2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२७ सितम्बर् दिनाङ्के लाइव् ब्रॉडकास्टिंग् इत्यस्मात् आधिकारिकवार्तानुसारं युवेन्टस् तथा युवा खिलाडी म्बाङ्गुला इत्येतयोः अनुबन्धविस्तारः सम्पन्नः, नूतनः अनुबन्धः २०२८ पर्यन्तं चलति।
【आधिकारिक घोषणा】
वयम् एतेन घोषयामः यत् म्बाङ्गुला २०२८ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं युवेन्टस्-सङ्घस्य अनुबन्धस्य नवीकरणं करिष्यति
सैमुअल् म्बाङ्गुला ऋतुस्य आरम्भे युवेन्टस्-क्लबस्य उज्ज्वलतम-तारकेषु अन्यतमः अस्ति । बेल्जियमदेशस्य एषः विङ्गरः २०२८ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं युवेन्टस्-क्लबस्य अनुबन्धविस्तारं कृतवान् ।
एषः अनुबन्धविस्तारः युवेन्टस्-नगरे तस्य उत्तम-विकास-प्रक्रियायाः अधिकं पुष्टिं करोति: युवा-अकादमीतः आरभ्य २०२४/२५-सीजनस्य आरम्भे प्रथमदलेन सह पदार्पणपर्यन्तं
क्लब ब्रुग् इत्यनेन प्रथमवारं २००४ तमे वर्षे जन्म प्राप्य बेल्जियमदेशस्य युवानं दृष्टम्, तदनन्तरं एण्डर्लेक्ट् इति । सः दलस्य अण्डर-१८-दलस्य कृते क्रीडितः, अन्ततः २०२० तमस्य वर्षस्य ग्रीष्मर्तौ युवेन्टस्-क्लबस्य सदस्यः अभवत् ।
म्बाङ्गुला युवेन्टस्-युवक-प्रशिक्षणे स्वयात्राम् आरब्धवान् : u17-क्रीडायां ५ वारं क्रीडितः, ततः युवा-दले ५७ वारं क्रीडितः, सः ७ यूरोपीय-युवा-लीग-क्रीडासु अपि भागं गृहीतवान्, १२ गोलानि कृतवान्, ५ सहायताः च दत्तवान् २०२३/२४ ऋतुकाले सः व्यावसायिकदले पदोन्नतः भूत्वा युवेन्टस्-क्लबस्य नूतनपीढीयां सम्मिलितः । २५ क्रीडासु स्वस्य प्रतिभां दर्शयन् तस्य परिपक्वता प्रशिक्षकं मोट्टा प्रथमदलस्य ग्रीष्मकालीनसज्जतायां तं समावेशयितुं प्रत्यभिज्ञातुं पर्याप्तम् आसीत् ।
म्बाङ्गुला इत्यनेन ऋतुस्य प्रथमे क्रीडने आरभ्य एतत् विश्वासं प्रतिदत्तं कृतम् : केवलं २३ निमेषेषु प्रथमं गोलं कृत्वा अस्मिन् सत्रे पूर्वमेव चत्वारि दृश्यानि कृतवान् सः बेल्जियमस्य राष्ट्रिययुवादलानां कृते अपि सर्वेषु स्तरेषु, u15 तः u21 पर्यन्तं नियमितरूपेण क्रीडकः अस्ति, अन्तिमेषु मासेषु बेल्जियमस्य u21 कृते चत्वारि क्रीडाः अपि कृतवान्
अधुना सः नूतनं आव्हानं स्वीकृत्य बियान्कोनेरी-क्लबस्य कृते क्रीडनं निरन्तरं कर्तुं सज्जः भविष्यति । अभिनन्दनम्, शमूएल!