한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
गुइझोउ-नगरे जन्म प्राप्य पटकथालेखकः राव जुन् पटकथालेखकः मुख्यनिर्माता च इति टीवी-श्रृङ्खला सम्प्रति प्रसारिता अस्ति । ग्राम्यशिक्षकाणां निःस्वार्थसमर्पणस्य, निष्कपटसुकुमारभावैः सह सीढीरूपेण सेवां कर्तुं इच्छुकतायाः च उदात्तचरित्रं नाटकं यथार्थतया प्रदर्शयति। पटकथालेखकाः, शिक्षकः खोटानतः आरभ्य शिक्षकः पेई कियुयुन् यावत्, तेषां पीढीनां कथां कथयन्ति, येषां शैक्षिकसंकल्पनाः ग्राम्यक्षेत्रे जडाः सन्ति, ते एकं अद्भुतं अध्यायं लिखन्ति यस्मिन् असंख्यग्रामीणविद्यालयानाम् सूक्ष्मविश्वः हेपिङ्गमध्यविद्यालयः क better future step by step , सर्वत्र सरलेन सौम्येन च काव्यात्मकेन वास्तविकतायाः पूरितम् अस्ति।
टीवी-श्रृङ्खला "वसन्त-वायुः वर्षा-परिवर्तयति" इति त्रिविम-सजीव-विशिष्ट-पात्राणां बहूनां संख्यां निर्मितवती अस्ति, कार्ये अनेके पात्राणि सन्ति, तथा च दशाधिकाः पात्राणि विशिष्टव्यक्तित्वयुक्तानि सन्ति, येन त्रिविम-चरित्र-सङ्ग्रहालयः निर्मितः स्थानीय शिक्षा। यथा ग्रामीणछात्राः पान शियू, झाङ्ग नान, तांग रुइक्सिओङ्ग, पेई फंगहुई, हे गुआङ्ग्रान् इत्यादयः, तथा ग्रामीणशिक्षकाः अन यान, फू शेङ्गझी, झोंग युके, लु मिन, काङ्ग जुनशेङ्ग इत्यादयः। तेषां न केवलं विशिष्टव्यक्तित्वं भवति, अपितु विशिष्टसामाजिकजीवने अपि तेषां सार्वत्रिकत्वं प्रतिबिम्बितम् अस्ति । पटकथालेखकः ग्राम्यशिक्षायाः मुख्यपङ्क्तिं निकटतया अनुसरति, या न केवलं ग्राम्यशिक्षकाणां उदात्तशैक्षिकभावनाः पूर्णतया प्रदर्शयति ये अध्यापनं कर्तुं अथकं छात्राणां कृते परिश्रमं कर्तुं साहसं कुर्वन्ति, अपितु कष्टानां सम्मुखे एतेषां पात्राणां हानिः पीडा च दर्शयति तथा च setbacks ; नायिका अन् यान् कठोरव्यक्तित्वं, मृदुहृदयं, परिस्थितौ शान्तं, ग्राम्यछात्रैः सह सम्यक् संवादं कर्तुं, तेषु विग्रहाणां समाधानं कर्तुं च शक्नोति परन्तु दीर्घकालं यावत् कठिनक्षेत्रे शिक्षाकार्यं कुर्वन्ती साधारणी व्यक्तिः इति नाम्ना सा पारिवारिकदबावस्य शैक्षिकवृत्तेः च द्वन्द्वयोः सम्मुखे अपि संघर्षं करिष्यति, दुःखं च प्राप्स्यति। परन्तु एतेषां ग्राम्यशिक्षणे तस्याः दृढतायाः, ग्राम्यबालानां चिन्ता, परिचर्या च न प्रभाविता । अयं पात्रः वस्तुतः असंख्यग्रामीणशिक्षकाणां प्रतिरूपः अस्ति ये अस्पष्टतायां ग्राम्यशिक्षायां तिष्ठन्ति। पेई फङ्हुई नामिका ग्राम्यछात्रा कर्मठः अस्ति यतः तस्याः मातापितरौ कार्यं कर्तुं बहिः गच्छतः, तस्मात् तस्याः गृहकार्यं पठितव्यं, अनुजस्य पालनं च कर्तव्यम् अस्ति, सा अल्पवयसः अपि अतीव बुद्धिमान् अस्ति । नाटके ग्राम्यशिक्षकः आन् यान् वा ग्रामीणः छात्रः पेई फाङ्गहुई वा, तेषां व्यक्तित्वस्य सामान्यतायाः च एकता वर्तते, ते च साहित्यिकप्रतिमानाः सन्ति ये पर्दायां विशिष्टाः सन्ति।
फ्रांसीसीकाव्यवास्तविकतावादस्य प्रतिनिधिः जीन् रेनॉयर् एकदा स्वस्य चलच्चित्रदूरदर्शनकृतीनां विषये एतत् अवदत् यत् "यद्यपि चलच्चित्राणि वास्तविकजीवने दुःखदानुभवात् गृहीताः सन्ति तथापि वस्तुतः ते प्रायः अनैच्छिकरूपेण हृदयविदारककथायाः वर्णनं कुर्वन्ति। काव्यैः परिपूर्णा प्रेमकथा तथा चित्रात्मकता...शरदऋतुः इव, उज्ज्वलः उदारः च, परन्तु केनचित् दुःखदः एकान्तवर्णैः सह ""वसन्तवायुः वर्षारूपेण परिणमति" अपि दुर्भाग्यं प्रतिबिम्बयति, परन्तु तस्य काव्यव्यञ्जना सर्वथा भिन्ना अस्ति। पान शियुः नाटके धैर्यं कियत् कठिनम् ? पितुः आत्महत्यायाः साक्षी भूत्वा तस्याः उन्मत्तमातरं मार्गपार्श्वे कचरापेटिकायां कचरान् अन्वेष्टुं नेतुम् अन्यः विकल्पः नासीत् तया न केवलं वास्तविकतायाः दलदलस्य सम्मुखीकरणे तस्याः असहायत्वं प्रकाशितम्, अपितु मातुः पुत्री च मध्ये प्रवहमानं प्रेम अपि दर्शितम् स्पर्शप्रदः आसीत् । एन् यान् न केवलं पान शियू इत्यस्य परिवारस्य जीवनयापनभत्तेः आवेदने साहाय्यं कृतवती, अपितु स्वमातुः कृते वेणुटोकरी बुनने कार्यं अपि प्राप्तवती, येन पान शियुः मनसि शान्तिपूर्वकं अध्ययनं कर्तुं शक्नोति स्म, अन्ततः सा उच्चाङ्कैः टोङ्गजियाङ्ग-नम्बर-१ मध्यविद्यालये प्रवेशं प्राप्तवती , तथा च बोलियाण्डुतः प्रथमक्रमाङ्कस्य मध्यविद्यालये अध्ययनं कुर्वन् पूर्वीचीनविश्वविद्यालयात् स्नातकोत्तरपदवीं प्राप्तवान् । एतेन दुर्भाग्ये आशा पूर्णतया प्रदर्शिता भवति। इदं वसन्तस्य आरम्भे प्रथमस्य उष्णसूर्यप्रकाशस्य इव अस्ति, यत्र शीतस्य संकेतः भवति, परन्तु अत्यन्तं उष्णः । यथार्थस्य दलदले सुखं प्राप्तुं पान शियू इत्यस्य क्षमता निकटदृष्ट्या आन् यानस्य निस्वार्थसहायतायाः प्रकरणम् अस्ति, परन्तु दूरतः, वस्तुतः अस्माकं देशे ग्रामीणपुनरुत्थानस्य ग्रामीणशिक्षायाः च महान् विकासस्य अनिवार्यः परिणामः अस्ति। मम देशे ग्राम्यपुनर्जीवनस्य व्यापकप्रवर्धनेन प्रत्येकं निर्धनबालकं ज्ञानद्वारा स्वभाग्यपरिवर्तनस्य अवसरं दातुं शक्यते। अतः अस्मात् दृष्ट्या "वसन्तवायुः वर्षारूपेण परिणमति" काव्यवास्तविकतायाः दुर्लभः सौम्यः च कृतिः अस्ति ।
पाठ/शि तियानपेङ
सम्पादक/qiu yi
द्वितीयः परीक्षणः याओ मनः
हुआङ्ग वेइ इत्यस्य तृतीयः परीक्षणः