2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
किं भवन्तः कदापि "शिक्षितुम्" इच्छन्तं रोबोट् दृष्टवन्तः? २६ सितम्बर् दिनाङ्कस्य प्रातःकाले २०२४ तमस्य वर्षस्य राष्ट्रियस्थानीयमाध्यमसम्पादकः वुक्सी-कार्यक्रमं दृष्टवान् तथा च वुसी-नगरस्य बिन्हु-मण्डले स्थिते किउझी-प्रौद्योगिकी (वुक्सी)-कम्पनी-लिमिटेड्-इत्यत्र अत्यन्तं अत्याधुनिक-रोबोट्-अनुप्रयोग-परिदृश्यानां अनुभवं कर्तुं प्रविष्टवान् . कम्पनी कृत्रिमबुद्धेः रोबोट्-इत्यस्य च एकीकरणे नवीनतायां च आधारिता अभिनव-प्रौद्योगिकी-कम्पनी अस्ति ।
कम्पनीयाः प्रचारात्मके भिडियायां "सहस्राणि गृहेषु रोबोट्-प्रवेशस्य" दृष्टिः वर्णिता अस्ति । कम्पनीयाः प्रभारी व्यक्तिः अवदत् यत् रोबोट् भवतः "कार्यसहभागी" भवितुम् अर्हति, अवशिष्टं कार्यं पूर्णं कर्तुं भवतः सहायतां कर्तुं शक्नोति तथा च भवतः "जीवनस्य बटलरः" अपि भवितुम् अर्हति, फलस्य थालीं सज्जीकर्तुं, तदर्थं पेयानि पातयितुं च शक्नोति; you in advance... "एते भविष्यस्य परिदृश्यं कम्पनीयाः प्रयत्नस्य दिशा अस्ति, येन रोबोट् प्रौद्योगिकी औद्योगिक उन्नयनं सशक्तं कर्तुं मानवजीवनं च उत्तमं कर्तुं शक्नोति।"
घटनास्थले अनुसंधानविकासकर्मचारिभिः मुख्यसम्पादकानां कृते चल-उत्थापन-द्वय-बाहु-रोबोट्-इत्यस्य "शिक्षण"-प्रक्रियायाः प्रदर्शनं कृतम् । मया दृष्टं यत् अनुसंधानविकासकर्मचारिणः शिक्षणपृष्ठपुटं धारयन्ति स्म, बाहुभिः विशिष्टानि गतिविधयः प्रदर्श्य द्विभुजः रोबोट् तस्य शिक्षमाणः अनुकरणं च करोति स्म, फलानि, काष्ठखण्डानि च ग्रहणम् इत्यादीनि कार्याणि पूर्वमेव सम्पन्नं कर्तुं शक्नोति स्म बहुविधप्रदर्शनक्रियाणां संग्रहणस्य अनन्तरं रोबोट् कृत्रिमबुद्धि-एल्गोरिदम्-प्रशिक्षणस्य माध्यमेन स्वतन्त्रतया तत्सम्बद्धानि कार्याणि सम्पन्नं कर्तुं समर्थः भविष्यति
"अवश्यं कस्यापि उद्योगस्य विकासः रात्रौ एव न भवति तथा च वैज्ञानिकसंशोधनसंस्थानां उद्यमानाञ्च युगपत् प्रगतेः आवश्यकता भवति।" , providing embodied intelligent solutions and autonomous driving solutions , ai+ robot training solutions, intelligent manufacturing training solutions, etc. नवप्रक्षेपिताः रोबोट् उत्पादाः प्रणाल्याः च वर्तमानकाले मुख्यतया महाविद्यालयेषु विश्वविद्यालयेषु च वैज्ञानिकसंशोधनं शिक्षणप्रशिक्षणं च लक्षिताः सन्ति, येन समर्थनं प्रदातुं शक्यते बुद्धिमान् एल्गोरिदम् अनुसन्धानं बुद्धिमान् रोबोट् अनुप्रयोगशिक्षणं च मूर्तरूपं दत्तवान्।
अस्मिन् वर्षे जुलैमासे किउझी प्रौद्योगिक्याः स्वतन्त्रतया विकसितः मोबाईल-उत्थापन-द्वय-बाहु-रोबोट् आधिकारिकतया विक्रयणपूर्वं उद्घाटितः अस्य मानवरूपी बाहुः स्वतन्त्रं सहकारिणं च संचालनं प्राप्तुं शक्नोति, तथा च एतत् गभीरता-कैमरेण, शिक्षण-लटकेन च सुसज्जितम् अस्ति, येन दर्जी-सम्पादनं पूर्णतया भवति made intelligent algorithms आँकडा संग्रहणं मूर्तबुद्धिपूर्वप्रशिक्षणविधिः, अनुकरणशिक्षणं अन्ये च एल्गोरिदम् परिनियोजनैः सह सङ्गतम् अस्ति । एकदा रोबोट्-प्रक्षेपणं जातं तदा उत्पादस्य सॉफ्टवेयर-हार्डवेयर-स्थिरतायाः, विक्रय-उत्तर-समर्थनस्य च कार्यक्षमतायाः कारणात् ग्राहकैः तस्य व्यापकतया प्रशंसा कृता, माङ्गलिका च आपूर्तिः अतिक्रान्तवती
प्रभारी व्यक्तिः इदमपि अवदत् यत् वर्तमानकाले कम्पनीद्वारा प्रक्षेपितानां कृत्रिमबुद्धि-रोबोट्-सम्बद्धानां उत्पादानाम् कृते रोबोट्-शरीरं, गति-नियन्त्रणं, बुद्धिमान्-प्रणाली च (डाटा-क्लोज्ड्-लूप्-सहितं) इत्यादीनि सर्वाणि लिङ्कानि स्वतन्त्रतया विकसितानि सन्ति, ते च अग्रणीः सन्ति आन्तरिकविदेशीयोद्योगेषु स्तरः।
घटनास्थले बहवः मुख्यसम्पादकाः अपि तस्य प्रयासं कर्तुं अनुभवितुं च उत्सुकाः आसन् । दाहे दैनिकस्य दाहे संचारसंशोधनसंस्थायाः निदेशकः जिओ हैली शिक्षणपृष्ठपुटं धारयति स्म, परन्तु प्रथमः अनुभवः यथा कल्पितः तथा सुलभः नासीत् द्विभुजस्य रोबोट्-प्रोप्-द्राक्षायाः च सापेक्षिकं दूरं आधारीकृत्य सा स्वबलं नियन्त्रयितुं प्रयत्नं कृतवती, रोबोट्-इत्यस्य दूरसञ्चालनपद्धत्या अनुकूलतां प्राप्तुं अनेकवारं प्रयत्नस्य अनन्तरं सा सफलतया... रोबोट् तत् गृह्णाति। प्रथमसफलतायाः अनन्तरं अनन्तरं शल्यक्रियाः अधिकं आरामदायकाः अभवन् ।
"आश्चर्यजनकम् अस्ति!" chopsticks, and even toasts." कार्याणि अतीव उपयोक्तृ-अनुकूलानि सन्ति। आशासे यत् एतेषां रोबोट्-आदीनां जीवने यथाशीघ्रं उपयोगः अस्माकं जीवनं अधिकं सुलभं कर्तुं शक्यते।”
आधुनिक एक्स्प्रेस्/आधुनिक+ रिपोर्टर चेन मिन/वेन गुवेई लियू चांग यू लिटिंग/फोटोग्राफ
सम्पादकः ली वेइवेई
[स्रोतः आधुनिकः एक्स्प्रेस्] ।
कथनम् : अस्य लेखस्य प्रतिलिपिधर्मः मूललेखकस्य अस्ति यदि भवतः वैधाधिकारस्य हितस्य च स्रोतः अथवा उल्लङ्घनम् अस्ति तर्हि भवान् अस्मान् ईमेलद्वारा सम्पर्कं कर्तुं शक्नोति तथा च वयं समये एव तत् सम्पादयिष्यामः। ईमेल पता : [email protected]