समाचारं

हैनान् बालकाः किशोराः च अत्र आगच्छन्ति! २७ दिनाङ्के एषा मजेदारः स्वास्थ्यविज्ञानलोकप्रियीकरणक्रियाकलापः भवतः अनुभवाय प्रतीक्षमाणैः सामग्रीभिः उपहारैः च परिपूर्णः अस्ति

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

nanhai net news on september 26 (reporter wang kangjing) हैनान्-नगरस्य बालकाः किशोराः च स्वास्थ्यसाक्षरताज्ञानं शिक्षन्ति, स्वस्थं चित्रकला-शिल्पं च अनुभवन्ति, उत्तम-उपहारं जितुम् स्वास्थ्य-चुनौत्य-क्रीडां च क्रीडन्ति तथा च हैनान एसोसिएशन फॉर साइंस एण्ड टेक्नोलॉजी द्वारा प्रायोजित तथा हैनान प्रान्तीय स्वास्थ्य प्रचार एण्ड एजुकेशन केन्द्र द्वारा आयोजित, 2024 हैनान प्रान्तीय बाल तथा किशोर स्वास्थ्य साक्षरता विषयगत प्रचार कार्यक्रम "स्वस्थपदयात्राभिः सह राष्ट्रियदिवसस्य उत्सवः" चाङ्गबिन् प्राथमिकविद्यालये आयोजितः भविष्यति in haikou.अस्मिन् प्रचुरं सूचना, उपहाराः, मजा च सन्ति, एकत्र प्रतीक्षन्ते।

"ऑनलाइन + ऑफलाइन" मॉडलस्य माध्यमेन अयं कार्यक्रमः चित्रकलाप्रदर्शनानि, स्वास्थ्यचुनौत्यक्रीडाः, स्वास्थ्यविज्ञानस्य लोकप्रियीकरणं च संयोजयति यत् बालकानां किशोराणां च स्वास्थ्यजागरूकतां अधिकं वर्धयति, बालकान् किशोरान् च सक्रियरूपेण स्वास्थ्यज्ञानं शिक्षितुं स्वास्थ्यकौशलं च निपुणतां प्राप्तुं प्रोत्साहयति, सक्रियरूपेण अभ्यासं च करोति छात्राणां शारीरिक-मानसिक-स्वास्थ्यस्य सर्वाङ्ग-विकासस्य च प्रवर्धनार्थं सभ्य-स्वस्थ-जीवनशैल्याः।

अस्मिन् कार्यक्रमे अद्भुतानि प्रदर्शनानि भविष्यन्ति, यथा चाङ्गबिन् प्राथमिकविद्यालयस्य बालकैः "लाल सूर्यः" इति कोरसः, हैनान् प्रदर्शनकलासमूहस्य कलाप्रशिक्षणकेन्द्रस्य "सिगरेट् कार्ड्स् इत्यस्मै "क्लिक्" इति वदतु" इति सिटकॉमः, बालकाः च of wuyuanhe school इति नृत्यप्रदर्शनं "एकत्र पर्वतस्य शिखरं प्रति" तेषां द्वारा आनयितम्। स्थले स्वास्थ्यपुरस्कारविजेता प्रश्नोत्तरीसत्रमपि भविष्यति, यत् चतुर्णां दौरस्य विभक्तं भवति ये बालकाः क्रियाकलापस्य भागं गृह्णन्ति ते "लघुस्वास्थ्यविशेषज्ञाः" इति रूपेण स्वस्य उत्कृष्टतां प्रदर्शयितुं शक्नुवन्ति, उत्तमाः उपहाराः च जितुम् अर्हन्ति।

तदतिरिक्तं प्रतिभागिनः बालकाः चित्रकलाप्रदर्शनक्षेत्रं गत्वा युवानां चित्रकलाप्रतियोगितायाः विजयीकार्यं द्रष्टुं शक्नुवन्ति तथा च स्थले एव स्वस्थचित्रकलाशिल्पक्रियाकलापानाम् अनुभवं कर्तुं शक्नुवन्ति। तस्मिन् एव काले आयोजनस्थले स्वास्थ्यचुनौत्यक्रीडा, निःशुल्कस्वास्थ्यचिकित्सालयस्य क्रियाकलापाः अपि स्थापिताः आसन् । तेषु स्वास्थ्यचुनौत्यक्रीडा मज्जया ज्ञानेन च परिपूर्णा अस्ति तथा च बालकाः "दुष्टाभ्यासं मारयन्तु", "स्वास्थ्यहिंडोला", "स्वास्थ्यसाक्षरताज्ञानं शिक्षन्तु", "स्वास्थ्यपासां च उत्तीर्णं कर्तुं स्वस्य स्वास्थ्यज्ञानस्य क्रीडाक्रीडाकौशलस्य च उपरि अवलम्बितुं शक्नुवन्ति युद्धम्", इत्यादीनि स्वास्थ्यसाक्षरता वर्धयितुं प्रियं उपहारं (यथा कीचेन, कप, रुबिकस्य घन, भालू गुडिया, नोटबुक, उत्तमहस्तपुट, चिपचिपा नोट् इत्यादीनि) जितुम् अनेकाः रोचकस्तराः।

बालकाः भविष्यं, स्वास्थ्यं प्रथमं भवति। एतत् अवगम्यते यत् बालकानां किशोराणां च स्वास्थ्यसाक्षरतासुधारं प्रवर्धयितुं, स्वास्थ्यसाक्षरताज्ञानस्य निपुणतां वर्धयितुं, स्वस्थं, सह-रचनात्मकं, साझासामाजिकवातावरणं च निर्मातुं हैनान् प्रान्तीयस्वास्थ्यआयोगः हैनानप्रान्तीयविज्ञानं च and technology association successfully organized the 2024 hainan बालकानां किशोराणां च कृते प्रान्तीयस्वास्थ्यसाक्षरताज्ञानलोकप्रियीकरणक्रियाकलापैः क्रमशः बालकानां किशोराणां च स्वास्थ्यसाक्षरताज्ञानस्य विषये मुक्तवर्गः, बालकानां किशोराणां च स्वास्थ्यसाक्षरताज्ञानस्य कृते चित्रकलाप्रतियोगिता, चयनं च आरब्धम् अस्ति बालकानां किशोराणां च स्वास्थ्यसाक्षरतायाः अनुशंसकाः। क्रियाकलापानाम् माध्यमेन अधिकान् बालकान्, किशोरान्, परिवारान् च स्वास्थ्यशिक्षायां भागं ग्रहीतुं प्रोत्साहिताः भवन्ति, येन हैनान् प्रान्ते बालकानां किशोराणां च स्वास्थ्यस्तरस्य प्रभावीरूपेण सुधारः भवति।

प्रतिवेदन/प्रतिक्रिया