2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२६ सितम्बर् दिनाङ्के गुइझोउ प्रान्तस्य झेङ्ग'आन् काउण्टी इत्यस्मिन् बहवः नेटिजनाः एकं भिडियो ऑनलाइन स्थापितवन्तः यत् तस्मिन् दिने प्रातःकाले एकस्मिन् स्थानीयसमुदायस्य एकं भवनं स्खलितेन शिलाखण्डेन आहतम्, केचन गृहाणि क्षतिग्रस्ताः अभवन्, निवासिनः त्वरितरूपेण आहताः सुरक्षितक्षेत्रं प्रति । तस्मिन् सायंकाले झेङ्ग'आन् काउण्टी बेइयुआन् सामुदायिकप्रवणशिलापतननिष्कासनकार्यसमूहेन सूचना जारीकृता यत् शिलापतनेन षट् गृहेषु क्षतिः अभवत् स्थले कोऽपि क्षतिः न अभवत् तथा च मध्यरात्रौ निर्माणं न अभवत्
स्वामिना चिन्तनार्थं एकं भिडियो स्थापितं यत् समुदायस्य सानुरक्षणं मध्यरात्रौ पतितम्, भूतलस्य भवने विशालः शिलाखण्डः आहतः।
यः नेटिजनः एतत् भिडियो स्थापितवान् सः अवदत् यत् ते झेङ्ग'आन् काउण्टी इत्यस्मिन् झुआङ्ग्युआन्गे समुदायस्य बिल्डिंग् २ इत्यस्य स्वामिनः सन्ति। २६ सेप्टेम्बर् दिनाङ्के प्रातः ३:३० वादने स्वामिना सुप्तः आसीत् यदा सहसा समग्रं भवनं भूकम्पवत् अनेकवारं कम्पितम्। भयभीतः स्वामिना शीघ्रमेव अधः गत्वा पश्यन् समुदायस्य एकस्मिन् पार्श्वे सानुः पतितः इति ज्ञातवान्, अधः बहुसंख्याकाः शिलाखण्डाः आवर्तन्ते, केचन भूतलस्य भवनं प्रहारं कृतवन्तः
अधः बहुसंख्याकाः शिलाखण्डाः आवर्त्य भूतलस्य आवासीयभवनं आहतवन्तः ।
विडियो स्क्रीनशॉट
एकया स्वामिना प्रकाशितेन भिडियोमध्ये तस्याः वासगृहं प्रति त्वरितम् एकः विशालः शिलाखण्डः मेजकुर्सी, टीवी च प्रहारं कुर्वन् दृश्यते स्म । स्वामिना उक्तं यत् - तस्याः गृहं अधुना एव नवीनीकरणं कृतम् आसीत्, सा च एकदिनं यावत् तस्मिन् निवसितुं न शक्नोति स्म ।
विशालाः शिलाखण्डाः आवासीयभवनेषु दुर्घटनाम् अकुर्वन्
२६ दिनाङ्के अपराह्णे चीनीयव्यापारदैनिकस्य डाफेङ्ग् न्यूज् इत्यस्य एकः संवाददाता एकेन नेटिजनेन सह सम्पर्कं कृतवान् यः एतत् भिडियो स्थापितवान्। सः अवदत् यत् तेषां समुदाये केवलं द्वौ भवनौ स्तः, अस्मिन् समये पतन्तैः शिलाभिः आहतः भवनं २ एव । घटनायाः अनन्तरं सम्पूर्णस्य भवनस्य स्वामिनं तत्कालं सुरक्षितक्षेत्रे स्थानान्तरितम्, अनन्तरं प्रासंगिकविभागैः समीपस्थे होटेले स्थापितं च घटनायां कोऽपि क्षतिग्रस्तः न अभवत् ।
आधिकारिकप्रतिवेदनम् : षट् गृहाणि क्षतिग्रस्ताः, स्थले कोऽपि क्षतिः न अभवत्, मध्यरात्रौ निर्माणकार्यं अपि न अभवत् ।
२६ सितम्बर् दिनाङ्के प्रातःकाले झेङ्ग'आन् काउण्टी आवास तथा शहरी-ग्रामीण विकास ब्यूरो इत्यस्य एकः कर्मचारी चीनी बिजनेस दैनिक डाफेङ्ग न्यूज इत्यस्य संवाददात्रे अवदत् यत् एतस्य घटनायाः अनन्तरं झेङ्ग'आन् काउण्टी आवासस्य तथा शहरी-ग्रामीणस्य मुख्यनेतारः विकास ब्यूरो तत्क्षणमेव घटनास्थले एकं दलं नेतवान् यत् तत्सम्बद्धं स्थितिः अन्वेषणं क्रियते तथा च यथा यथा परिणामः उपलब्धः भवति तथा तथा सूचनाः निर्गताः भविष्यन्ति।
तस्मिन् एव दिने झेङ्ग'आन् काउण्टी सर्वकारकार्यालयस्य एकः कर्मचारी अवदत् यत् झुआङ्गयुआन् मण्डपस्य पतनस्य विषये झेङ्ग'आन् काउण्टी पार्टी समितिस्य प्रचारविभागेन सम्पर्कः करणीयः।
२६ सितम्बर् दिनाङ्के अपराह्णे झेङ्ग'आन् काउण्टी पार्टी समितिस्य प्रचारविभागस्य एकः कर्मचारी चीनी बिजनेस डेली डाफेङ्ग न्यूज इत्यस्य संवाददात्रे अवदत् यत् अन्तर्जालद्वारा प्रसारिता सूचना पूर्णतया सत्या नास्ति प्रासंगिक स्थितिः अग्रे सत्यापितं भवति, तदनन्तरं बुलेटिनं जारी भविष्यति, तथा च संवाददातृभ्यः सल्लाहः दत्तः यत् ते निकटतया ध्यानं ददतु zheng'an county government इत्यस्य आधिकारिकजालस्थलस्य अनुसरणं कुर्वन्तु।
तस्मिन् दिने अपराह्णे झेङ्ग'आन्-मण्डलस्य फेङ्गी-उपजिल्लाकार्यालयस्य एकः कर्मचारी चीनीयव्यापार-दैनिक-पत्रिकायाः डाफेङ्ग-न्यूज-सम्वादकं प्रति अवदत् यत् सा झुआङ्ग्युआन्गे-समुदायस्य भूस्खलनस्य विषये किमपि न जानाति, आधिकारिकसूचनायाः प्रतीक्षां करिष्यति इति .
२६ सितम्बर् दिनाङ्के १९:३४ वादने झेङ्ग'आन् काउण्टी बेइयुआन् समुदायस्य ढलानशिलापतननिष्कासनकार्यसमूहेन झेङ्ग'आन् काउण्टीसर्वकारस्य आधिकारिकजालस्थले "बेइयुआनसमुदायस्य ढलानशिलापतनस्य सूचना" इति जारीकृतम्:
२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २६ दिनाङ्के प्रातः ३:३० वादने बेइयुआन्-समुदायस्य, फेङ्गी-वीथिकायां, झेङ्ग'आन्-मण्डलस्य झुआङ्गयुआन्-मण्डपस्य दक्षिणभागे (दक्षिणपूर्वदिशि) ढलानशिलाभूस्खलनं जातम्, येन झुआङ्गयुआन्-मण्डपस्य भवनं ०२ इत्यस्मिन् षट् गृहेषु क्षतिः अभवत् . घटनायाः अनन्तरं काउण्टी पार्टी समितिः, काउण्टी जनसर्वकारः च तत्क्षणमेव प्रासंगिकविभागानाम् आयोजनं कृत्वा निष्कासनार्थं घटनास्थलं प्रति त्वरितम् अगच्छत्। सम्प्रति जनाः सुरक्षितरूपेण स्थानान्तरिताः, सम्यक् पुनर्वासः च कृताः सन्ति । स्थले एव मूल्याङ्कनं परीक्षणं च कर्तुं विशेषज्ञाः नियुक्ताः सन्ति, अनुवर्तननिष्कासनकार्यं च क्रमेण क्रियते।
चीनी व्यापार दैनिक dafeng समाचार संवाददाता चेन youmou सम्पादकः dong lin