चाइना ओपन-महिला-एकल-क्रीडायाः प्रथम-परिक्रमे झाङ्ग-शुआइ-वाङ्ग-जिन्यु-योः एकत्र अग्रे गतः
2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२४ तमस्य वर्षस्य चीन-टेनिस् ओपन-क्रीडायां महिलानां एकल-क्रीडायाः प्रथम-परिक्रमायाः प्रतियोगिता आरब्धा, २०१८ तमस्य वर्षस्य प्रतियोगितायाः शीर्षचतुर्णां महिला-एकल-क्रीडकौ चीन-देशस्य द्वौ खिलाडौ वाङ्ग-कियाङ्ग्-इत्येतयोः एकत्र अग्रेसरौ निराकृतः ।
पेरिस-ओलम्पिक-क्रीडायां मिश्रित-युगल-रजतपदकविजेत्री इति नाम्ना वाङ्ग-झिन्युः प्रथमा चीनीयः खिलाडी आसीत् यः अस्मिन् वर्षे चीन-ओपन-क्रीडायाः मुख्य-अङ्क-विजेत्री आसीत् end, wang xinyu only प्रतिद्वन्द्विनं ६-१, ६-३ इति स्कोरेन पराजय्य दृढं आरम्भं कर्तुं ७० निमेषाः अभवन् । द्वितीयपक्षे वाङ्ग ज़िन्युः ३२ क्रमाङ्कस्य कुडेर्मेटोवा इत्यस्य सामना करिष्यति।
तदनन्तरं प्रकटिता झाङ्ग शुआई अमेरिकनक्रीडक केस्लर इत्यस्याः सामनां कृतवती यद्यपि सा द्वितीयसेट् मध्ये एकं सेवाक्रीडां, एकं मैच-बिन्दुं च अपव्ययितवती तथापि सा टाईब्रेकर-क्रीडायां ७-६ (५), ७-७ इति स्कोरेन विजयं प्राप्तवती , नूतनवर्षे २४ वर्षीयं हारस्य क्रमं समाप्तं कृतवान् । झाङ्ग शुआइ क्रीडायाः अनन्तरं अतीव उत्साहितः दृष्टः, "अद्य अहं सर्वेषां पुरतः मम हारस्य क्रमं समाप्तवान्। उपस्थितस्य प्रत्येकस्य मित्रस्य धन्यवादः यत् सः मह्यं सुपर ऊर्जां दत्तवान्, अस्मिन् क्रीडने विजयं प्राप्तुं च मम अनुमन्यतां दत्तवान्। एतस्य महत् महत्त्वम् अस्ति।
झाङ्ग शुआइ इत्यनेन चीन ओपन-क्रीडायाः सह स्वस्य गहनमैत्री अपि विशेषतया उक्तं यत्, "१५ वर्षपूर्वं चीन-ओपन-क्रीडायां प्रथमं डब्ल्यूटीए-टूर्-क्रीडायां विजयं प्राप्तवान् । अहं मन्ये यत् अहं विजयं न प्राप्तवान् इति महत्त्वपूर्णं कारणं यत् मया विजयं यावत् प्रतीक्षितव्यम् at this station अद्यापि तस्याः प्रेम्णा एव तिष्ठति। अग्रिमे दौरस्य मध्ये झाङ्ग शुआई ६ क्रमाङ्कस्य बीजस्य अस्मिन् वर्षे यूएस ओपनस्य सेमीफाइनलिस्ट् च नावारो इत्यस्य सामना करिष्यति ।