राष्ट्रियपदकक्रीडादलस्य "प्रशंसकाः" खलु बहवः युवानः सन्ति ये क्रीडायाः शिक्षायाः च एकीकरणेन महत् परिणामं प्राप्तवन्तः, कन्दुकं क्षिप्य स्वप्नानां अनुसरणं कर्तुं रैकेटं डुलन्ति च
2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बालकानां समूहः, पिंग पोङ्ग-मेजस्य अपेक्षया बहु लम्बः नास्ति, परन्तु भवतः अहं च सम्यक् क्रीडामः । टेबलटेनिस्, "राष्ट्रीयक्रीडा" इत्यस्य गहनः जनमूलः अस्ति, विशेषतः प्राथमिक-माध्यमिकविद्यालयस्य छात्रेषु ।
क्रीडायाः शिक्षायाः च एकीकरणस्य गहनविकासेन सह बीजिंगनगरे पारम्परिकटेबलटेनिसविद्यालयानाम् संख्या वर्षे वर्षे वर्धमाना अस्ति विद्यालयाः छात्राणां पाठ्येतरजीवनं समृद्धयन्ति च। छात्राः राष्ट्रियस्तरीय टेबलटेनिसस्पर्धासु अपि बहुवारं भागं गृह्णन्ति।
६६ क्रमाङ्कस्य मध्यविद्यालयस्य टेबलटेनिस्-भवने दलस्य सदस्याः प्रशिक्षणं कुर्वन्ति । अस्माकं संवाददाता zhuo ran इत्यस्य फोटो
दोला
कन्दुकस्य प्रहारस्य शब्दः रोमाञ्चकारी भवति
अपराह्णे अन्तिमवर्गस्य घण्टा ध्वनितवती प्राथमिकविद्यालयस्य छात्रः झाङ्ग शुयाङ्गः स्वस्य विद्यालयस्य पुटं समायोज्य स्वस्य रैकेटं गृहीत्वा सीधा टेबलटेनिसकक्षं प्रति अगच्छत्। "टेबल टेनिस् क्रीडनेन अहं प्रसन्नः भवति, मया त्वरितम् कर्तव्यम् अस्ति।" ३०० वर्गमीटर् अधिके टेबलटेनिस्-कक्षे बहवः मित्राणि प्रशिक्षकाः च पूर्वमेव स्थाने आसन् ततः परं घण्टाद्वयाधिकेषु सर्वे प्रचुरं स्वेदं कृत्वा "राष्ट्रीयक्रीडायाः" आनितस्य सुखस्य आनन्दं लभन्ते स्म कन्दुकस्य प्रहारस्य "पिङ्ग् पिङ्ग् पोङ्ग्" इत्यस्य शब्दः, रबरजूतानां तलस्य विरुद्धं घर्षणं, प्रशिक्षकस्य उच्चैः निर्देशाः च सर्वे मम कर्णेषु सन्ति, येन मम रक्तं क्वथति।
प्रायः तस्मिन् एव काले ६६ क्रमाङ्कस्य मध्यविद्यालयस्य टेबलटेनिस्-भवने अपि स्वस्य व्यस्ततमकालस्य आरम्भः अभवत् । प्रायः १,००० वर्गमीटर् व्यासस्य स्थले १८ टेबलटेनिस्-मेजाः सुव्यवस्थिताः सन्ति, ३० तः अधिकाः विद्यालयदलस्य सदस्याः स्पैरिंग्-प्रशिक्षणं च कुर्वन्ति "अस्माकं विद्यालयस्य दलं सप्ताहे ६ दिवसान्, प्रायः ३ घण्टाः, प्रशिक्षणं करोति, यत् अतीव तीव्रं अतीव कठिनं च भवति!" ३० वर्षाणि यावत् । १९९० तमे दशके टेबलटेनिस्-दलस्य निर्माणात् आरभ्य अस्य विद्यालयस्य बीजिंग-पारम्परिक-टेबल-टेनिस्-विद्यालयस्य, राष्ट्रिय-टेबल-टेनिस्-पारम्परिक-विद्यालयस्य च उपाधिः प्राप्ता अस्ति देशे विदेशे च विविधस्पर्धासु सक्रियः अयं दलः विलक्षणपरिणामान् प्राप्तवान् । केवलं विगतत्रिषु वर्षेषु विद्यालयदलेन एकं विश्वमध्यविद्यालयस्य छात्रस्पर्धाविजेतृत्वं, १० तः अधिकाः राष्ट्रिय-बीजिंगनगरपालिकास्पर्धाविजेतृत्वं च प्राप्तम् गतवर्षे अण्डर-१५ विश्वमध्यविद्यालयस्य ग्रीष्मकालीनक्रीडायां ६६ क्रमाङ्कस्य मध्यविद्यालयस्य टेबलटेनिस्दलस्य सदस्यः वाङ्ग हाओबो टेबलटेनिस्प्रतियोगितायां विजयं प्राप्तवान् ।
मूलं गृह्णाति
अत्र सर्वे टेबलटेनिस् क्रीडितुं शक्नुवन्ति
एते उत्कृष्टाः परिणामाः परिसरे स्थितस्य प्रबलस्य टेबलटेनिस्-वातावरणात् अविभाज्याः सन्ति । "सर्वः टेबलटेनिस् क्रीडितुं शक्नोति" इति ६६ क्रमाङ्कस्य मध्यविद्यालयस्य शिक्षालक्ष्येषु अन्यतमम् अस्ति । मध्यविद्यालयस्य उच्चविद्यालयस्य च प्रथमवर्षे नवीनशिक्षकाणां विद्यालये प्रवेशानन्तरं टेबलटेनिसस्य शिक्षणं अभ्यासः च अवश्यं भविष्यति। ६६ क्रमाङ्कस्य मध्यविद्यालये “राष्ट्रीयक्रीडायाः” लोकप्रियतायाः दरः १००% यावत् अभवत् ।
"भवतः स्विंग् इत्यत्र ध्यानं दत्त्वा प्रतिद्वन्द्वस्य प्रथमत्रिशॉट्-सहितं निबद्धुं मार्गं अन्वेष्टुम् अर्हति।" डिङ्ग कियान् २० वर्षाणाम् अधिककालपूर्वं बीजिंगक्रीडाविश्वविद्यालयात् स्नातकपदवीं प्राप्तवान् ततः परं ६६ क्रमाङ्कस्य मध्यविद्यालये अध्यापनं कुर्वन् अस्ति, येन बहवः विजेतारः छात्राः बहिः आनयन्ति। डिङ्ग किआन् पत्रकारैः उक्तवान् यत् टेबलटेनिस् विद्यालयदले बालकानां कृते विद्यालयः सर्वदा "क्रीडायाः शिक्षायाः च एकीकरणम्" प्रशिक्षणपद्धतेः पालनम् अकरोत्, तथा च प्रत्येकस्य छात्रस्य प्रशिक्षणयोजनां अनुरूपं कर्तुं विशेषतया "राष्ट्रीयफुटबॉलप्रतिभावर्गः" स्थापितः . विद्यालयदलस्य स्थापनायाः अनन्तरं सर्वेषां छात्राणां प्रवेशः ९८५ तथा २११ महाविद्यालयेषु विश्वविद्यालयेषु च प्राप्तः, अनेकेषां पेकिङ्ग् विश्वविद्यालयः, शङ्घाई जिओ टोङ्ग विश्वविद्यालयः, बीजिंग सामान्यविश्वविद्यालयः, दक्षिणपूर्वविश्वविद्यालयः इत्यादिषु प्रमुखविश्वविद्यालयेषु प्रवेशः कृतः अस्ति परिसरे अद्वितीया टेबलटेनिससंस्कृतिः छात्राणां पीढीनां हृदयेषु मूलं स्थापिता अस्ति।
चाङ्गपिङ्ग क्रमाङ्क-२ प्रयोगात्मकप्राथमिकविद्यालयस्य शिक्षणनिदेशकः विद्यालयस्य टेबलटेनिसदलस्य मुख्यप्रशिक्षकः च लियू डोन्घोङ्गः अस्माकं संवाददात्रे अवदत् यत् विद्यालयस्य स्थापनायाः २० वर्षेषु टेबलटेनिस् शारीरिकशिक्षायाः विद्यालयस्य अग्रणी अभवत्। “उत्तमपरिणामयुक्तं विद्यालयदलं भवितुं अतिरिक्तं वयं टेबलटेनिसविशेषशारीरिकशिक्षावर्गाः अपि प्रदामः येन सर्वेषां छात्राणां टेबलटेनिसस्य सम्पर्कः भवति तथा च कतिपयेषु कौशलेषु निपुणता भवति "विद्यालयः द्वितीयचतुर्थयोः विशेष टेबलटेनिसशारीरिकशिक्षावर्गान् प्रदाति ग्रेड्स्, विशेषशिक्षकाः च बालकान् प्रतिसप्ताहं एकं टेबलटेनिसपाठं ददति विद्यालयेषु टेबलटेनिसस्य लोकप्रियतां वर्धयितुं। विशेषशारीरिकशिक्षावर्गाः छात्रान् "क्रीडां", परिचयात्मकानि तकनीकानि शिक्षितुं, व्यवहारे टेबलटेनिसस्य आकर्षणं च अनुभवितुं शक्नुवन्ति । अस्य अनन्तरं द्वितीयतलं विद्यालयस्य टेबलटेनिस् क्लबः अस्ति । विद्यालयदलस्य प्रशिक्षणं सुनिश्चित्य टेबलटेनिसकक्षे क्लबस्य बालकानां प्रशिक्षणस्य परिस्थितयः प्रदत्ताः भविष्यन्ति।
उत्तराधिकार
राष्ट्रिय टेबलटेनिसतारकः बालमूर्तिः भवति
लियू लुनिङ्ग् झाङ्ग शुयाङ्गस्य वरिष्ठा भगिनी अस्ति सा षष्ठश्रेण्यां अस्ति, तस्याः कन्दुककौशलं च उत्तमम् अस्ति । अस्मिन् वर्षे मार्चमासस्य अन्ते सा तस्याः सङ्गणकस्य सहचरैः सह बीजिंग-पारम्परिकक्रीडाविद्यालयस्य टेबलटेनिसस्पर्धायां प्राथमिकविद्यालयस्य बालिकानां दलस्य उपविजेता अभवत् "अस्माकं विद्यालयः पारम्परिकः टेबलटेनिसविद्यालयः अस्ति, अहं च टेबलटेनिस्-विद्यालयस्य अभ्यासं कुर्वन् अस्मि प्रथमश्रेणीतः एव विद्यालयदले टेनिस् क्रीडा।" फुटबॉलक्रीडा लियू लुनिङ्ग् इत्यस्य शौकः अभवत् यस्य विषये सः “जीवनपर्यन्तं लप्यते” इति निश्चितवान् । भविष्ये सा आशास्ति यत् सा टेबलटेनिस्-प्रशिक्षिका भवितुम् अर्हति, अधिकान् जनान् अस्य क्रीडायाः प्रेम्णि पतितुं च शक्नोति ।
लियू लुनिङ्ग् इत्यस्याः "आदर्शः" तस्याः परितः अस्ति - तस्याः प्रशिक्षकः बाओ जिंग्यी एकदा चाङ्गपिङ्ग् क्रमाङ्कस्य २ प्रयोगात्मकप्राथमिकविद्यालयस्य टेबलटेनिस्-दलस्य सदस्यः आसीत् । १९ वर्षपूर्वं सः चाङ्गपिङ्ग-क्रमाङ्क-२ प्रयोगात्मक-प्राथमिकविद्यालये टेबल-टेनिस्-क्रीडायाः सह सम्बद्धः अभवत्, तस्य टेबल-टेनिस्-विशेषज्ञतायाः आधारेण च प्रमुख-महाविद्यालये पदोन्नतः अभवत् बीजिंग-सामान्यविश्वविद्यालयात् शारीरिकशिक्षायाः प्रमुखायां स्नातकपदवीं प्राप्त्वा बाओ जिंग्यी अध्यापनार्थं स्वस्य अल्मा मेटरं प्रति प्रत्यागतवान् अधुना वर्षद्वयात् बालकान् फुटबॉलक्रीडां शिक्षयति वर्षेषु अधिकाधिकाः प्राथमिकविद्यालयस्य छात्राः टेबलटेनिस-क्रीडायाः प्रेम्णि पतितवन्तः “मम विचारेण एकतः मा लाङ्ग्, फैन् झेण्डोङ्ग्, वाङ्ग चुकिन्, सन इत्यादिभिः राष्ट्रिय-टेबल-टेनिस्-क्रीडकैः चालितम् अस्ति यिंगशा सर्वे बालमूर्तयः सन्ति, अपरपक्षे मातापितरौ एव तेषां मनोवृत्तिः परिवर्तिता अस्ति of young players आशास्ति यत् तेषां बालकानां कृते स्पर्धासु भागं ग्रहीतुं अधिकाः अवसराः भवितुम् अर्हन्ति।
सस्य
"टेबल टेनिस् मम आत्मविश्वासं अधिकं करोति"।
चाङ्गपिङ्ग् क्रमाङ्कस्य २ प्रयोगात्मकप्राथमिकविद्यालये विद्यालयदलप्रशिक्षणं द्वौ घण्टां यावत् अभवत् । "अद्य मम स्थितिः सुष्ठु अस्मि, अहं श्रान्तः न अनुभवामि!" सप्ताहान्ते संस्थाः। सा टेबलटेनिस्-क्रीडायां किमर्थम् एतावत् आकृष्टा अस्ति इति कथयन्त्याः सा अवदत् यत्, "यदा अहं प्रथमश्रेण्यां आसीत् तदा अहं मम वरिष्ठानां क्रीडां दृष्ट्वा तस्य प्रेम्णि अभवम्। अहं विद्यालयदले सम्मिलितुं बहु परिश्रमं कृतवती, अधुना यावत् अभ्यासं कुर्वती अस्मि। टेबलटेनिस् क्रीडनेन मम अनेके मित्राणि प्राप्तानि, स्पर्धासु भागं गृहीत्वा अहं अधिकाधिकं आत्मविश्वासं प्राप्नोमि, महान् च अनुभवामि!” समयः एकस्मिन् क्रीडने, प्रशिक्षकः च तं प्रोत्साहयन् एव आसीत्, अन्ते च सः क्रीडायां विजयं प्राप्नोत् ।
लियू डोन्घोङ्गः १९९१ तमे वर्षे चाङ्गपिङ्ग्-मण्डलस्य ग्रामीणप्राथमिकविद्यालये शारीरिकशिक्षाशिक्षकरूपेण कार्यं आरब्धवान्, यत्र छात्रान् टेबलटेनिस्-क्रीडां शिक्षयति स्म । पश्चात् सः स्वस्य मूलविद्यालयेन सह नवस्थापिते चाङ्गपिङ्ग-मण्डल-क्रमाङ्क-२ प्रयोगात्मक-प्राथमिकविद्यालये सम्मिलितः भूत्वा टेबल-टेनिस्-क्रीडायाः लोकप्रियतायाः दायित्वं स्वीकृतवान् विगत २० वर्षेषु लियू डोन्घोङ्गः यत् सर्वाधिकं गभीरं अनुभवति तत् अस्ति यत् क्रीडायां युवानां सहभागितायाः महत्त्वं समग्रसमाजेन स्वीकृतम् अस्ति। “शिक्षाप्रधिकारिणः, विद्यालयाः, मातापितरः बालकाः च सर्वे क्रीडायाः शक्तिं पश्यन्ति इति सः मन्यते यत् क्रीडासु भागं गृहीत्वा न केवलं बालकाः स्वशरीरस्य व्यायामं कर्तुं शक्नुवन्ति, अपितु महत्त्वपूर्णतया तेषां इच्छाशक्तिं क्षीणं करोति। कष्टानि अतिक्रम्य विघ्नानां सम्मुखीभवनं तेषां जीवनपर्यन्तं हितकरं भविष्यति” इति ।
प्रसिद्धातिथिभ्यः सन्देशाः
झांग लेई
बीजिंग टेबल टेनिस दलस्य मुख्यप्रशिक्षकः
बीजिंगनगरे अधिकानि स्पर्धाः निवसन्ति इति प्रतीक्षामहे
बीजिंग-नगरे ६३ वर्षेभ्यः प्रमुखं टेबल-टेनिस्-क्रीडायाः आयोजनं न कृतम्, बीजिंग-नगरस्य प्रशंसकानां कृते अपि च देशस्य कृते अपि साधु वस्तु अस्ति यत् डब्ल्यूटीटी-ग्राण्ड्-स्लैम्-क्रीडा बीजिंग-नगरे भवितुं शक्नोति ।
अहं १९९७ तमे वर्षात् बीजिंग-दलस्य प्रशिक्षकः अस्मि ।बीजिंग-टेबल-टेनिस्-क्रीडायाः "वृद्धः" इति नाम्ना अहं मन्ये बीजिंग-नगरस्य टेबल-टेनिस्-वातावरणं, प्रमुख-प्रतियोगितानां आतिथ्यं कर्तुं क्षमता च सम्यक् अस्ति आशासे यत् एतत् आयोजनं सफलतया आयोजितं दीर्घकालं यावत् विकसितुं च शक्यते, टेबलटेनिस-सम्बद्धानां आयोजनानां प्रभावं निरन्तरं विस्तारयितुं शक्यते, अधिकान् जनान् अस्मिन् क्रीडने भागं ग्रहीतुं प्रेरयितुं च शक्यते |. तस्मिन् एव काले आशास्ति यत् डब्ल्यूटीटी ग्राण्डस्लैम्-क्रीडायाः आतिथ्यं कृत्वा अधिकानि अन्तर्राष्ट्रीय-टेबल-टेनिस्-क्रीडाः, प्रभावशालिनः विश्व-विजेता अपि भविष्ये राजधानी-बीजिंग-नगरे निवसितुं शक्यन्ते |.
बीजिंग-ओलम्पिक-विजेता मा लाङ्ग्, वाङ्ग-चुकिन् च अस्मिन् समये गृहे अपि दृश्यन्ते । व्यावसायिकघटनानि तुल्यकालिकरूपेण बहुधा भवन्ति, यत् शारीरिकसुष्ठुतायाः, ऊर्जायाः, इच्छाशक्तिस्य च महती परीक्षा अस्ति । आशास्ति यत् ते स्वकौशलस्य पूर्णक्रीडां दातुं शक्नुवन्ति, उत्तमं परिणामं प्राप्तुं शक्नुवन्ति, चोटं निवारयन्ते च आदर्शबिन्दवः प्राप्तुं शक्नुवन्ति, येन नूतनस्पर्धायाः चक्रस्य आधारः स्थापितः भवति
परिसरस्य विशेषताः
सं 66 मध्यविद्यालय
टेबलटेनिसस्य प्रवेशस्य दरः १००% २.
१९९० तमे दशके टेबलटेनिस्-दलस्य स्थापनायाः अनन्तरं विद्यालयः बीजिंग-टेबल-टेनिस्-पारम्परिक-विद्यालयेन, राष्ट्रिय-मध्यविद्यालय-छात्र-क्रीडा-सङ्घस्य राष्ट्रिय-टेबल-टेनिस्-शाखायाः अध्यक्ष-एककेन, राष्ट्रिय-विद्यालय-क्रीडा-कार्य-प्रदर्शन-विद्यालयानाम् प्रथम-समूहेन, पुरस्कृतः अस्ति , तथा राष्ट्रिय टेबलटेनिस पारम्परिक विद्यालयः अन्ये च उपाधिः। मध्यविद्यालयस्य टेबलटेनिस्-जगति "दक्षिणे शङ्घाई-मध्यविद्यालयः उत्तरे च क्रमाङ्कस्य ६६ मध्यविद्यालयः" इति उक्तिः अस्ति ।
अस्मिन् विद्यालये सम्प्रति ५ पूर्णकालिकाः टेबलटेनिसशिक्षकाः सन्ति । मध्यविद्यालयस्य उच्चविद्यालयस्य च प्रथमवर्षे नवीनशिक्षकाणां विद्यालये प्रवेशानन्तरं टेबलटेनिसस्य शिक्षणं अभ्यासः च अवश्यं भविष्यति। ६६ क्रमाङ्कस्य मध्यविद्यालये “राष्ट्रीयक्रीडायाः” लोकप्रियतायाः दरः १००% यावत् अभवत् ।
चांगपिंग नं.2 प्रयोगात्मक प्राथमिक विद्यालय
शारीरिकशिक्षाशिक्षणं टेबलटेनिस्-क्रीडायां केन्द्रितम् अस्ति
विद्यालयस्य दलस्य "शीर्षस्य" निर्माणे उत्तमं कार्यं कुर्वन् चाङ्गपिङ्ग् क्रमाङ्कस्य २ प्रयोगात्मकप्राथमिकविद्यालयः ठोस "मूलम्" स्थापयितुं अधिकं चिन्तयति। विद्यालयस्य स्थापनायाः २० वर्षेषु टेबलटेनिस् अस्मिन् विद्यालये शारीरिकशिक्षायाः अग्रणी अभवत् । विद्यालये द्वितीयचतुर्थश्रेण्यां विशेषाणि टेबलटेनिसशारीरिकशिक्षणवर्गाः प्रदत्ताः सन्ति, विशेषशिक्षकाः बालकान् प्रतिसप्ताहं एकं टेबलटेनिस्वर्गं ददति सम्प्रति विद्यालये त्रयः टेबलटेनिसशिक्षकाः कर्मचारिणः सन्ति, तथैव बाह्यप्रशिक्षकाः अपि सन्ति । पूर्वपश्चिमपरिसरयोः प्रत्येकं ३०० वर्गमीटर् व्यासस्य टेबलटेनिस्-कक्षः अस्ति । (सम्वादकाः झूओ रान्, झाओ जिओसोङ्ग्, वाङ्ग जिओक्सियाओ च)