प्रमुखयात्रासंस्थानां मीडियानां च प्रतिनिधिभिः अस्मिन् कार्यक्रमे भागः गृहीतः।

प्रचारसभायां किङ्ग्डाओ अन्तर्राष्ट्रीयक्रूजबन्दरक्षेत्रसेवाप्रशासनब्यूरोन किङ्ग्डाओनगरस्य क्रूजपर्यटनस्य च प्रचारः कृतः सुविधायाः आरामस्य च, समृद्धेः उत्साहस्य च, उच्चगुणवत्तायाः लाभस्य च त्रयाणां दृष्टिकोणानां कृते किङ्ग्डाओ-नगरस्य चयनस्य कारणानि व्याख्यातानि क्रूजं कृत्वा किङ्ग्डाओ-क्रूज-पर्यटनस्य विकास-समर्थन-उपायानां विस्तरेण व्याख्यानं कृतवान्, किङ्ग्डाओ-नगरस्य क्रूज-उद्योगस्य विकास-संभावनानां वर्णनं कृतवान्, तथा च क्रूज-पर्यटनस्य उद्योगसहकार्यस्य च विषये प्रतिभागिभिः सह गहनसञ्चारं कृतवान्, यत् ते उद्यमानाम् उच्चैः सह किङ्ग्डाओ-नगरस्य क्रूज-पर्यटन-व्यापारस्य विकासे सहायतां करिष्यन्ति इति अवदत् -गुणवत्तायुक्ताः सेवाः व्यावसायिकवातावरणं च, तथा च उद्यमैः सह हस्तेन हस्तेन कार्यं कुर्वन्ति a win-win future.

शाण्डोङ्ग वाण्डा अन्तर्राष्ट्रीययात्रा एजेन्सी इत्यनेन अक्टोबर् तः नवम्बरपर्यन्तं किङ्ग्डाओनगरं प्रति चेङ्गझेन् क्रूज् "ड्रीम्" क्रूज् जहाजस्य उत्पादविशेषताः प्रदर्शिताः । "स्वप्नस्य" पूर्ववर्ती अमेरिकनकार्निवलसमूहस्य प्रिन्सेसक्रूज्स् कम्पनीयाः स्वामित्वं धारयति "नीलसागरराजकुमारी" अस्य स्थूलटनभारः ७७,००० यात्रिकाणां क्षमता च २,३६० अस्ति सुविधाः अद्वितीयविशेषताश्च, अनुभवस्य च प्रबलः भावः पर्यटकैः प्रियः, ध्यानं च दत्तः । इयं क्रूज् जापान-दक्षिणकोरिया-देशयोः भ्रमणार्थं २१ अक्टोबर्-दिनाङ्के तियानजिन्-नगरात् प्रस्थास्यति, अक्टोबर्-मासस्य २५ दिनाङ्के किङ्ग्डाओ-क्रूज-गृह-बन्दरगाहं च आगमिष्यति ।इदं किङ्ग्डाओ-नगरं प्रति चत्वारि गोल-यात्रा-यात्राः (किङ्ग्डाओ-फुकुओका-जेजु-किङ्ग्डाओ-नगरं यावत्) संचालितं करिष्यति २५ अक्टोबर्, २९ अक्टोबर् दिनाङ्के किङ्ग्डाओ —नागासाकी-जेजु-किङ्ग्डाओ, किङ्ग्डाओ-सासेबो-जेजु-किङ्ग्डाओ २ नवम्बर् दिनाङ्के, किङ्ग्डाओ-नागासाकी-जेजु-किङ्ग्डाओ ६ नवम्बर् दिनाङ्के), ततः दक्षिणकोरियादेशस्य जेजू मार्गेण तियानजिन्-नगरं प्रति प्रत्यागच्छन्ति अयं मार्गसमूहः जेजु, फुकुओका, नागासाकी, सासेबो इत्यादीनां लोकप्रियगन्तव्यस्थानानां कवरं करोति, येन अत्यन्तं आकर्षकं समुद्रीयसाहसिकयात्रा निर्मीयते । दक्षिणकोरियादेशस्य चञ्चलनगरजीवनं वा जापानदेशस्य पारम्परिकसंस्कृतेः भोजनस्य च अनुभवः भवतु, यात्रिकाणां विविध अन्वेषणं आनन्दं च प्रदास्यति